-ocr page 1-

SADVIMSABRÂHMANAM

M^M

vtjMpanabhäsyasahitam

H. F. EELSINGH.

-ocr page 2-
-ocr page 3-

v

r-%

ê i \' \'.\'ééd\' \' «^a»-:. "

il ^\'■■(«B\'V\'^/iHâ\'SBiwrsfTSïWâa. : ....

-ocr page 4-
-ocr page 5-

.3

SADVIMSABRAHMANAM
VIJNÂPAÎTABHÂSYASAHITAM.

-ocr page 6- -ocr page 7-

8ADV1M8ABRAHMANAM
VUKAPANABHASYASAHITAM

HET SApyiMSABRAHMANA VAN DE SAMAVEDA
UITGEGEVEN MET EEN INLEIDING, DÉ OP NAAM
VAN SAYANA STAANDE COMMENTAAR
EN AANTEKENINGEN

TER VERKRIJGINQ VAN DE GRAAD YAN

doctor in de nederlandse letterkunde

AAN DE RIJKS-UNIVERSITEIT TE UTRECHT

NA MACIITIGINO VAN DE RECTOR-MAGNIFICUS

ü^ W. H. JTJLIXJS

IIOOOLKBAAR I» DB ÏACULTBIT DKR WIS- BM KATOURKUND*

\'VOLGENS BESLUIT VAN DE SENAAT DER UNIVEFISITEIT TEGEN
I^E BEDENKINGEN VAN DE FACULTEIT DEll LEITEREN
EN WIJSBEGEERTE TE VERDEDIGEN

op X>insdaa: Muart 1008, dc» nnmiadns« to 4 uur

DOOR

herman prederik eelsingh

okboiu:n te tieniiovkn (bij awkidk)

bOEKIIANDEL EN DRUKKERIJ

voohnkik

e. j. brill

1,EIDKN. — 1906.

-ocr page 8-

boïkdbukkeew voorheen e. j. brill.—leiden.

-ocr page 9-

/

AAN MIJN OUDERS

-ocr page 10-

C -v \'s

-ocr page 11-

ße weemoed b/j \'t afscheid onzer Hogeschool gaat gepaard
"iet een gevoel van dankbaarheid jegens allen, die tot mijn
academiese opleiding hebben meegewerkt.

de eerste plaats wil ik aan dit gevoel uiting geven, jegens
.y Hooggeleerde Caland, Hooggeachte Promotor. Gij weet, dat
hoewel van \'t begin af onder Uw leiding mij tot de studie
Indie\'s Heilige Taal aangetrokken voelend, enige tijd ge-
aarzeld heb, \'t
onderwerp van mijn proefschrift op Uw gebied
® zoeken. Dat ik er geen spijt over gevoel, dank ik in de
öerete plaats aan Uw hulp. De wijze, waarop Gij die hulp be-
oondet en de
vriendelikheid in de omgang, mij steeds door U
Bwezen, moedigen mij aau om in \'t vervolg naast de plaats
oder Uw dankbare
oud-leerlingen, een plaatsje onder Uw jon-
gere vrienden te vragen.

-üoe gaarne had ik gewild, dat Prof, Galléo naar een woord
• ^ vóór mijn dissertatie geluisterd had met die welwil-
^ndheid,^ waarmee de vriendelike Hoogleraar zo vaak mij aan-
orde. \'t Hoeft niet mogen zijn. Zijn bescheidenheid gekend
öbbende wil ik niet opnieuw uiting geven aan mijn gevoelens
n hoogachting en dankbare waardering jegens Hem. \'t Zij mij
^ echts vergund deze regel van do oudhoogduitse dichter Otfrid
halen, uit wiens stroef-harde verzen Hij zoveel karak-
^enstieks wist te halen:

Al thing ellu.

ond Hooggeleerde Muller, Uw vakken niet tot enger

iTiijner studie, ik dank aan Uw colleges een warme
ve i» die wetenschappen waarvan Gij aan deze Uni-

sueit de vertegenwoordiger zijt. Een niet minder gevoeld
Kew*^ Hoogleraar voor mij zijt

ft^ eest, moet ik uiten voor wat Gij als mens voor mij waart
kam"^^^ durf hopen, zult blijven. Do uren op Uw studeer-
naarn^ ^^^ familie doorgobracht, behoren tot do aange-

^8te herinneringen uit mijn studententijd.
Krii^ Hooggeleerde Heren Professoren van der Wijck,

ik \' van Gelder, KaltT en Zwaardemaker herdonk

"iet vreugde.

-ocr page 12-

VIII

Zes jaar lang hebt "Gij mij \'t voorrecht gegund, TTw colleges
bij te wonen, Zeer Geleerde Buitenrust Hettema. lit spreek
U er hier mijn oprechte dank voor uit. Mijn beste wensen voor
de bloei van \'t Fries college!

ü, Zeer Geleerde Hoogvliet, ben ik er dankbaar voor, dat Gij
mij een blik liet slaan in de onbegrensheid Uwer kennis.

Dikwijls heb ik gelegenheid gehad de welwillendheid van de
beambten der [Jniversiteits-bibliotheek op prijs te stellen. In
\'t bizonder gedenk ik hier de Bibliothecaris, de Heer J. F. van
Someren, die zijn vriendelike bemiddeling tot mijn beschikking
stelde ter verkrijging van de bandschriften uit de Duitse biblio-
theken, waardoor een grote hinderpaal voor de tot standkoming
van dit proefschrift uit de weg werd geruimd.

I also express my sincerest thanks to the Library Committee
of the India Office for its utmost liberality in allowing me the
use of three manuscripts
at home and especially to Dr. F. W.
Thomas, Chief-Librarian, who was kind enough to recommend
this loan.

Aan Prof. Gallée dank ik \'t ook, dat ik aan \'t eind van mijn
studententijd kan zeggen:

Vidi il maestro di color che sanno!

Ik bedoel U Hooggeleerde Kern, die niet geaarzeld hebt,
Uw kostbare tijd ter beschikking te stellen van een leerling
van een aodere Universiteit dan die waar aan Gij
geschitterd
hebt. De mooie Woensdagmiddagen, op Uw studeerkamer aan
do Keltiese talen- en letterkunde besteed, behoren tot de schoonste
herinneringen van mijn latere studententijd. Mocht nog eens
blijken, dat ik Uw leerling geweest ben, dan zou een mijnor
stoutste wensen vervuld zijn.

Van harte hoop ik, dat tussen mijn vrienden eu mij die ver-
houding blijft voortduren, welke onder de stralen van de Sol
Justitiae ontstaan is. Moge er niemand van ons ontbreken,
wanneer de Rector van ons geliefd Utrechts
Studenten-Cprps
over drie jaar aan de reünisten \'t welkom toeroept I Vivat cres-
cat floreat consortium in Academia Rheno-Trajectina studiosorum
in aeternuml

i

-ocr page 13-

IISTLEIDING.

^ Hulpmiddeleu voor de tekst van \'t brahmaija.
Tot basis voor deze uitgave van \'t ^adviméabralimaija nam ik
10 der niet-gecatalogiseerde sanskriet-manuscripten der
Leidse Universiteits-Bibliotheek\'). \'t Bevat 43 bladen van geel-
lompenpapier. Op de eerste kant van \'t eerste blad
staan enkele, teu dele onduidelike mededelingen over de af-
schrijvers (eigenaars), en over de tijd en plaats der vervaardi-
S^og: tri 1 rameévararatneharanipothi\\\\ || av^wi!» éri sarikat 1755
(A-. D. 1699)
margatirsahrsnaikadaSj/ani somavdsare ^dj/eha érimad-
^^o-valapuranivasi tripa{hi mahavasuta tripatjii ramcsmra tatha
\'^^t^eivarabhyain J^ena do cArimadrajamffarama dhyc (fa^-jaj/iH

Daarop volgt dit gedichtje:

Ya panigrahalalita amarala tanvi suvaijiéodbhava
hostasparsasukhavaha ianutaya nilyaiji manohariiii |
«« htiapi hfta yayït virahito gantur]i na éaknomy aham
re hhikno tava kamini na hi na hi prdiiapriya ya§tika |1
Do rest van het handschrift wordt door de tekst gevuld,
^et andore, duideliko hand in nagarï-schrift geschreven. Links
rechts van de tekst staat een rode lijn, zodat aan elke kant
open ruimte van ruim S cM. blijft; elke tekstregel is 17
lang en bevat 22 j\\ 23 ak^ara\'a. Op elko bladzijde staan
^ regels; de breedte der bladen ia 12\'/i cM.

^ ea tr, en sr, cT en ^ worden doorgaans goed onderschei-

Indertijd door Prof. Kerk ton goschonko gegeven.

-ocr page 14-

X INLEIDING.

den; e, o, ai en au worden zowel op de oude als op de nieuwe
manier geschreven; naast è\' en ^ vindt men dus ook de schrijf-
wijze T5F en T^. Visarjanïya en avagraha laat de schrijver vaak
weg. Twee vertikale streepjes dienen tot interpunctie; ook wel
een enkel, dat soms de scheiding der woorden aangeeft. De
plaatsing van beide tekens geschiedt vrij willekeurig en helpt
weinig tot \'t begrijpen van de tekst.

De enige versiering in het handschrift is een lotos aan \'t eind
van Prap. lY. Eood krijt geeft \'t eind der kha^da\'s aan; soms
\'t begin van secties. Vergissingen worden met gele verf bedekt.
Een secunda manus bracht enige verbeteringen aan, soms in
de tekst, meestal aan de kant.

De overige hss. van \'t brahma^a worden in Aufrecht\'s Cata-
logus Catalogornm dl. 1 pag. 679 vlg., dl. II pag. 162, 231
en dl. III pag. 140 opgesomd. Hiervan kon ik voor mijne uit-
gave de volgende gebruiken:

A. Chambers 219 (Verzeichniss der Sanskrit- und Prakrithand-
schriften der Kgl. Bibliothek in Berlin von A. Weber, N^. 287)
samvat 1653. Het handschrift is vrij nauwkeurig. De schrijf-
wijze
-SS- voor -/is- wijst op een grantha-origineel.

B. Chambers 268. (Webers Verz. N». 288) samvat 1723;
eveneens vrij nauwkeurig, doch talrijke ak^ara\'s zijn door gaten
in \'t papier onleesbaar geworden. Zowel de oude als de nieuwe
schrijfwijze van e en o komen voor.

C. de tekst van \'t brahmaija in Chambers 547 (Webers Verz.
N". 289), dat ook de op naam van Sayaija gaande commentaar
bevat. De verschillende sectie\'s zijn rood onderstreept en gaan
aan de commentaar op elke sectie vooraf.

B. Ms. 1281c van het India Office (Catalogue of the Sanskrit
Manuscripts in the Library of the India Office, Part I. Vedic
Manuscripts by J. Eggeling; 128). Behalve \'t ^acjviipäa-
brähmapa, dat fol. 15 a begint, bevat dit handschrift\' verschil-
lende andere werken, in Eggeling\'s Catalogue onder de nura-

-ocr page 15-

INLBIDINÖ. XI

mers 101, 130, 141, 143 en 145 vermeld, \'t Is een vrij dui-
delik geschreven handschrift, maar vol vergissingen van allerlei
soort, \'t Dagtekent van jonge datum en is volgens Stönner (Das
Mantrabrahmaija, prapathaka. Halle 1901; pag. XI) een af-
schrift van Ms. N». 154 van \'t Calcutta Sanskrit College.

F. Mb 665 e van het India Office (Eggeling\'s Catalogue
N®.
129). De andere geschriften in dit hs. vermeldt Eggeling
onder de nummers
102, 108, 110, 124, 142, 144 en 1761.
^rap. H 13 een andere hand dan de rest van \'t hrahma^a
geschreven. Beide schrijvera geven elkaar in onduidelikheid van
schrift en in slordigheid weinig toe. Talrijke vergissingen zijn
ontstaan, doordat de oude schrijfwijze van
e en o niet begrepen
^erd, en de schrijver \'t nieuwe teken voor
e enz. bij \'t oude
\'Voegde.

Catalogue of a collection of Sanskrit Manuscripts (nu in
lict Ind. Off.) by A. C. Burnell; part I N". 155. In grautha-
schrift. \'t SV-Br. volgt hier op \'t PV-Br. Hoewel \'t krioelt van
onnauwkeurigheden, heeft \'t in enkele gevallen de waarschijnlik
juiste lezing
bewaard. Enkele vergissingen, als c voor v (vfsa-
V-a^casya I ^^^^ ^qq^ jj j, ^qq^ ^ (päny voor

I 2, 8) zijn aan een onduidelik geschreven nägari-origineel
bijten. Niet gedateerd.

BibV ^^^ Münchener Hof- und Staats-

^ ^thek (Verz. der orient. Hss. aus dem Nachlasse von Prof.

/ ^"g. von G. Orterer, N». 63). Slordig; vorschillende ver-
Sissingen ^jj^ßQ ^p ^^^ zuid-indies origineel (zio: Kurt Klemm,
§a(Jvini§a-brühma^a prap. I, blz. 12).
• ^s. Wilson 431 (Cat. of Skr. MSS. in the Bodleian
^ by Winteruitz-Keith N". 861). \'t Handschrift zelf stond
tot mijne beschikking; door bemiddeling van the Controller
° the University press (Oxford) kreeg ik een „rotary bromide
P^\'^nt
. Tengevolge van een misverstand kreeg ik van hs.

(Ms. Wilöon 504; Winternitz-Keith N". 800) alleou \'t

-ocr page 16-

III INLBILING.

laatste gedeelte van \'t bräbma^a (beginnend met Y 9) in
afdruk. Beide hss., voor zover ik over W. kan oordelen, zijn
nauwkeurig geschreven; de datering ontbreekt.

T. Ms. I 70 bij Roth Verz. indischer Hss. der Kgl. Univ.-Bibl.
in Tübingen, \'t Fragment eindigt in III 1, 9. Niet gedateerd.

Dezelfde waarde als een handschrift (zie Klemm; Das Sad-
Timéabrahma^ia prap. I pag." 4) heeft

/. Daivatabramhana and Shadhingshabramhana of the Sama-
veda with the commentary of Sayanacharya edited and published
by Pandit Jibauanda Yidyasagara, B. A. Superintendent, Free
Sanskrit College, Calcutta; second edition 1881. De woorden
zijn niet of verkeerd gescheiden, en op haast elke bladzijde
komen fouten van allerlei aard voor. ,

Yoor \'t eerste prapathaka bewees mij veel hulp
KL: Das §a4viméab^ähma^a mit Proben aus Säya^ia\'s Kom-
mentar nebst einer Übersetzung. Prapä^haha 1. Gütersloh 1894.
En voor \'t Adbhuta-brähma^ia (Prap. Y) stond mij ten dienste
de verhandeling van Weber over Omina und Portenta in de
Abhandlungen der Kgl. Akademie der Wissenschaften zu Berlin.
Philosophisch-Historische Klasse 1858, blz. 313 vlgg.

Ook de commentaar is natuurlik voor de vaststelling van de
tekst van belang, en evenzo, voor plaatsen, die daar geciteerd
worden, Lätyäyana\'s Srautasütra met de commentaar van Ag-
nisvamin (ed. Anandacandra Yedäntavagiöa, Bibliotheca Indica
1872) en dat van Drühyäyapa met Dhanvin\'s commentaar
(Part I; ed. Reuter 1904).

In deze uitgave worden de onderdelen der kha^ija\'s telkens
voorafgegaan en gevolgd door de bijbehorende stukken van de
commentaar \')• Men kan zich op deze manier gemakkeliker
orienteren, dan wanneer beide achter elkaar gedrukt worden.

1) Do commentaar zou eerst met klein nSgarl-type gedrukt worden. Op \'t laatste
oogenblik, toen de inleidingsverzen al gedrukt waren (doch in groot type) moest ik
om practiese redenen hier van af zien.

i

-ocr page 17-

INLEIDINÖ. Xin

Ook voor \'t aanhalen is dit practieser, terwijl men met weinig
moeite toch zich de tekst in zijn geheel kan vooratellen.

§ 2. Hulpmiddelen voor de tekst van de commentaar.

De handschriften van de commentaar noemt Aufrecht in de Gat.
Cat. I pag. 680, en H pag. 162 en 231. Tot mijne beschikking
stond hs.

■ö. Chambers 547 (Weber\'s Verz. N". 289), zonder jaartal en
de door Jivananda Vidyasagara afgedrukte commentaar in
zijn bovengenoemde uitgave; zijn bron geeft hij niet aan.

Zowel iu D als in J is de tekst onvolledig en beide zijn
vol onnauwkeurigheden (zie verder § 4). Enkele vergissingen
geven te kennen, dat elk van beide uit een grautha-hs. over-
geschreven is: bv. de verwisseling van
p Qn v {vijutkramisuh
^oor ^py utkr" I 1, 3; vada voor padani I 1, 8; vatyete voor
Vatyeie I 5, 13 in J; udavâdayan voor udapüdayan III 7, 20
^^ D; apa
^yam voor ava^yam III 7, 16 in D en J; enz.), van
* en i
{Ününga i. pl. v. striiy, I 1, 7, idâniah. voor idâniah
5, \'^raticim III 1, 28 in D ; r« voor r« I, 3, 4, loUto^-
^Hâdayah
i. pl. y. loàiiofni^atvâdayah III 9, 7 in J ; aSridai-
vaiàni in D en J, terwijl de tekst van \'t brühmaija a4ridaivataai
^eeft; enz.), vau katham voor uktham I 5, 1 in D en J); enz.

Klemm geeft bij I 1, I 2 en I 7 de commentaar volledig,

I 3 en I 4 ten dele. Enkele zinsneden haalt Weber aan in

Indische Studiën I p. 30 vlgg. en iu do Omina und Portenta.

wordt daar O genoemd.)

§ De tekst vau \'t brahmaija.

Afgezien van de talrijke vergissingen, uitlatingen en omzet-
ten (zo staat bv. in F eeu stuk van IV 2 in IV 3) is do
^ekst in de handschriften \') vrij wel gelijk overgeleverd. Op ver-
seMlle^ plaatsen (bv. I 4, 4; H 1, 30; Il 1, 32; III 1, 1;

Waat \'t woord hand»chriftcn is gebruikt, is ook J inbogrepon.

-ocr page 18-

XIV INLEIDING. .

III 7, 12; IV 4, 4) hebben alle manuscripten dezelfde, foutieve
lezing. In III 4, dat de saptadasa-stoma behandelt, is in geen
hs. de vorming er van meegedeeld, wat wel met de in III 2,

III 3, III 5 en III 6 behandelde vistuti\'s geschiedt. In alle hss.
is de zoen voor \'t overlopen van de boter (lY 1, 7. 8) tussen
de behandeling van \'t agnihotra geïnterpoleerd. Op een plaats
(II 10, 7) heeft F de goede lezing
(nyeii) tegenover de andere
manuscripten bewaard. Wezenlike varianten bieden \'t grantha-hs.
G en de tekst, die uit de commentaar op te maken is. IV 1, 2,

IV 1, 13, Y 3, 3 enz. heeft alleen G \'n goede lezing. Met de
tekst, die voor de commentaar gebruikt werd, komt G in ver-
schillende punten, afwijkend van de andere handschriften, over-
een. Zowel de commentaar als G missen de twee laatste khamia\'s
van Prap. V; verder gaan ze op de volgende plaatsen tegen-
over de andere handschriften samen; I 1, 24:
gautamarüpem
(G; comm.) — gotam^.; I 2, 7: raksasam apahatijai komt alleen
in de comm., G en C voor; 15, 10:
atha (G; comm.) — adha,
adhah;
II, 1, 31: ihaiva (G, comm.) — iheva; \\lZ,^\'.vadanti{Q,
comm.) — vadati] II 3, 15: param (G, comm.) —pavak; IV", 1, 5 :
yajnali sarmiham (G en comm.)—yajhasainstham; 1, Q\'. abbj-
adadhate
(comm. C en G)— ahhyadadhati; IV 1, 12: anyasminn
avalidie
(G, comm.) — asminn avakaée;Vf 3,6: Jcaravaniti {Q;, comm.)
— karavdni; kftva (G, comm.) — vittva; IV 4, 9: de lezing van G
is bedorven; doch klaarblijkelik heeft \'t evenals de comm. een
dat.
pilxhhyah tegenover \'t pitaras der andere handschriften;
lY 4, 13:
adho (G, comm.) tegenover \'t foutieve adha der
andere mss.; lY 5, 4:
asya (G, coïnm.) — asyali; V 1,7: soasii
vdcayiiva
ontbreekt in G en in de comm.; Y 2, 2: ^antiki
(O, G, H en de comm.) — éanti/aikai (do andere mss.); Y 4, 2:
alasyarn vraiiam (G, comm.) — alasyavranatn; in V 7, 2 ontbreekt
in de comm. en in G: prasadai]i hhinatli\\ V 10, 2: varmap
(G, comm.) — marmarii; Y 10, 7: atho (comm.), hatho (G) — hatah
In \'III 7, 8.9 gaan O, G en D samen tegenover do andore

-ocr page 19-

inleiding.

bandschriften en de commentaar in J, wat betreft de plaatsing
"^an
tris{ubh en jagati bij de tweede en derde trirhtra van de

^y^Ahadvadataha.

De tekst van de comm. wijkt verder nog in talrijke punten
de tekst der handschriften af. Op enkele plaatsen kan men
even goed met een verklaring of omschrijving als met een
verschillende lezing te doen hebben. Zo is \'t bv. mogelik, dat
"^e commentaar in I 3, 2 las:
trayo ^vancah pranah; avancah
° echter ook \'t adhuh der mss. verklaren; zo staat in de
op II 15
dviüyasyah naast \'t dvitiyayaQi) der mss.
oor de volgende plaatsen kan een andere tekst uit de com-
\'^cntaar opgemaakt
worden: I 2, 8: parai-p, (comm.)—param
^ I 3, 15: amad (toegelicht door viduso) — asmai (mss.);
>
aiha (comm. en J) — adha (mss.); gfnavü (omschreven
9vhi)a,nti, comm.) — épivanti (mss.); 14, IG: amisamadadhe
vai akarn yajnasya arthina
(J: arthito) adhikari^yami comm.)
^ ^\'^\'usamavahed evarji va ahaiji yajnasyaio ^dhikaruyam (mss.); I
\' ^ • \'^tiyajeran (omschreven in de comm. met
aükramya siuviran)
<^iiyajanie (mss.); I 6, 5: tad (comm.; met laddAcfi als begin-
woorden is deze sectie ook in J-comm. aangeduid) —
eind (mss.);
» 0: de comm. las blijkbaar:
bttbhu^ed eva, [bubhnsed evely
evety arthah)
terwijl onze mss. geen eva
®n; I 6, 16: ahutiman ücise (comm.) — ahuiim anüci§e (mss.);
ö» 19 schijnt \'t mantra in de comm. iets anders te zijn dan
de tekst; II 1, 31; de comm. schijnt 3 keer
(trirukiir)
te lezen, terwijl de mss. 2 keer ihva hebben; II 1, 32:
Sayatre (zo alleen de comm. in J)—gayairam (D en de teksthss.);
^ 33 is \'t middenste gedeelte van de sectie, dat ook in
ontbreekt, niet verklaard (waarschijnlik tengevolge van de
Q ^nd, waarin D en J de comm. overgeleverd hebben); II
eén^^\' (comm.) — ya^as (mss.); in 11 ö, 7 schijnt do comm.
laat^^^^ uitgebreide tekst voor zich gehad te hebben; in II 7, 9
^e comm. do woorden
putryaiii en pahvyam van de mss.

-ocr page 20-

XTI INLEIDINÖ.

weg; in plaats van atha va atah verklaart de comm. alleen ct/a/i;

II 8, 9: atha (comm.) — atha va atah (mss.); II 10, 4: atha (J-
comm.; en C, G en J) —
adha (D en de andere tekstbss.); II
10,12:
yavac (J-comm.) —yavan (mss. en D); II10,13: sreyamsah
(comm. en C) —papiyarmah (de andere mss.); III1,1: vfthaiva
(comm.) — vrtheva (mss.); III1, 9 : apaghnan (comm.) — ajighamsan
(mss.); III 1, 15: iyam (comm.)—yam (mss.); III 1, 17: raha-
sam
(gen. pl.; comm.) — raksamsi (n. pl.; mss.); III 1, 32:
apah (comm.) — apah (mss.); III 1, 33: éaivdlyah (comm. en C)

— éipalyah (de andere mss.); III1, 34: atho (comm.) — aio vava
(mss.); III 7, 10: adhjayan (comm.) — abhyadhyayan (mss.);
eta (comm.) — ena (mss.); III 7, 11: viparitau (comm.) — vipa-
rinitau
(mss.); III 7, 12: caturfce (comm.) — caturfcena (mss.);

III 7, 16: de comm. las: tfce hi (omschreven mQtyasmat) anyat
sama
enz.; de mss.: yat tfce ^nyat sama enz.; III 8, 13: ksiyate
(comm.) —jiyate (mss.); III 8,14:plavayati (comm.) — praplava-
yati
(mss.); lY 1, 3: ko namaseti (comm.) — ko namasUi (mss.);

IV 1, 13: vara (comm.) — varam (mss.); in IV 3, 3 schijnt de
comm.
kuryat in plaats van het kuryuh der mss. te lezen; IV
4, 4:
paukte (comm.)—panktau (mss.); IV 4, 11: arodhayanü
(comm.) — aropayanti (mss.); IV 4, 15: tad (comm.) — tam (mss.)
in IV 4, 17 kan \'t
athanam vau de comm. \'t jsaia»« der teksthss.
verklaren; IV 7, 2:
cakm^i, hxhadratharidare (comm.) — caksuh,
hfhadrathaTutaram
(mss.); in V 2, 2 wordt \'t lak^anam der mss.
niet in de comm. genoemd; V 4, 2:
prajaya (comm., C en L)

— prajayam (de andere mss.); ajirnam atinidra (zo D; atinidrah
J-comm.) — ajirmnidrani (mss.);\' V 6, 2: viyojyante (comm.)

— virajyante (mss.); V 7, 2: jvalati niet in do comm., plavan nO\'
majjati nimagnarp. notplavati nimajjati
(comm.)—plavaiiinimajjat*
nimagnarp, nimajjati
(mss.); V 9, 2: dahyante (D; dahyantyo J\'
comm.) —
dahyanii (mss.); nipatanti ontbreekt in de comm.; ^
10, 2;
rudanti niet in de comm.; de comm. las blijkens de
verklaring
(vidiryanie) khidyante, hoewel zowel D en J als de

-ocr page 21-

INLEIDING. XXni

teksthss. svidyanti (A, vlg. Weber Jchidyanii) hebben; Tcanilran-
(comm.) — hanilcranta (mss. behalve J: kanikradanta).
Tengevolge van enige noodzakelike veranderingen, door mij in
de tekst aangebracht, komt op sommige plaatsen (14, 4; II1, 25;
II 1, 30; II 10, 7; III 1, 1; III 1, 17; III 1, 32; IV 1, 13;
^ 3, 2; V 3, 3; V 7, 2) de commentaar niet met de tekst
overeen.

Het hs., dat de comm. kende, week dus in vele gevallen van
de traditie van onze hss. af. Hoewel enkele verschillen (I 6,16;
II 10, 13; Hl 1, 15; V 4, 2) uit een slechte lezing van dat
lïiauuscript verklaard kunnen worden, had \'t op meer plaatsen
^11 1, 32; ni 1, 32; Hl 7, 12; IV 4, 4; IV 4, 15) een betere
^e^st dan de door mij gebruikte handschriften. Over de moge-
likheid van twee redacties zie § 7.

Ik volg de lezing van L enz.; docht waar G of de comm.
juiste lezing tegenover de foutieve der andere mss. hebben,
^eem ik de eerste in de tekst op.

§ 4. De tekst van de commentaar.

In de „preface" voor zijn uitgave van \'t Taijijiya-Mahübrah-
(Bibl. Ind. ] 870—1874) klaagt Anandacandra Vedanta-
"^«gtóa er over, dat de twee manuscripten, die hij zich van de
commentaar op dat brahmapa kon verschaffen, „contained many
otvious mistakes and doubtful passages", \'t Zelfde is \'t geval
^et de twee handschriften, die mij voor de vaststelling van de
tekst van de commentaar op \'t Sa(}viipéabrahmaua ten dienste
stonden. Aan de ene kant hebben D en J zoveel gemeen, dat
2e niet ver van een gemeenschappelike bron af kunnen staan.
Behalve talrijke, in beide voorkomende, kleinere fouten (in de
^oten onder de tekst vermeld), hebben D en J gemeen: de
verwisseling der bladen in I 2, 5 vlgg.; de aanwezigheid van
stuk van de comm. ad I 3, 4 in de comm. ad I 3, 3; de
Wanorde in de commentaar op I 3, 22; de lacune in 1111,29;

L

-ocr page 22-

XVIII INLEIDING.

\'t onvolledige van de commentaar op UI 5, 2. Aan de andere
kant gaan ze ook niet onmiddelik op dezelfde bron terug: de
zinnen van de comm. op I 3, 22 zijn niet op dezelfde manier
door elkaar gegooid; in III 7, 8.9 komt D overeen met Q-
en O, J met de andere tekst-handschriften; de comm. ad III
10, 5 vertoont in D en J veel verschil. Over \'t algemeen is
D beter en vollediger dan J. In de comm. ad I 2, 2; I 4, 4;
II 1, 1; III 8, 22; V 7, 2 laat J vrij grote stukken weg;
de comm. ad I 6, 1—5, op de rest van II 3 (van II 3, 5 af),
op \'t grootste stuk van III 5 ontbreekt geheel in J. Daar
staat tegenover, dat in D de comm. op I 7, 2 in wanorde is
en ook verschillende stukken mist (ad 13, 12; II 10, 17; de
inleiding tot I 3, 13); vooral in \'t slot van de comm. op U 3,
dat in J ontbreekt, komen veel bedorven plaatsen voor. Ik
ben er onder deze omstandigheden niet in geslaagd, overal een
begrijpelike tekst en ongeveer de gemeenschappelike bron van
D en J te herstellen. In wat voor verhouding deze bron tot
de archetypus staat, is natuurlik niet uit te maken. Voor de
eer van de commentator is \'t te hopen, dat er een groot ver-
schil tussen beide bestaat (zie § 9).

§ 5. Indeling van \'t brahmaija.

.Behalve G verdelen alle hss. \'t ^a^vimSabrahmaija in vijf
prapSthaka\'s. E en J verdelen prap. 1 in twee helften: na I 4
staat in J:
iii ^a(lviv[iiahrahmane prathamaprapafjiake calurtha-
khandah prathamardhai ca\\
in E: iii caturthah prapa{hakah ardhdh.
De commentaar telt zes adhyaya\'s: prap. I en II = adhy. I en II;
prap. III 1—G (incl.) = adhy. III; prap. III 6—12 = adhy. IV;
prap. IV = adhy. V; prap. V = adhy. VI. Na adhy. III komt
in D de bekende slot-éloka:

vedarlhasya prakaéena tatno hardarp nivarayan j
pwnarthariJ caturo deyad vidyatirthamahcharah ||
Adhy. IV wordt ingeleid met:

1

-ocr page 23-

INLEIDING. XXni

ya^ya nihévasitam veda yo vedehhyo \'khilam jagat |
nirmame tam akarn vande vidyatirthamaheivaram\\\\
gesloten met dezelfde éloka als adhy. III en bovendien met
^ afgekorte onderschrift:
émnadrajadhirUjaparameémravaidika\'
Adhy. V wordt met dezelfde éloka\'s ingeleid en
teeindigd, terwijl aan \'t slot \'t onderschrift in zijn geheel ver-
®®iiijnt: iti érimadrajadhirajaparameévaravaidilcamargapravartaka-
^^^^^^(i^ukkabhüpalosamrajyadhuramdharena sayariacaryena viracite
^ö\'dhaviye samavedarthaprakaée sadviirJabrahimmvyakhyane pan-
"dhyayali. Adhy. YI wordt weer met yasya enz. ingeleid
^ allea alleen in D. In J alleen komt aan \'t slot van adhy.

de éloka vedarthasya enz., terwijl iu D en J \'t onderschrifl
^^^adrajadhiraja\'\' enz. adhy. VI beeindigt. (J leest
puiija i.

^^kka). De aldus ingeleide ea afgesloten stukken be-
schouwde de comm. waarschijulik als enger samenhangende delen
^an tgeheel; misecbien worden de oorspronkelike bestanddelen,
tot \'t §a(j[vii|isabrabmai)a samengevoegd werden, er door
^^"gegevea. Hs. G onderscbeidt drie adbyaya\'s: adhy. 1 loopt
^^^ Prap. I tot en met prap. III 1; adhy. II = prap. III 2—12;

y. III = prap. IV, V. \'t Beschouwt dus prap. Y uiet als
aizonderlik doel van de tekst, hoewel dit zelfs \'n aparte naam
nuta-bralimaaa) heeft, en enkele hss. \'t door een afzonderlik
OQderBcbrift kenmerken: in L slaat na prap. IV
iri en do enige
iii \'t hs., terwijl in F \'t begin van prap. V:
athato
«?itt7ji kamanai]i iantiiii vgakliyasyamal}
door een regel ruimte
da^l t gescheiden en als opschrift van prap. V go-

naar do prapütbaka-verdeling.
. ® ^^iaij(}a-verdeling is in alle hss. dezelfde; zo tolt adhy. I
^^ Ö 18 kbaijKjas: 7 (van prap. I) 10 (van prap. II)1 (vau
III)). Hoewel \'t slot van II 7, 9 en II 8, 9 en 10 blijkbaar

tot II 8 en U 9 behoren, rekenen alle hss. zo tot II 7
ea II ü

-^lieeu in \'t aantal khay^a\'s van prap. V bestaat vor-

-ocr page 24-

XX INLEIDING.

schil. De commentaar (met hs. O natuurlik) en hs. G hebben
10 khanda\'s, terwijl de andere mss. er nog twee aan toevoegen,
hoewel de herhaling aan \'t eind van V 10
{éantyarthah iäntyar-
thali;
slechts één keer in E en F) \'t oorspronkelik slot aangeeft.
Na V 10 staat in A, F en W:
^^^ sadviméabrahmane (om. W.)
pancamah prapäthakah {samäptah voegt A er achter); in B (sec.
manu onder aan de blz.):
iti sadviméabrahmanam samaptam. A
telt V 11 en V 12 als 1 en 2. Na \'t laatste khaijda hebben
A en F:
ity adbhuiam (zo F; adbhutabrahmanah zo A) samaptam
B heeft: ity adbhutabrähmanam samaptam || iti sadviin/abrä/manam
samaptam-,
W: iti pancamah prapa{hakah (evenals na V 10). De
andere hss. lopen gewoon doof en hebben na V 12:
iti paii-
camah prapa{hakah ] iti sadvirnéabrahmanam samaptam.

In de onderverdeling der khanda\'s ben ik de commentaar
gevolgd, behalve in II 1, 32, waar de commentaar
äste tot II
1, 31 rekent, zonder het te verklaren. Zo heb ik bv. II 2, 19
als zelfstandige sectie laten bestaan, hoewel \'t bij II 2, 18
behoort.

§ 6. Inhoud van \'t brähmaija.

In de inleiding tot de commentaar op \'t Sämavidhänabräh-
mapa (ed. Burnell pag. 1) wordt de inhoud van \'t Paficaviipéa-
en ^agiviinéabrühma^^a in \'t algemeen aldus gekarakteriseerd:
tatra mahabrahmana.^advi7iiéakhyayor granihayor yajnädhikärinärii
svargädiphalapräptaya ekäliähinasatträlmakä mahäkratavah praii-
paditäh.
Meer in bizonderheden wordt de inhoud der eerste drie
prapäthaka\'s in de inleiding van de commentaar op het
viipéabrShmaija opgegeven; over prapathaka IV, met zijn dui-
delik uitgesproken pariéi§ta-karakter, en over prap. V, \'t adbhuta-
brahmaija, wordt daar niet gesproken (zie hierover in \'t kort
Weber, Ind. St. I pag. 36). Uitvoeriger is de commentaar, door
Burnell in zijn editie van \'t ^amhitopani^adbrähmapa uitgegeven.
Na in \'t kort de inhoud van \'t Pancaviipäabrähmapa aangegeven

-ocr page 25-

INLEIDING. XXni

bebben, gaat de commentator, die zich Bha^ta Vi§ijvatmaja
Qoemt, aldus voort (pag. 3):
atha etadbrahmai^anuUavidhiyajna-
^i^esah sadvirnJabrahmane pradaréiiah | tadyaiha subrahmanya-
\'^\'^dhanairi
jyotis^omoktasamaccJuindovidhanam tatrdiva pratistotra-
^y^^^aharaphalapradaréanam Vxharupajyotirganavidhih brahmapa-
^^\'"\'^^(iprayaécittani saumyacaruphalam dhurganam maharivikpradar-
^anarri savaniyacamasayajamanam xtvignyünUiriktaihic&racaranado-

daivamUnusartvigvarnanarn (lees; va-
^^cirri^ devayajanaprarthanS,
devayajanapradeéapram&mrp ca ava-
\'^^^ovidfiih, abhicarayajnavis{utayah dvOdaiiihaparUesavidhividha,-
^ ^y^nesu mijidarixéavajravaUvadevasattrakalpah
(sic) agnihotrot-
^St\'k^ nirmaihyOgnyajUyamanc ka-

^ ^ ^"■^abkayod gaunaivena laukikïlgnxbrahmanahadixjakarmhtr
* \'\'■^besu homakalpah agniholrakomavidhipradarsanam audnmbariyü-
^"^"\'y^HraphalavOdah tato yajiiavisesavidhih samapyasandhyopnior
"^^tdhifi caudrakmyavfddhih dariapauTnamOsakillapradarsanarn
^^^^vadhava.m{karalak^anaparamabijaniim rüpaphalavidhanam ad-
"■Pruyasciitani ca.
Onduidelik en onvolledig, ten minste niet

overeenkomende met de ons bekende tekst van \'t brahmapa
tnvpdagni^toma van III 9 is niet vermeld) is de inhouds-
opgave van de laatste helft vau prap. III. Ook IV 1 en 2 zijn
^^et juist weergegeven; toch heeft de commentator gezien, dat
» 7 en 8 (de zoen voor \'t overlopen van de boter) met de
ö^ndeling van \'t agnihotra niet te maken hebben,
\'t h volgt \'n enigszins uitgebreide inhoudsopgave van

wahmapa. I 1 en I 2 behandelen de aubrahmaiiya-MimiQ. I 1
S^öt met een legende, die verklaren moet, waarom de
subrah-
^\'^ya
op de utkard staat, bij \'t uitsproken van zijn formule.

^^ wordt dezo formule (van af I 1, 8) in zijn bestanddelen
^\'^^eed en olk deel door een verklaring gevolgd. In kh. 2
en vorder verschillende bizonderheden vau do formule vor-
Evenals kh. 1 begint kh. 2 met een vertelling; nu ter
aring yan \'t drievoudig geslacht van do
subrahtnanya-

-ocr page 26-

XXXVni INLEIDING.

formule; liaar karakter als rc, yajus en saman wordt besproken;
haar naam als
saman en haar alles verzoenende kracht mee-
gedeeld. In I 2, 8 wordt \'t
mantra door de yajamüna na de
subrahmanya-\\\\iQ.xaQ te spreken, meegedeeld en verklaard, en in
12,10 is \'t loon van de
subrahmanya voorgeschreven. Van 13,1—
I 3, 17 worden van de metra en de
saman\'& der stoira\'e, van
\'t
agnistoma enkele hizonderheden meegedeeld; in de rest van
\'t khaijida wordt de eigenaardigheid behandeld, dat bij elk der
verzengroepen, die aan die
stotra\'a ten grondslag liggen, pc\'s
met een te klein aantal lettergrepen voorkomen. Kh. 4 behan-
delt ceremonieen, vóór de
prataranuvüJca te verrichten: de
dialoog tussen
adhvaryu en udgUtar, de daarop volgende visva-
rwjOfl-verzen en het jyotirganam. Van 14, 10 af worden de vis-
mrüjoo-verzen verklaard en in I 1, IG wordt meegedeeld, hoe
de jonge
Kusurubinda AuddUlahi de Asitamxga Kasyapa\'s, door zijn
juist inzicht in de betekenis van de
visvarüpa-yenea beschaamde.
Kh. 5 behandelt de voorwaarden, waaraan de
brakman moet
voldoen; de manier, waarop hij fouten der andere priesters moet
goed maken, nadat in I 5, 7 \'t ontstaan der heilige woorden
hhür bhuvah svar en het ontstaan van de drie werelden daaruit
is meegedeeld. In de rest van \'t khap(Ja en in \'t begin van
kh. 6 worden verschillende
priiyaicilia\'& vermeld: voor \'t op de
grond morsen, \'t breken van vaatwerk, een verkeerd aantal
stotriya\'s, de zoen, door de brakman te verrichten, indien hij
niet
vacar(iyama blijft gedurende de voorgeschreven tijd. Een
vertelling van de aap, die aan
Arur^i enige soma-atengols ont-
stal, stelt \'t alzoenend karakter der mahavyahrti^ in \'t licht.
(1 G, 9—1 6, 18). In I G, 19 worden twee
mantra\'s met dezelfde
eigenschap genoemd en in I G, 20 wordt de zoen voor \'t breken
van aarden vaatwerk meegedeeld. Kh. 7 bespreekt de aan
Soma
gewijde caru: zijn betekenis, de oorsprong van de bruine boter,
die er in gedaan wordt en hot eten van de
caru.

De drie eerste khaycjla\'s van prap. II behandelen \'t zingen

»

I

-ocr page 27-

INLEIDING. XXni

der stotrly^s van \'t bahispavamma-stotra. II 1, 1 bevat een
algemene opmerking over \'t verband vau fc en saman-, ver-
volgens worden de zangverzen van
\'tstotra afzonderlik besproken
en van elk verscbiUende, ten dele onduidelike bizonderheden in
•ie zangwijze meegedeeld. Kh. II begint
met een opmerking over
\'t verschil tussen de verzen, die in de gewone volgorde gezongen
morden, zoals bij \'t
baMspavamana-stotra gebeurt, en die op
verschillende wijze herhaald worden (bv. in de äjya-stotra\'s).
Daarna worden weer bizonderheden van de eerste zes verzen
meegedeeld, grotendeels dezelfde als in II 1. Van II 2, 14-
^^ 20 worden de
nidhana\'^ der eerste vijf verzen besproken,
waarna iu de rest van \'t kbaT3i4a nogmaals voorschriften voor
zangwijze gegeven worden. Hun bizondere naam is
dhur,
in \'t begin van kh. 3 legt een legende die naam uit, waarna
\'t weten hunner bizonderheden op verschillende manieren ge-
Prezen wordt en het gevolg aangegeven van \'t zingen der dhur\'ö
^ij één of bij alle üjya-stotra\'s. Kh. 4 bevat algemene beschou-
wingen over de functie\'s der vier hoofdpriesters, van
desadasya,
^e hotrüJariuium en de camasndhvaryavas. Do manlra\\ waarmee
yajamana de priesters aanzegt hem tot \'t nuttigen van de
bij de drie diensten uit to nodigen, delen respectievelik
5, O en 7 mee. \'t Slot van Kb. 7 geeft te kennen, waarom
^otar uit alle cama^a\'s mag nuttigen, behalve uit die van
ndgatar, terwijl de laaUte woorden de inhoud van Kh. 8
aanduiden: de behandeling van \'t plichtverzuim van de kant
in Kh. 4 genoemde priesters. Aan welke priester de
yaja-
\'«\'ï«« \'t te wijten heeft, indien hij tegenspoed ondervindt en do
2oenplenging daarvoor, wordt in II 8, 9. 10 on 11 9 meegedeeld.
De inhoud van II 10 bestaat uit drio delen: 1-4 \'t kiezen
priesters, 4—11 \'t vragen om een offerplaats on 3°. de
vereisten voor oen offerterrein.

^\'rap. lU begint met een khavuja over \'t avahhriU\'. achter-
eenvolgens wordt besproken:
wat er met de «(wta-droesem gebeurt,

-ocr page 28-

XXXVni INLEIDING.

de weg tussen catvUla en utJcara naar de plaats van \'t bad,
\'t
avalhriJiasaman en in aansluiting hiermee de overeenkomst
tussen
saman en jaar; de richting, waar \'t water voor \'t bad
zich bevindt, en de eigenschappen van dat water. In de volgende
vier kha^da\'s worden
vistuti\'s behandeld, die bij abAicara-oSerB
gebruikt worden: twee vistuti\'s (isu genaamd) van de irivrt-
stoma
(III 2), één van de pancadasastoma (III 3), de saptada-
éastoma
(III 4), de ekavimsa- (III 5) en de irinavastoma (III 6).
Van de in III 4 vermelde
vistuti is echter de inrichting niet
meegedeeld. Van \'t
vyüdhadvadasUha, in kh. 7 behandeld, worden
de
pavamünastotra\'s der drie iriratra\'s besproken, dan \'t saman,
dat hier, niet zoals in \'t gewone dvadasHha op een ifca, maar
op een
caturfca gezongen wordt, en ten slotte \'t offerdier van
de twaalfde dag. De vier volgende khapija\'s van prap. III behan-
delen bezwerings-offers: kh. 8 de
syena (\'t grootste deel der mee-
gedeelde voorschriften behandelen de gezangen; verder algemene
bizonderheden over de
havirdhane, de yüpa, de adhi^avane, \'t offer-
dier, de
upariisu en antaryama genoemde graha\'s, \'t barhi^, \'t brand-
hout en de kleding en \'t loon der priesters). Van de andere
abhicAra\'s {trivfd agni^ma, elders isu genaamd, III 9, saijidatpJa
III 10, vajra III 11) worden alleen de verschillen van hun ge-
zangen met die van de
syena opgegeven. De behandeling van
\'t
vaisvadevasailram in III 12 omvat de opsomming der dagen,
\'t ontstaan van en bespiegelingen over de zich in \'t midden
bevindende
navarHtra.

Prap. IV handelt over uiteenlopende zaken. De eerste twee
khav^a\'s zijn aan \'t
agnihotra gewijd: zijn ontstaan en zijn
identiteit met \'t oerwezen, zijn met dat van een
iratt/a-offer
overeenkomend karakter, voorschriften voor \'t geval, dat \'t vuur
niet aanwil, en van \'t offerloon. Kh. 2 verklaart hoe \'t
agni-
hotra
de Kracht van alle offers heeft. Van audumbari en yüpa
worden bizonderheden in kh. 3 en kh. 4 meegedeeld: van do
eerste \'t uitwendig voorkomen, de grootte en \'t aantal bladen;

-ocr page 29-

INLEIDING. XXVII

van de tweede de vorm, de acM asri\'s, de lengte, \'t hout, de
boomen, waarvan \'t hout niet genomen mag worden, en die,
waarvan dit wel \'t geval ia, de godheden, waaraan de verachil-
lende delen gewijd zijn, bewerkingen die de
yüpa moet onder-
gaan, enz. Kh. 5 behandelt het
samdhjopMana en Rh. 6 \'t af-
nemen en \'t wassen van de maan; de vier
schijngestalten worden
met de vier wereldtijdperken in verband gebracht. In kh. 7
worden verschillende vragen betreffende de uitroep svähd,, als
godin opgevat, gesteld en beantwoord.

V behandelt de zoen voor onheilvoorspellende gebeur-
^Qissen.
Kb. 1 en 2 bevatten de algemene voorschriften en in
volgende khaij^a\'s worden de verschillende groepen van
\'\'dbkutani behandeld; zij hebben achtereenvolgens betrekking op
ergernissen (3), ziekten (4), gebeurtenissen, die een slechte oogst
kunnen veroorzaken (5), verlies van kostbaarheden en \'t ver-
schijnen van onheilvoorspellende dieren (6), aardbevingen en
onnatuurlike voorvallen (7), verschijningen in do lucht en zoals
ÏQ V 6 \'t voorkomen van verschillende dieren (8), meteorologiese
gebeurtenissen (9), ougewone verschijnselen in tempels, bij goden-
beelden en muziekinstrumenten (10), mis-geboorten (11) en nog-
niaals aardbevingen, enz. (12). In V 10 bennden zich aan \'t slot
oog enkele voorschriften betreffende \'t einde van \'t zoen-offer
\'t offerloon.

§ 7. Plaats van \'t brühmapa in de Sämaveda-litteratuur,

In de inleidingsverzen tot \'t Sämavidbäna-, \'t Ar?eya- en
\'t Vaipéabrrvhmapa somt Silyapa de bruhmapa\'s van de &Sma-
veda in een bepaalde volgorde op:

astau Ai hrahmanagranthnh praudhanx hrnhmamm ädimam
fadviinSakhyai]i dvitiyain stjat tatah samavidhir bhavet j
är^eyarii daivaiatfi caiva manlraiji vopanimt talah )
\'(truAitopantsad vatji/o ffrani/i
<2 Ofiüv iHritah |l

1) Zo do leimg tan S»ty«Trat« in xya uitgave van \'t Mantrabrahm.;.« (T\'^ü).

d

-ocr page 30-

XXXVni INLEIDING.

Over vier andere brähmapa\'s, hem door „a learned Säma Vedi
Brähman" overhandigd, en volgens deze tot de Sämaveda be-
horend, spreekt Käjendraläla Mitra in zijn vertaling van de
Chändogya-Upani§ad, introduction p. 15—p. 17. „But how far
they are portions of the Yeda in question,.... we have no
other authority than the assurance of our pandit".

Wij hebben dus alleen met de bovengenoemde, acht bräh-
mapa\'s te maken, die samengevat worden, vlg. de uitgever van
\'t
Täijdya-Mahäbrähmapa, onder de naam chändogyahrähmana
(vijnapanam pag. 1: tesüm sarvesärp, sadkaramin nmna ckandogyor
brähmanam.)
Waarschijnlik zouden deze acht geschriften, indien
zij in oudere tij\'d ontstaan waren, tot één groot brähmaija ineen
gevloeid zijn (zie Klemm pag. 6). Een andere opvatting ver-
kondigt Satyavrata in de inleiding voor de uitgave van \'t Man-
trabrähmapa (U9ä): volgens hem vormden \'t paficavimSabr.
(25 adhy.), \'t .^adviméabr. (5 adhy.) \'t mantrabr. (2 adhy.) en
de chändogya-up. (8 adhy.) vroeger samen één brähmaija met
40 adhy. het Tapcjya, dat tot de Bchool der Kauthuma\'s hoorde
(zie hierover: Konow, Das Samavidhäna-Br., ein alt-indisches
Handbuch der Zauberei, p. 80). \'t Brahmapa der Jaiminiya\'s
zal ons misschien die trap in de ontwikkeling der brähmapa-
litteratuur vertonen, waarop de verschillende bestanddelen, dio
bij de Kauthuma\'s en Itópüyanïya\'a nog zelfstandig voorkomen,
tot één geheel samengesmolten zijn.

Tot nog toe nam men algemeen aan, dat do Kauthuma-
redactie der brahmapa\'s dezelfde was als die der Raoüyanlya\'s.
In hun Barnhitä vertonen beide
iakha\'% enig verfichil (zie: Dio
Jaiminiya Samhitü mit einer Einleitung über die Samavcda-
literatur von W. Caland, p. 10 vlg.), en misschien openbaart
zich \'t onderscheid der scholen ook in do brahmaua\'s. Is er
een andere (R5??äyanTya-)redactio \') van \'t Sa(jviip0abrähmapa

1) 8äya;ia volgt de Rflp.-Käkhä; zie CnUnd-Henry., L\'apniijtoma dl. 1. pag. XIX
noot 4; Caland, Die Jaim.-Samhilä (Ind. Ponch. II) pag. IL

-ocr page 31-

INLEIDING. XXVII

gecommentarieëerd, en wijzen de verschillende lezingen tussen
de
meerderheid der tekst-handschriften en de commentaar op
een Kauthuma- en op een Ranayanïya-redactie van \'t Sadvimsa-
brahmaija? Enkele der in § 3 opgesomde afwijkende lezingen
geven te kennen, dat de commentator een corrupt manuscript
"?oor zicli had; andere verschillen komen door foutieve lezingen
der teksthandschriften; terwijl \'t zuid-indiese\') hs. G slechts
in de minderheid der gevallen met de commentaar tegenover
de andere handschriften samengaat, \'t Onderscheid tussen twee
scholen is soms echter slechts gering (cf. de Madhyaipdina- en
de Kaïjva-redactie van \'t éatapatha-brahmaija); verdere onder-
zoekingen zullen misschien ook bij de andere brahmaija\'s ver-
schillende lezingen aan \'t licht brengen, die een onderscheid der
scholen kunnen bewijzen. Enkele varianten in de tekst van
\'t Ar§eyabrahmai?a komen waarschijnlik ook uit een éakha-
verschil voort.

Dhanvin ad Drühy. I 1, 19, SY-Br. II 10, 12 aanhalend,
leest, niet zoals de teksthss. (en D)
ynvan chamyaprasali, maar
y^vac ch°, een lezing, die ook in J-comm. staat. Meer dergelike
overeenkomsten tussen do comm. op \'t érautasntra der R5p5-
yaniya\'B en die op \'t SV-Br. zouden voor een van de Kauthuma\'a
afwijkende Ila*>.-redactie pleiten. Dit éne geval kan door slor-
digheid van citeren ontstaan zijn.

\'t Maöakakalpasatragaat in zijn beschrijving van de ^yena,
de im (in \'t SY-Br. alleen irivrdagni0nia genoemd), de saiji-
(^aui^a en de vajra op ons brahmaqa terug. Dat de betrekking
tussen beide vrij nauw is, blijkt uit de neutrale vorm
iiarad
k. 8. III 13 vlg. in overeenstemming met $Y. Br. 1119,7,
terwijl
iiaram de gewone vorm in \'t Maé.-kalpasUtra is.

1) RSpSyaniya\'i worden oangctroffen in Maliiir5?tra.

2) Prof. Galand henft de uitgave van dit «ntra ïo goed al» voltooid| ZHG. wa»
" vtiendolik mij achtereenvolgen! de afgedrukte vellen ter hand te Btellen.

-ocr page 32-

XXVin INLBIDIHa.

Latyayana heeft \'t SV-Br. gebruikt voor zijne behandeling
van de
subrahmanya (Laty. I 3, 1), \'t viharüpagam (Laty I 8),
\'t
bcihispavamanastotra (Laty. VII 12 en 13), de devayajanakal/pa
(Laty. I 1.14—19) en de iyena (Laty. VIII 5). \'t Zelfde geldt van
Drahyayana\'s behandeling van deze ceremonieën, voor zover ze
in \'t uitgegeven eerste deel voorkomen; de tekst van de be-
handeling der andere is nog niet gedrukt.

Gedeelten van III 1, over \'t avabhftha komen in \'t Anupa- ■
dasütra voor (volgens \'n afschrift van Prof. Galand).

In \'t Gobhilasamdhyasütra (Bibl. Ind. grhyasütrapariéi^ta
pag. 1078) herinneren enkele uitdrukkingen aan §V.-Br. IV 5, 4.

Enige mantra\'s in \'t érauta-sütra der Jaiminïya\'s komen over-
een met mantra\'s in het SV-Br.: cf. §V-Br. I 2, 8 met Jaim.
ér. s. III pag. 5 reg. 1—9 (ed. Dr. Gaastra); SV-Br. II 10, 2
met Jaim. Ör. s. II pag. 3 reg. 6; $V.-Br. II 10, 9 met Jaim.
ér. s. II pag. \'ó reg. 11.

§ 8. Verhouding van \'t SV-Br. tot de teksten der andere Veda\'s.

Aévalayapagrhyapari§i§ta IV 11—21 komt in \'t algemeen
overeen met SV-Br. V 2—12. De Rgveda-tekst lijkt oorspron-
keliker dan de Sftmavedatekst: de in de laatste gebruikte
po\'s \') komen zowel in de RV. als in de 8V. voor
{abhi iyatiK
devam
in de RV-khila III 22, 4), terwijl van do door Aév.
aangegeven j-c\'s er drie niet in de 8V. voorkomen (varutuni^
vo riéadasam Asv. gf. par. IV 14, RV. X G4, 1; apyayoiva
sametu ie
Aév. IV 19, RV. 1 91.10; im\'i rudraya sthiradhan-
vane
Aév. IV 20, RV. VII 40,1); volgens Aóv. wende men zich bij
de aan Sürya gewijde voortekenen tót do hemel (dag), bij de.
aan Soma (maan) gewijde voortekenen tot de nacht; het $ V.-
Br. heeft:
divam-Boma, sarvaip dióam-sUrya. Do rangschikkiDg

1) Van de zego»preuken (V I, 6) komt ilechts de derdo bshalre in de RV. ook
in de SV. voor;
kh, heeft in de plaali Tkn do zegeniprenken alleen iaifi no devV
obkiftaye
(RV. X O, 4; SV. I 1, 1, 3, 18.)

-ocr page 33-

INLEIDING. XXVII

der adbhuta\'s is in geea van beide teksten strikt systematies;
Aév. IV 15 = SV-Br. V 6 met enige adbhuta\'s uit V 7 en V 8,
die
My. IV 15 terecht onder één hoofd brengt; omgekeerd
heeft Aév. lY 12 (= SV-Br. V 3) enige adbhuta\'s, die eerder
hij SY.-Br. V 7 (Aév.\'16) horen. SV-Br. V 11 en V 12 zijn
eeu toevoegsel tot \'t Adbhuta-brahmaija; dit blijkt hieruit, dat
^^nne re\'s niet opgegeven worden in SV-Br. V 1, beide khai>(Ja\'3
de comm. eu G ontbreken, en uit \'t slot van V 10 (zie ook
d® onderschriften der andere hss. § 5). Nu heeft SV-Br. V 9
plaats van wending gemeen met Aév. IV 18
{divam), de
voortekenen met Aév. IV 19 (de aan Sorna gewijde); evenzo

gy g — -n^oY. XI iü ^uo aau kjumu jjewjjuo;, oyouöv

IV \'pn ^ ^^ plaats van wending dezelfde als in Aév.
{pa

^«Q "firn

gewijde); Aév. 18 en 19, 20 en 21 zijn als \'t ware
^^ elkaar geschoven. De aan Snrya (Aév. IV
18) en de aan
^^dra (Aév. IV
20) gewijde adbhntani komen dus in de eerste
lö khauda\'s van \'t Adbhuta-brfdimaua niet voor. Deze zijn dan
(door een Rudra
-vereerder?) als kh. U en kb. 12 aan de
^ekst van \'t Adbhuta-brahmaua toegevoegd. Ik stel mij de wor-
van prap. V aldus voor: naar een llV-tekst (waarop ook
Aév. teruggaat) ontstonden kh.
2-10; hiervoor werd geplaatst
1 met zijn samenvattend karakter, en daarachter \'t slot
van kb. 10; nog later worden, naar dezelfde of een sterk daarop
gelijkende IW-tekst, kh.
11 en 12 er aan toegevoeg .
^eze laatste kbai?.Ja\'8 nog niet bij de tekst hoorden, werd
\'t Adbhuta-brrdimaua motries geparaphraseerd in \'t zeventigste
Atharvapariéi^ta (adhhutaéanti), waarvan Weber do tekst in zijn
verhandeling over Omina und Portenta geeft.

\'t Baudhayana-érauta-sntra citeert \'t ,SV-Br. voor do behan-
deling van de priosterkouzo en vau \'t vragen om een offerplaats
(Raudh. ér. S. II 2, vgl. KarmRntasUtra II 5). Karmüntasutra
I 20 vlg. = $V-Br. IV G. Baudh. Ör. S. X 47 komt ongeveer
overeen met SV-Br. II
9, 2.

^ V40 ^ittui/B vau >Yt)uuiu^ uo^uiiuo aio iii xiot.

iparani divarp), de voortekenen als in Aév. IV 21 (de

-ocr page 34-

XXX INLEIDIKG.

In \'t Apast. Sr. [S. komt X 28, 5 overeen met SV.-Br. I
2, 8. \'t Ritueel van \'t
rtvijam varanam en \'t devayajanayacamin
(Ap. X 1, 14; 3, 1-2) steunt op SV-Br. II 10. Evenals er
talrijke punten van overeenkomst zijn tussen \'t Ap. ér. S. en
\'t PV-Br. in de beschrijving van
ahina\\ en sattra!^ (zie de ed.
van Prof. Garbe in de Bibl. Ind., preface pag. XXVIII),
bestaat
er ook een nauwe betrekking tussen de behandeling der abhi-
cara\'a
SV-Br. III 8—11 en Ap. Ór. S. XXII 4, 13 vlgg.l
7, 17; 13, 13.14. VergeHjk ook SV-Br. IV 1, 7.8 met Ap.
Ór. S. IX 13, 1-3.

§ 9. Karakter en tijd van \'t brahmaija.

In het begin van de commentaar wordt \'t brahmaqa laiy
(lyaiem\'. een aanvulling op \'tTaijdyabrilhmapa genoemd. Ookio
de naam ligt dit opgesloten: \'t brahmaija wordt als \'t
zes-en-
twintigste hoofdstuk na de vijf-en-twintig van \'t Tap^yabrah-
maija (of Pancaviméabr.) beschouwd. Dit verklaart ook de weinige
samenhang in de inhoud. Op zich zelf staat het laatste
hoofdstuk,
\'t Adbhutabrühmapa, waarvan \'t karakter met dat van een
grhyasütra overeenkomt. Over de wording zie §
8. Do rest
van \'t brfihmapa laat zich iu drieen verdelen, \'t Eerste stuk,
tot en met III 1 (in G do eerste adhyaya) behandelt verschil-
lende ceremonieën van de agnn\\qma\\ \'t tweede deel enige in
obbieara-ofTers gebruikte en vier abhicara-offers, terwijl

daartussen een vorm van de dvadaéaha en daarna een vorm van
de
trayodaéaha besproken worden; \'t derde stuk (IV) hooft eo"
bonte inhoud, waarvan \'t pari.^i^ta-karakter iu \'t oog valt. Ue^
kha?j4a over svahS (IV 7) gaat op een zolfdo bron terug »1®
Gopatha-br. I 3,
10.

Het niet voorkomen van accenten, do stijl, dio in volo gO"
deelten op die van een aütra lijkt, en de inhoud wijzen \'t brftb\'
maija aan \'t jongere tijdperk van do litteratuur dor brfthniap»\'®
toe. \'t Adbhutabrahmapa, met zijn vermelding van godentero-

I

-ocr page 35-

INLEIDING. XXVII

pels, enz. dagtekent uit \'t laatste tijdperk der vediese cultuur\').
Ook prap. IV, waarin een éloka voorkomt en de vedanga\'s ver-
meld worden, is niet oud. Daarentegen dateert de behandeling
van de abhicara-offers van vroeger datum dan \'t Masakakalpa-
sntra, dat zeer oud is. Eu hoewel \'t SV.-Br., als aanvulling op
\'t PV.-Br., \'t bestaan van dit brahmaija veronderstelt, zullen
prap. I en II wel uit niet later tijd dagtekenen.

^ 10. Waarde van de commentaar.

Blijkens de talrijke verschillen in verklaringen van parallel-
plaatsen (cf. SV.-Br. II 1, 35 met PV.-Br. XI 4, 7), \'t verschil
, in stijl (bv. tussen de verklaring van de B-g- en van de Taitt.-
saiiihita), enz. is de
vedarthaprakaia, door verschillende geleerden
vervaardigd, waarschijnlik op Mudhava\'s initiatief (mSdhavlya)
onder \'t hoofdredacteurschap van Sayaya (sSyaijncarya-viracita)
De brahmaija\'ö van de Sümaveda vielen aan minder bekwame
paodits ten deel; Burnell zegt hiervan (Devatiidhyayabr. pag.
IX noot): „bis Brahmana Commentaries and especially those
belonging to the Samaveda are only meagre paraphrases, varied
^y pedantic discussions of minor points". Een gunstige uitzon-
dering maakt de commentaar op \'t PV.-Br.; die op \'t ^V.-Br.
is zeker niet „vortroÜlich", zoals Weber Ind. St. I 36 hem noemt.

De commentator schijnt niet mot enkele gewone wendingen
van de taal der brahmaya\'e vertrouwd to zijn: idam I 1, 1 en
II 1, 35 betekenen deze wereld en deze aarde (Delbrück
p. 8, 209). En a^mal III 1, 31.35 staot wel niet voor
asmat
karmanah, doch do elliptioso zin zal betekenen: „dit (is beter)
•^an dat". In\' de met
yat ingeleide relatieve zin zonder werk-
woord, die dient om op \'t bij
yat staande substantief de nadruk
te leggen (Delbrück AIS p. 566), vat do comm.
yat als redo-

1) Zie Wkher Omina und Portenta.

2) cf. Klomm SV.-Br. I pag. 15 vlg., Foilgrusz-Weber pag. 41.

-ocr page 36-

XXXn INLEIDING.

1

gevend op I 7, 1; 11 2, 12; in III 1, 17 verklaart hij yad
door
yena, ten gevolge van de verkeerde lezing. De dikwijls
voorkomende zegswijze
bhavaty atmana parasya bkratfoyah is
IV 5, 4 en V 2, 2 verkeerd verklaard. Ook in rituele uitleg-
gingen vergist ziek de comm.: in \'t slot van de comm. op
I 4, 9 strijdt
manasa met niruktam] want beide manieren van
zingen kunnen niet gepaard gaan (vgl. de juiste verklaring van
Dhanvin ad Drahy. II 4, 21); de
anustaranv\\oQ is niet dezelfde
als de
vaitaraninadyuttarika I 7, 1 (zie: Galand, Die Altindischen
Todten- und Bestattungsgehrauche pag. 8, 20); \'t subject van
ahuh III 1, 14 is niet de brahmavadinah, maar „tous les offici-
ants, y compris Ie sacrifiant et son épouse" (Caland-Henry, L\'ag-
ni§toma pag. 396); bij de
vajra komt \'t saptahasaman op tvat»
id dhi haoamahe
als PT?iha, bij de i^u III 9, 6 {trivfdagnis{oma)
is de yoni: punünah soma dharaya en treedt het saptaha op in
de
madh. pav. (vgl. Mai k. S. III 13 met III 7); IV 1, 7.8
hebben met \'t
agnihotra niets te maken. Verder vindt men
verkeerde verklaringen: I 3, 8:
bfhatyah is niet bhüyasyah maar
is een appositie van
parsavah] I 5, 9: ato vava is niet api rS;

I 7, 2: yar[is slaat eerder op iemm dan op hrkarah; II 1, 1\'
\'t subject van
agaêyad is prajapatih, niet kaïcid; II 1, 23:
ya evarn veda slaat niet alleen op \'t subject van bhavati, maa^
ook op dat van atti\', II 2, 14: adhi staat in do zin van een
abl., niet van een loc. (voor
adhi jan cf. Delbrück A I S. p. 443)1

II 2, 18. 19 beteekent: in degene, die zo weet, zijn alle goede
klanken aanwezig (\'t zelfde II 3, G); II 4, G: uit de verklaring
van
gadha met ap(igatapratis{ha blijkt, dat de comm. gïidha al®
diep, bodemloos opvat; II 7, 9:
atah ia verkeerd verklaard; mo^
atha va atah begint wat nieuwe; II 8,1 vlgg.: vifvati met instr.
beroofd, gescheiden van (cf.
vifvauti cti Delbrück A. I. 8. p. 13^\'
BRW. gaat met do comm. mee); in III 7, 4 is
purusa syn-
met
hrahman of prajapati-, III 7, IG beteekent: hij*doet ze naa^
hun (d. z. der metra) wens gaan; en niet, zoala de comm. wil\'

-ocr page 37-

INLEIDING. XXVII

daarmee komt hij tot zijn wens. In III 8, 17 neemt de comm.
een woord
nahha = naaf aan.

Op enkele plaatsen is een verkeerde verklaring te wijten aan
de tekst, die de commentator gebruikte (II 1, 25; III 1, 1;

1, 15). Doordat de comm. II 10, 13 érejjainsah in plaats van
P^piyammh las, wordt avarapurusah (nakomelingen) met vijanden,
asmm (de
yajamana) met tadavaéesaé verklaard; ook II 10, 15
18
asmai verkeerd opgevat.

"Verkeerd gescheiden zfjn de woorden in II 10, 6 en waar-
schijnlik in III 7, 21.

^oor andere van de commentator afwijkende opvattingen, zie
aant. hij I 1, 9; I 1, 26; I
3, 1; I 7, 3.
^oegt men hierbij de plaatsen, waar de comm. onduidelik
^ of geen uitleg geeft a 3, 23; 1 O, 4;
aste, dat de comm.

H 1, 31 rekent), of in bedorven toestand is over geleverd
^^ 22; \'t Blot van II 3 van 11 3, 5 af), dan blijkt wel, dat
^^ comm. op \'t §V.-Br. niet tot de boste gedeelten van de
^^^arihaprakada behoort. Maar voor een nauwkeurige kennis en
juiste beoordeling van het op naam vau Sayapa staande werk
is elk
onderdeel van belang, terwijl de paraphrase dikwijls een
spoedig inzicht in de betekenis van de tekst geeft; in prap. IU
bv. ia de commentaar van veel gewicht.

-ocr page 38-

XXXVni INLEIDING.

III 11); één keer Jaimini (I 1, 25), Apastamba (III 7, 21), ea
Asvalayana (IV 1, 12); verder Paijini en dhatupatha\'s. II 5,7;
II 6, 3 en II 7, 3 haalt de comm. de anukalpa aan. (Zie de
lijst van aanhalingen achter de aantekeningen).

§ 12. a. Grammaticale bizonderheden:
VOO. sg. harivah I 1, 12. (in de subrahmaijya-litanie)
de dual.
ya en visnü varuna I 5, 13. (ia \'t yajus)
uom. pl. n.:
viha I 4, 13 (in de viévarüpaverzea), anna IV 1, 4
iastr. pl.
viryehhih I 5, 13. (in \'t yajus)
imperat. op
-iat\\ pravahatat (conjectuur in III 1, 32; cf.
Whitney § 570)

conjunctivi: ügacchata I 1, 26, met de uitgang -ai voor e
(Whitney § 561): anusamü^\\hatai III 1, 26.27.28.29; pra-
tyupatiR{hatai
III 1, 34
de optatief
bhüyama I 6, 20 (Whitney § 837)
absolutiva op
-am: anuparyayam I 5, 9; II 9, 2; udasam II
1, 28; 2, 13.25

tmesis komt herhaaldelik voor: I 3, 1; I 4, 16; I 6, 10;
I 7, 1; II 2, 16; II 3, 10; II 5, 2; III 1, 26; III 2, 3; III
7, 9.10; III 10, 7

merkwaardige verbaalvormen: aüii^yad II 10, 12; adhyiisanic
Y 6, 2; dahyantï V 9, 2; rudati V 7, 2

merkwaardige genera verbi: avarundhad IV 2; vasante IV 6,2
(cf. Delbrück, A I S. pag. 233)

datief i. pl. v. gen.: ahalyayai I 1, 19 (in de subrahmafltya-
litanio);
anyo "nyasyai III 7, 10; asyai IV 7, 2.

de gea, mxlyoh bij sam&psyalc (cf. Speyer, Ved. und Sanskrit-
syntax § G7; Delbrück, AIS. § 109)

de verbinding vaa een gen. met een partic. en bhavati (waar-
over te vergelijken Galand, Abh. f. d. Kunde des Morgenlandes
XII 1, pag. 44 en Speyer, Ved. und Sanskrit-syntax § 69) komt
voor IV 1, 16 en IV 2.

-ocr page 39-

INLEIDING. XXVII

paiicamim IV 6. 2, merkwaardige acc. temporis: „tot en met
de vijfde" (sc. rätrim, nacht, dag).

«a, dat \'t subject van de hoofdzin aanduidt, aan \'t begin van
een met een relatieve zin beginnende periode (Delbrück, AIS.
pag. 215, Speyer § 266) I 6, 7; II 8, 1 enz.
praedicatieve nom. bij
hrü\\ I 1, 23 (subrahmaijyä-form.); I
24 (Delbrück, AIS. pag. 104)

(tiU na een partic. (Delbrück, AIS. pag. 539 s. f.) 17,3; II 3, 8.
de partikel
aha (waarover zie Delbrück, AIS. pag. 520) is
waarschijnlik in III 1, 1 gebruikt.

een eigenaardig gebruik van vö vindt men IV 4, 5; vlg.
"^ackernagel, Altind. Gramm. II 1 § 74, c,
ß, Anmerkung.
adhi met abl.: II 2, 14.15.

een merkwaardige ellips in III 1, 31.35; bij asf/tad idam is
een woord te denken met \'t begrip
„beter", uit\'t volgende
te halen.

een enkelvoudig dvandva met vrouwelike uitgang in IV 0,1:
kayavrddhih (Wack. Altind. Gr. II 1 § 70)

Onregelmatige sandhi komt voor IV 1, 2: ^jnyata vffvedah
(cf. Wack. Altind. Gramm. I § 267 c); IV 1, 3:
samapsyateii.

^oor 8 toonloze consonant wordt de visaryauïya niet gevonden:
adha skannäd I 5, 9; praharariata sthaviyün III 3, 4; äiiya
^irnavai IU 8, 5. (Wack. Altind. Gr. I § 286, d). Zie de on-
gelijkmatige sandhi in 111 7, 18 (/« en
iav).
Merkwaardige woorden en uitdrukkingen.
atidhriim V 12, 2; nom. sg. neutr. (doch Aóv. gr- par. IV 18:

"■lidhflir),

oniruHam II 1, 24.

apratiffrhmnto III 7, 15; comm.: r^ö \'pi dhanCidiparigrahani
nirapehah saniah.
amurhi
III 1, 9.

ägäm II 2, 9.10.11.12.13; comm.: geyatvena prüpiäm.
äyacchan
II 2, 20; comm.: pluloccäraiiena vidhärayatt.

-ocr page 40-

XXXVni INLEIDING.

isu als naam van een vistuii III 2, 1; 9, 23.
uccavacain II 2, 12; comm.: arnéahhedena niruktam anxruktam.
-udasam
II 1, 28; 2, 13.25.
udyacchan II 2, 22; comm.: ürdhvam gamayati.
ulhayatodantah
III 7, 11; comm.: ahadayah; met de sterke vorm
^dantali i. pl. v. de zwakke vorm ^datali (door invloed van dant).
urasa gayati
II 1, 12; comm.: urdhsthanena.
rcam ascLmnim
II 1, 1

Jcabandham V 10, 2; comm.: éirorahiiam éariram.
kikdsah
I 3, 8: comm.: prs^hasthyavayavah tatsthaniyah.
{deva) akurvan
III 1, 9; comm.: ahliimanyania ity arthah (zie
de aant. ad III 1, 9)

ud-gxhimti II 1, 12; comm.: plutam kuryat,

ghosinirp. II 2, 21; comm.: ghomvatim.

param divarn Y 10, 1; neutr. sg.

dyotayaü II 1, 13; 2, 10.11; comm.: niruktarn geyam.

upordhamed I 3, 22.

dhuro II 2, 3; 3, 6; comm.: gayatrigiter eva kcvalavikara dhurah\\
tadyogad fco ^pi dhura ity ucyante.

navayanti III 8, 24; comm.: hrirantaraprapariena nütanar]i
{nyünatanarii J) kurvanty evety arthah.

nikridayan II 1, 17; 2, 23; comm.: nitararn kridayan viramya.
nidhanakftUh
III 1, 24; comm.: nidhanakarinya upasar\\xhxta-
vyaparah.

ninardan II 1, 22.

niruktam II 1, 24.

nyünad I 3, 17 enz.; zie de aant.

vi-pated I 3, 22.

parUm I 2, 8; de comm. heeft param.

parorüjah I 2, 8; comm.: rajaso lokatpara utkrs{o brahmano lokah>
papavasiyasar\\x vyakarisyami
I 4, 6; comm.: ahes\\ham anyaA
idcTfi hes{ham iti vtbhagar\\i karomi.
pratiéravane
II 1, 20; 2, 11; comm.: pratidhvani.

-ocr page 41-

INLEIDING. XXVII

prasuta III 1, 8.

ProsHacchandah III 7, 7; comm.: prasrtani vistirnani gUyalvja-

chandamsi yasmin sa tathohtah.
PradusJcaroti
IV 1, 6; prüdur hhavanti V 4, 2; 5, 2.
hhati I 3, 8; comm.: parhosthini kiïcasah.
irahnafrih I 2, 9; naam van de subrahmapya als saman.
^arlata I 6, 9.

yo-jw I 5, 12; onzijdig; de comm.: lingavyatyayali.
pra-yunkte
IV 5, 4; comm.: ürdAvarn viksipati.
\'ud-rukte
III 1, 15; comm.: uiiisthed ity arthah.
retasya
II 1, 1; comm.: retasyH prathamU dhüs tadanvayïid rff
"■pi relasya.

^-^opayanti IV 4, 11; de comm. leest: arodhayanti avpivanti.
^"■jra
(\'n abhicara) III 11, 1.
O\'Va-vapsycCse I 6, 10.

O\'nusamUrvahcd I 4, 16; de comm. leest: amisamadadhe Mnicit
^(^narthah samOdhaitc.
\'\'^^arriyamo
I 5, 6; 6, 6; comm.: vagyamanavan.
^hiinh
II 3, 11,12; comm.: prthag gitah.
\'^iparii^itau
III 7, 11; de comm. leest: viparilau kïdahhcdc
^yonyasthanani praptau.
pari-vMyate
V 10, 2; comm.: candradityayoh pariveso dr^yaie.
P«ri-vpmkii
II 2, 3; comm.: samarthaiii karoii.
caturdha vyavrjya
11 2, 12; comm.: caturavanardam kfiva.
vrata II 3, 9; schijnt „gevolg" te betekenen, (zie de aant.)
""y^vriiah IV 4, 7; comm.: viruddhavfiiah,
^ddhavartah
IV 4, 8; comm.: pradak.niiavariah.
^Pigam II 2, 15.

syena als naam van \'u Abhicara III, 8, 1.
^aingitah II 3, 11. 12; comm.: sanihaiyapi gatavyah.
vyati-jajaii
II 1, 8; 2, 9.

sajyoiixi IV 5, 4; comm.: naJ>yadavasthapnnnena parvajyoii^a
\'ahitena kalena.

-ocr page 42-

XXXVni INLEIDING.

samdamsa (\'n abhicard) III 10, 1.

aasayani II 1, 8; 2, 9.

sumanrcam II 1, 1.

subrahma I 1, 1.2.4; 2, 1.10. .

anuvyUrharama I 4, 16; comm.: Urncit prcchüma.

§ 13. a. Rsi\'s, van wie uitspraken worden aangehaald:
üddalaka Aru?ih I 6, 2; Glavo Maitreyah I 4, 6; Munjah
Samasravasah III 7, 15 en Vasi§thaé Caikitaneyah III 7, 16.

Verder worden nog genoemd: Anl^i 16,10.16; de Asitamrgah
Kasyapah I 4, 16; Kusurubinda Auddalakih 14, 16; Yasi^thah
ni 7,12; Svaha is Latavyasagotra lY 7. 2. Bovendien de eigen-
namen in de subrahma9ya-formule.
b. a Verzen, b, (3 Yajus\' enz.

Kort voor het ter perse gaan dezer inleiding kreeg ik in
handen de Yedic Concordance van Prof. Bloomfield, die twee
door mij vervaardigde alphabetiese lijsten van verzen en van
yajus\' overbodig maakt. Een vergelijking met de Concordance
gaf mij aanleiding tot de volgende opmerkingen:

de mantra\'s in SY.-Br. II 5, 2 enz.: agnir me hota sa mopa-
hvayatüm hotar upa mü hvayasva
beschouwt Bloomfield als twee
yajus\'; mij dunkt ten onrechte (Y. C. 16 a en 1072 a); evenzo
de yaju?\' in §Y.-Br. II 10, 9
{agnir me hola sa me devayajanain
dadatu hotar devayajanarii me dehi)\\

\'t mantra in §Y.-Br. I 6, 19 geeft de Y. C. op ouder ajnatain
yad
enz., (pag. 396), terwijl waarschijnlik blijkens \'t volgende
anüjuatarn gescheiden moet worden: api va-ajnüiaiii enz.;

candrama me hrahma sa me devayajanarp enz. (II 10, 9) komt
niet in de Y.C. voor;

in II 9, 2 komen de mantra\'s namah pranaya vacospataye svïth\'i
en namo vace prarmpatnyai svaha niet twee keer voor (Y.0. 531b
en 539 a) maar men heeft drie mantra\'s: de beide vermelde ou
namah pramya vacaspataye svaha namo vacc pranapatnyai svahit ]

-ocr page 43-

INLEIDING. XXVII

me brakma sa mopahvayatam enz. komt niet in de

C. voor;

in II 10, 6 luidt \'t mantra: yad aham devayajanam veda tas-
^^ms tvavficani
(cf. Y. 0. 752 a; \'t werkwoord is avficani blij-
kens. II 10, 7);

y^nje vacam htapadim. komt voor I 4,10—14 (cf. Y.0. 791a;
in de comm. ad I 4, 4.).

-ocr page 44-

, . «»• .. ij:.\',\'. - ■ \\ •

OL " - a. ••. \' ■■ \'v-;:...--—Î

■.. r

-ocr page 45-

w sîftTiWïïT Il
Il
MlHgiT^InRi^iM- Il

^ïiïnïïT: H^mRTgqr^ i

c. o ^

^ Hî^fer\') ^ fft\') sTîTrT I

FR^ ^ N^tlIrilJH^^T^ Il

^^rî^rHNUINN ^^^ O^TiïlTR") Il
^ î^m^qm FT ^mwnÎFTmT^ i
HIMUINlMf cf^TjFTî II
^^WTrîWqs^ ÏÏFT^ m\') HT^rTT I

^ fefN" «n^\'^H II

1) J àt nrr: ^inà^ . 2) D »for 3) J frw»

Om. D 6) J om. D 6) glosso in D gw ^nôiçfîVa^ S^osso

°af 5TT®

-ocr page 46-

2 1.2.12—1.3.1

asmims tändyaäe§abrähmane pürvänuktäni karmäni
uktänäm api ye bhedäs te ca pathyante | tatra pratiiamam
sabrahmanyocyate | tatah savanatraye \'pi jneyam |
tato viévarüpaganam | tato brahmakartavyam | tato ®)
vyährtihomädikam\') naimittikam präya.^cittam | tatah sau-
myacaruvidhih | tato bahispavamänadharmäh | tatah kim-
cit prakirnakam | tato hoträdyupahaväh ®) [ tata ärtvijye§u
rtvigädividhanam | tato naimittikä homäh | tato Mhvaryu-
praäamsä | tato devayajane vijneyam ] tato \'vabhrthah |
tato \'bhicärasamsrtä vi^tutayaVO 1 tato dvadaéahastu-
tih I atha éyenadividhih | tato vaiévadevam sattram | ity
evaip pratipädyamänärthänäni anukraraanikä ||

tatra prathamam tävad utkare ti§thant subrahmanyali
subrahmanyäm ähvayatiti vivak§ayedam ämnäyate ||

^^ ^ cTT ^^ g^T^ ^FTH \\\\ \\ II")

agre sr§tyädau nirupapadasyagraéabdasya tadartha-
tvät I
idani vak§yaraänam brahma subrahma ete dve
brahmasubrahmanï te dve
e\\ästäm abhütäm ||
tatah kirn ity ata äha||

FTFr: g^r^ft^^TFÏÏT II II

tato \'nantarain subrahma devebhyah sakaéad udahräinad
udagacchat ||

tato \'pi kirn ity aträha")||

m ^ ^ ^ qpfjT^\'®) II ^ II

1) J tJlndiécsa" 2) zo Klemm; D punUnyanukt"; J pnrvnnyukt"
3) J tacca 4) D pl 5) om. J 0) om, D 7) J \'Udika \' 8) J
"upahavah 9) J vijficyam karmma 10) J tatah abhicttnijftakn
H) J vivrtayah 12) J lad 13) Do hss. beginnen\': OT^nr:
zrè^ra om. A, T) n A cn D nog: mmmr\'rm:; F m ^k^r-
iTOTTNUrTir ^PT: wt -TXT: II ^ Ii; II begint: óhrrnzmr

niT: II wrn U) J °i5abdavadarthavllt 15) om. J 10) zo Kl.; J
subrahmasubrahmanl; D brahinasiipninl 17)
J atii nha 18)G®Sf

19) V

-ocr page 47-

1. 2. 2—4 3

atha ha subrahmani devebhya utkränte sati anantaram
eva svayam apy utkramiçnu
brahma deva vasvä-
dayo
yajnena paryagrhnata parigrhïtavantah ||

atra kirn brahmaéabdenocyate kim ca subrahmaâab-
deneti ||

Il ^ n

agnir vai brahmaiMayâcyah. mukhyatvât 1 agnimukhâ
vai de va iti éruteli ||
asäv indrätmä âdit^aà subrah-
ca etadvâcyah®) | tathâ cendram prakrtya stûyate^)
asâv âditya iti | mantrântaram api 1 yad adya kac ca
yrtrahann udagâ abhi aûrya ] sarvaiii tad in dra te vaéa
indrasya ca subrahmatvam sarvadevâdhipatyât®) ||
tato»») devâh kim akârçur ity atrâhall

rf^ ^WT H^M^t^H II II

iad utkrântam»2) subrahma devä yajnasya^^) samdhau^^)
samdhûtari vakçyamâna utkanideée anvaicchann anve?anam
akàrçuh ||

kväsau»-!) yajnasya samdhis taträha||

^ % mm\'\') W K II

vai ayam eva yajtlasya samdhih saindliâtS \'Ö)
y atra j yasmin deée somam uddhrtya kïryante ") pSin-
\'sminn iti
\\ utkarah veder uttan\\parvabhägal.i |
astuao) j praijrtQ äyäUim ity ata ûim||

______fFT") II ö II

t) I) satt punah 2) zo KI.; J sayadll vyutkratniçub; I) \'miçuh
J
^im err 4) q 5) J »«m» cid ninmnoka 0) J clan-

^^ ^ ^ "patynkrUj 10) om. J

ui T 1 12) J utkvUliup 13) J yayftasftinbandluui

U knsau; J kttnio 15) F iranfïm" 1Ö) J «aAghtttn 17)*oKI.;
n SS!!!"^ 18) J pniniavo 10) 1) uttambp» 20) om. J.

-ocr page 48-

4 1.2.12—1.3.1

yasmäd yajnasya samdhir utkarali tasmät io-ixotkare
taddeäe iisthant suhrahmanyo näma rtvik subrahma-
nyäm
I subrahmani sädhur iti ] subrahmanyänigado ni-
yatastrilingali| täm
ähvayati^) taduddeöyäm devatäm
indrarüpäm ähvayatity arthah||
ähvänaprakäram daräayati i|

g^T^nmrV) g^r^nm^^\') g^r^nnrhfw\')
f^ w r: w

subrahmanyom iti padain ®) strilingam ivähvänapürva-
kain
trir äha trili pathet ||
kuta ity aträha||

iwiiT T^ n ^ n

A/^abdo hetau | yasmäd devä/i tri^atyä/i \\ trlni mano-
väkkäryakarmäni satyäny avisamvädini ye§äm de-
vänäm te tri^atyäh | tasmäd atipraäastain trir ähvä-
nam kartavyam ity arthah i| hetuvan nigado \'yam artha-
vädali I tena hy annam kriyata itivat | na tu iietuli |
hetutve
hetusäpek§atveca nairapek^yalak^anam prämü-
nyam na sambhaved iti (|

nigadaöe?am upädäyopädäya vyäcikhyäsayä pratiiamain
tävad indrägaccheti padadvayam vyäl^hyätum upädatte||

II II

tad vyäca§te|l

FTcr^^\'\') II n II

1) om. J 2) J tavotkare 3) J dc^ 4) J cnkcl nigado 5) D
"strilingah G) J ariiati 7) \'t pluti-tckon nict in 0, twco kccr in K
8) G
fim® 9) J vada 10) zo Kl.j J D ivndnnap" 11) J santy-
any asamvJldlti yesUm tcsjltn te trisatptl
12) J Htvlln 13) J

°pek?c l-i) om. J; 1) pram® 15) J "khynpayHmUsa 10) G
17) E
rtj^itj^tird

-ocr page 49-

1. 2. 2—4 5

indrägacclieti subrahmaiiyayâ i) y ad âha idam eva
öw^endrasya
pratyak^am nänia || tadä tenaiva evam
prakrtatvät | anvâdeéavisaya 3) enâdeéali
\\ enam indram
àhvayati |1

punar nigadaéesam äkhyätum upädatte|l

^r^ iiiii^Pd n u II

harivah \\ matuvaso ru sambuddhau chandasïti nakärasya
^uli I harivann
ägacclm \'♦) ||
tad vyâcaçtell

^^Mt^IM^MtJI SIT rTPïïT^^^

^^ II II

pürvapak^äparapah^au^) éuklakrçnapakçau\') in-

f^rasya\'\') hart hnritâàvau®) |1 ädityätmakntväd indrasya tayor
^aritvapràtipâdanam ||
hi yasmät tähhyäm pûrvnpakçâpara-
pakçàbhyâm idam sanam jngad dharati kälätmakatvena ®)

"iyacchatïti ||
ïiigadaéeçântaram upadatte ||

^ifrW MH\'") II II

^ad vyâcaçto |1

^-nmvt^^ --hlll\'^IMH")"^^ îCTsT^ II VIII

^nvyüyanam \'2) kanvnsyn yuvüpatyniii medlultithm\\\\m\\-
rçim indro 7/i(??arQpadhäri \'3) hhülva jahära svnrgain
kilall tathä balivrcü ämanunti | itthä dlnvnntaiip-»)
^drivah känvaiu nicdliyütitliiin »«) iiieço bhüto \'blii yan \'«)
j
^^^ medhätither /»cçc\'tmdrah sainbodhyato |1
puiiar api nigiidnécçam upädaUo||

20 Kl.; I) «nyad; J \'\'nynyrt 2) D onnni I> °vi?ftyo

^^ liaricu nanm 5) K iv^jp 0) o»n. J 7) D "pftkçttvo-
lofn 8) 1 l>ftritn.4vilnam 9) xo Kl.; 1), J knliltmukoim

13 I 0 ^^nïï®; 0 U.IU0UTU° 12) j kanvnyaimin

J "adimn, j ,li,iivnntam 15) J mcdliütlthim 10) J

I) yiuj, 17J j Hi on,, j

-ocr page 50-

6 1.2.12—1.3.1

^ li^FTTH\') rïï^ H U II

menäkhyasya vr^anaévasya menakü näma duhitä
ösa
babhüva || tam menakäm indraé cahame ha kâmita-
vän II \'tena anena sambandhena
vr^anaêvasya mena iti
indram upacärenämantrayate ®) || tathâ ca bahvrcä äma-
nanti\'®") j menabhavo\') vrçanaévasya sukrato®) iti|l
Dämäntaram upâdattejj

ifl^NHif^f^H II II

tad vyâcaçtell

iD^H^fi ^ FT fifSrÎH

U Il

indrah kila gauramrgo bhütvä aranyäd avaskadya
skandir gatyarthah | räjänam somam [ somo vai räjä iti
àruteh |
pihaii sma papau j gaura avaskandï ceti
karmadhärayasamäsena gaurävaskandinn iti indrah sani-
bodhyate ||

améântaram upâdatte ||

ilc^rdlM îrilH II II

bahulavacanât çaçthyarthe caturthï | aiialyâyâ jâra ity
arthah || "
tad vyâcaçtell

îT^rïïïïïï ^ ^ ïHH II î^o II

indrah kila | raitrâyS duhitä maiireyl ] tasyâ ahalyäyäh
järah
upapatir äsa babhüva ||
laméântaram upâdatte\'||

1) G 2) Q >iif^Hlu 3) onder a/d. hh. in D dosah ity

aparanHmadhcyasya rajarsch 4) J kHcin m\' 5) I) nllniakS

G) D indramapa® G») 11 om. J 7) J chavatn 8) J sutrilto
9) 0 10) D avaskamdya H) I) tasyllr\'thah 12) J i»ayo

13) D J gaurSvask\' 14) J nJImlIntaram 15) i i om. J

-ocr page 51-

1. 2. 2—4 708

^frf^\') ^T^î^\') Il n

tad vyäca?te||

^TiRi^fH ^ ^ iM-îfH u n

kauéikah kuâikagotrotpannali kaécid brâhmanah enâm
prakrtâm ahalyäm upanyeti^) sma ha\\\\ in\'*) gatau lat
ama 6) iti | parokçe lit | upanïti ®) upasargena upayann
^pagacchann \') upayeme kilety arthah || tasyä jârah san
^dbhartrsthäne tiçthatïti
kauàika hrâhmaneiy upacârâd
àmantryate I|
atha nâmântaram upädatte||

mFR\') ^cllIllH®) 11 Il

gautania iti ha hruvänah yad va gotamarûpena caran
gautama iti janairucyamâne*\') gautaina\'2) l3ruvänah||
oruvateh kartari vyatyayena karmani àânac | tasya sani-
oodhanain
gautama bnivâneti\\\\
^d vyâcaçtell

l^rg^T ^ mm ^nH^\'WH-H^ui rffrFTJ")

^rm^\'\') wr ^

^ ^ H Mri\'jTlrlHV") cTT gcTTUm^®\')

^ mn^ IUÖ II

oni. J, s 2) 0 3) D tipayanyoti 4) J inii

2 n \' 0) Kl.; I),J upiinltii 7)DiiRacchiimi

. ^ 0) K 10) oin. J 11) J Äiibdyanmn«

gotama ia) C 0 14) F n^® 15) F

^ 16) 0 irarrw®; C, E, W F n^nrn"; J

J^ÎF^®; 18) G "UTITT; F "qrhrl l») G

^ 21) F o^îTami" 22)G, FIT^^Î

^ \' \' oui. K

-ocr page 52-

8 1.1. 25

deväsurä ha devâé câsurâé ca | kim | samyattüh paras-
param yoddhum udyuktâ
üsan babhüvuh || tän anta-
rena
tesäm madhye antaräntarenayukta iti dvitïya |
gotamo näma rsih éaérüma éramam upaviéat|| tam
gotamam upet^o^Rgamyendrah evam uväca \\ asurä bha-
vantam bädheran \\ ata
ihaiva no \'\'smäkam spa-
éaé
cäro bhütvä hhavän car atv \') iti || evam uktavan-
tam indram r§ir äha |
aham eva®) cärarüpena vartituni
notsahe^) utsäham na karomïti|| a^Äa gautamavacanänan-
taram indro bravïti |
aham hhavato rüpena spaéali
san
caränVCx | tad anumanyate bhavän iti || punar gotamo
bravïti | he indra tvam
yaihü yena prakärena caritum
manyase tathâ careti || paécâd indras tathaivâcarad iti
éeçali II
sa indras tat tadânïm gotamo \'ham iti svayani
vadan
gautamarUpena gautama iti janair ucyamäno va
cacäreiiW
yat tad evâcaranam âha^^) gautametiû \\ gautama
bruvâneti padasyaikadeéah ekadeàopâdânapratïteh i\') ||
nigadaéeçam upâdatte ||

lUH II

he maghavann indra ityahe etâvadahe tryahe®\') dvy-
ahe \'tikrânte
sutyâm âgaccha | parcdyuh sutyâ cet évalisu-
tyäm âgacchety âdeéah kâryah || tathâ ca jaiminih | âvfth-
sutyâm ity
aupavasathye =2) \'hani nirdiàet | sutyâyâ âgn-
mane \'hani tu adyasutyâm âgacchety âdeéah kâryah ||
tathâ ca drâhyâynnah | adyeti samânâhani iti^)||
tad vyâcaçte ||

1) J nsaktah 2) D madiiyain 3) J gautamo 4) J gi^"\'

tainam 5) J ihaivUsmUkain 0) J spr^ainé 7) J lihavat"

8) I) cvam 0) D nosahe 10) I) "braviditi 11) spi-^ftl\'

12) J gautamo 13) J tathn U)J tathîl carcd 15) I)

10) Ü padam ekadc.<ah 17) J ekndcélKUl" 18).F G

19)R®iTr^ 20) F G qrfTTT \'21) J ahc IW)
Kl.; D, J aupavasathc il) I) tu iti.

-ocr page 53-

1.1.26-- 28

rl\'tlMl^rll\') ^r^FT^\') CT: cmïïïFf\') FT^-

ÏÏRÏÏCTT^ II II

O

upalaksanam etat || tatra yathärhato yathäyogyam hrUî/rit\\
tasyaiva vivaranam | iiyaheiy atra tävadalie tryahe dvyahe
deväh
vo yusmadarthain haviçâni paktäsini | tad ägac-
chàteti
I evam eyänena prakärena yad brüyät tad etad \')
devehliyah\'^) sutj/äm QVïi prähe\\\\\\\\
nigadaéeçtim prati lietum upâdatte||

W^TK\') ^ II ^I? II

devä brahmäua ägacchatägacchatägaccliateti niguda-
^esah II he devü hebrahmä/w he\'\') brälimaim ")
»gacchatall triniktir adrçtûrthâ vâ||
etad vyâcaçtell

^ ^cT\'^)"^\'«) ^ ÇTïïpiïr:

^^-ïït ^VHklin i^g^îlW ^^

^î^nnrîHHH^ciic^yr^rll •«) ^-nhih\'»«) ^TïïJT-
^^n^rftïïîTH II ^t: Il

^ devd/i suprasiddhâli vosvndaya cva vâ ") devä/i || at/ia
^ ) punah ete vakçyaniiïnû eva vianitfjyadml yc hräh-
parivrUl iti \'») kïrtyantii iti i^eçah || at/ia haitc ma-
^^^yadevä/i
itn uktain étiémvâmah érutavantah anScmul/i
®»i»gftvedädliyäyino ye hrähmmls ie mmu^yadevü/t || kiin

(j ï ^^ \'-i) rTi^ :«) « 1\'

" 5) K 0) J (Ivynlin tiyiilio 7) J ovot.liyrth

Q 0) G ïrq; E ^vpm lO) n \'Rurhcti I I) j bmlt-

tt\'" «"\'" \'2) o â i:») (1 ^ \'" hn

z") ^ "ewt; o arn tO) | • om. F 17) I) yii 18) 1) pluiitst
«cl\'ter et« ^^ ,0) o„.. J

-ocr page 54-

10 I. 2.1

devänäm bhägadheyam kirn ca brähmanänäm || tatra dä-
nena prinayitum tan ubhayän ähvayatity äha |
älmtaya
eva devänäm dakßinä manu^yadevänäm ähutihhir ha devän
•pnnäti dah^inäbhir manu^yadevan chu§ruvu^o\'^) "nücä\'mn
brähmanän pmiätitiW
devädmäm vasvädinäm ity ähutaya^)
eva^)
bhägadheyam manu^adevänäm brähmanänäm dak^inä
gavädirüpä bhägadheyam || tasyaiva vivaranam | hi yasmäd
ähutibhir ha devän pnnäüti prinayati yajamänah tathä
manu^yadevän ^ißruvu^a/i ^rutavatah | öru ^ravana ity asmät
kvasuh tasya dvitiyä bahuvacane vasoh samprasärane krte
rüpam |
anücänän sängavedädhyäyino brähmaiiän dak^inä-
hhih jprinäti
prinayati®) ||

II iti ärlsäyanäcäryaviracite\') mädhaviye
vedärthaprakäöe §advim6abrähraanäkhye ®)
dvitiyabrähmane®) prathamädhyäye prathamah
khandah ||

subrahraanyä^abdo devatänämadheyam uta mantra-
syeti jijnäsäyäm ubhayor nämadheyam ity äkhyäyikän.i
pratipädayituin prathamain devatänämadheyatvam daräayi-
tum upakramate >\')||

m ^ g^T^^nFi: g^f^rami^pwrfFF^ ^

a/Art^abda äkhyäyikopakramahik?anärtimh || ijatra dc-
ve?u yajamäne^u yasmin käle
suhrahnanya etnnnämä
rtvik
subrahiminjäm ähvayati tasnünn ähvänakäle devä-
näm
sainbandhinain yajham asiirarak^ämi asurüfi \'•\') ca
rak^änisicadevayonayah krürakarmäimh | ata cva

1) D Chus^ruvnso 2) J HhOya dcva 3) J hi -4) om. i

5) J saniprasilrcna G) I) prinayatiti 7) D voogt liier aclitcr

madliavtlcnryiiviracit« 8) I) saflviniÄabrJllinmnc 0) oiii. ^

10) J ukta 11) J daniayati 12) J 13) J all\'"

U) 7.0 Kl.; om. 1), J 15 om. J 10) zo KI.; om. I), J

i

-ocr page 55-

1. 2. 2—4 11

ghätakä gandharväli pitaro devä asuraraksämsity eka 0
itiI ajigMjiisan liantura aicchan kila || \'

tatall kim ity aträha||

FT R^smTfcfpr") g^T^\'^f^ft

II ^^ II

\'fe deväh parasparaiii nihavam devatäyäh nlcair upä-
hvänam m7bhimukhyenflit?«-?;a<rt
hrahmom | aniinäsikali
chändasah ]
subrahmom iti\' evam |1 subrahmanyom
ity arthavannalopah (|
atali param kim") ity") äha||

FTHTT^: J^T^^

mm^ II ^ II

tair cvam äliüta ®) üdityah ädityätrnaka indrah parjanya/i
varsämukho®) meghah siin taträpi imrohaläkah sarvesäin
purogäml megho\'")
bhUtvä tän devän abhipmit tän")
\'^lihimukiiain prägacchad yajfmm ääritya||yajfuwi-
ßlinakärino \'•\'«) \'surän
(ünnyä aiiitayä vr.^tya vidpitn vidyo-
^inena svaprakfléanena
ahann ahinisïtH etiit tu vaksyamä-
Vavicäratvenäbhihitttm iti niantiivyam ||

subruhmanyäyuh strïpuinnnpuinsakntvaiu vimarÄapürvain
^yutpädayituni saiiü^ayain tävad daréayati||

II Ö II

^itra aubrahmanyäyä devatävi^yatvc subrahmunyä kin.i

J 2) K Osr^ n) Dnzo woonlcn st««" in P

cn (IM,im® A) . . oni. J 5) J urthii cii \\o\\nx\\} <>) J knn

; D Kim anvi,Ucl.cty 7) (J "fOT^br\'\'; 8) ^ «

J vursflinu, 10) J mcRO il) «« Kl.; 1» tam; J Ulm i)

J^acchan; 1) prltyuccl.at " 13) J ,nivi.n.v,ii»suktlrino usupUn 14)

>>anubi,ihiuun 15) A "nnoMi; » "n^mWh

-ocr page 56-

12 I. 2. 5—6

strlpumnapumsakätmakatvam i) eva subrahmaiiyety uttaram
brüyät |
sarvam eveii ||

katham ekasya strlpumnapumsakätmakatvam j ta-
träha ||

MrqJ-d:\') Hmm^ï^

oV O e,

fft # \'fpt ffftt-

rïï^^H ^TTFr II II

yacV) yenendrah parjanyah varsämukho meghah san
pwrögämi
baläko^) hhütmhliiprait tän devän tena pum-
rüpaparjanyätmakatvena
jmman || yad yena cüéanyü
asurän avadhït tena ca st^ïrüpavr§tyäéanyätmakatvena sin
bhavati || yad ycna vidyutä\\iQXi| vidyucchabdo napuni-
sakalingo \'py asti | aunädikah kvip | bahulavacanän
napuinsakalingo \'pi bhavatïti |
te7ia napuinsakavidyudät-
makatvena
napwnsakam || twimät subrahmanyä sarvam
eveii
ca bhavatïti brüyäd iti sarvam eva ||

athasubrahmanyäyogitvavi§ayatvenäpi strTpun.mapuip-
sakätmakatvani vyutpädayituni vimaréapürvakam rgyajul.i-
sämätmakatvain daréayati ||

mj^éF^^^^^m^\'^ ïïmV\') ^ ïï^-
^rrrr^ T^wn H^^ÄT\'®) ftftt-

C\\ \\ O ^

^ m^jm ftftpïïstj

1) J fitrlnapumsa®; D \'\'kntmakam 2) om. J 3) G ü:

4) G 5) K n^® ()) I lom. G 7) van hier af zyn twcc

bhulen in I) cn J verwisseld 8) om. J 9) I) punisiiiiar® 10) ^
vilÄ"; IJ bil.4\'\' 11) J visnunll uhan 12) J napuiiisakastrll®

13) om. J 14) zo Kl.; I) nupunisakavidyudyatmak\'; J nupui»-

sakena vidyutut® 15) J arthc 10) J \'ntmakam 17) fc), K-
^ÏITITT-^ 18)1-®^ 19) C \' 20)Ct?T9cr;

K ^jiTFrö.

i

-ocr page 57-

I. 2. 6—8 13

mwf^i HHfHWHTrïïFT FTFfT-

rïï^^fïï 5PTTFr II ^ n

\' tatra subralimaiiyanaraadheyatvena subrahmanyä kim rg
athava yajur vota säinety aéaiikya sarvain evety uktiim\'i)|
Vgyajulisämavicärärtliali plutali j iti yad
ähus^) tarhi tat
sarvam eva3) rgyajuhsämäni sarväny api"*) subrahmanyety
uttaramll
siihrahniamjeti strïliügasSmyad rk subrahmanya ||
^yaiu subrahraauyaéabdavacyo mantrali
nigadabluita eva
^havati
khala^) \\ nigado näma yftjurviée?ah | tasmäd
y(ijti/i\\\\ yathä yasmät») sämakärina/t\'\') sämagäh sämabhih
^\'iha kw^anti evani pathanti tasmät^) säma^) sämagaili
Pathyamänatvät ||
Uwmlt saivam eva rgyajuhsäma ceti
^^fiyät I rünigadasämätmakatvenn mantravi?aye?v api
strïpuinnapuinsakam ity abhiprayah |1

Gvain subrahmaiiyälivnnaiu daréayitvü üito yat knrtuvyani
tad älmll

^rlry^tyudlHIs^\'V\') TsT^ ^Wm
V^^ïm^\'\') w b II

\'^}i(>mhjnamjrim ähüya tad vä etad vak^yamaiiain
y^jnmänam väcayati vacayed rakj^asfm^\'^) siibralimanyfi-
^^vatridhi§t,hitc?u\'") saiucaratäm
apahatyai upahanaimya ||
yajuinänaväcanastutyarthaiu") väcaniyain Uit sarvam
^"udyanudya 18) vyäca?tc||

^ g^n^TW FROTFT ^ï^ ^rïïT^

\' • J aUiii yatni 2) 7.0 Kl.; I) yatliUlm; J yathnha 3) I)
-i) J nti .5) in J ontbreekt khiilu C) J yathtlrtlmh
J «Rinntrnllimiknriimh 8) oni. 1) 0) oin. J 10) J nigiulii-
o ""\'-""»tvcnii n)"j inavftdipnii»a\\hy 12) G nw?: I\'

j^H 14) uliocn in C on (} 15) on». J IG) J stibrah-
rakstinain 17) J yiyainilnastutyartha 18) liior
\'gt de vonvisseling ilcr bladen. 10) F ir^

-ocr page 58-

14 T. 2. 8

gçT^ÏÏ^ riwiw vTrrf^ ^T^ MMcikll^

% ^ÏÏF: FÎ^rT^ ÏÏT ^ ^^^ g^FTT-

Jîyr\') cjtffrf^ cft-

T^qcfTFlT U ^ Il

he suhrahmamje tvaiii sa prasiddhâ sarvadevatâtina-
kendrarüpäyi bhavasi |
tasyibi te prthivi pratliainah
pâda iti yajur nâina âha yajainSnah patliet ( term niaii-
trapâthena
yâny evüsurarah^ämsi asurââ ca rakçâinsi ca
j)rthivyäm santi tâni sarvâny evâpahate vinâéayati 11 cvain
anyad api vyäkhyäyate || tat
te tava parorajäh \\ mjaso
lokât para utkrçto brahraaiio lokal.i sa parornjâh | sji
eva
pancamah pâda iti tad âha || rajnsah param brahnuiijaÂ
stliänam tad
etat sthänain paromju ity etat param ähaW
tiithä prasiddhâ tvain no \'smabliyam hjam annam
ürjam^^) tadnisani ai\'-*) dhub^a^^) prapüraya iti yad
äha tena sä devatä asuuii yajaniänäya, i^ain ürjam ca
dwjdhe II kiiii ca | tvaiii v\'mjam balain cämiadyam im-

1) G ijf^citei® 2) G grjn^ 3) G cn°

5) G fTim^fr 0) M 2 keor in L 7) G îî^g^ 8) G î^
9) J sarvamevntnmkondnisnyîlsl 10) I) vynkhynynnilfi H)
I) vorandcnl in parati-a 12) oui. J 13) I), J nrjitftiii
caksva 15) J prasöraya.

-ocr page 59-

1. 2. 2—4 15

nädikam dhanam ca dliehi prayaccheti yad äha tena sä asmai
yajamänäya viryam annädyani dadhätlii\\\\

nigadaprasainsäpürvakani siibrahinanyähvänasya kälam
daräayati (|

bi^^Ai^ Mry^^iuai FlFTBTTrrr-

S^UMHI^y^ld II ^ II

ayam subrahmanyänigado brahmainr vai^) brahmanä®)
vedena griyate brahma vedam ärayatiti vä brahma^rir
®ya I kiin ca |
subrahmanyeii yat tat säma iiäma pra-
siddhain säraagaih kriyamänatväd yasmäd evani
tasmät
V^ätaranuväka upäkrte
prärabdhe®) visamsihite \'samäptc®)
yajne pratyahani ahargane^u suhrahmanyah suhrahma-
ähvayaiiW

praäanisäpürvakain subrahmanyäya anndudyuktasyanaso\')
aänam vidhatte||

^H II II

vai yajamäno brahnrngnim subrahmemlrtim cäpiwii
) yuktnm
") anadudbhyäni etad amh snbrahmvnjäya
^ddatiw

yatlioktnlak?anäyäh aubrahmanyäyä vcditäraip prastauti ||

^ ^iTjnjn iw ^ H^-iVH ^ ^^
^ I111. n

subrahmanyah evain yathoktaprakärcna vcda
vod!/^ "^ \'2) om. K 3) J l»n\\hnv.\\n!l hrnhmivjirlviwuihrnii

«) V g; oin. K 9) J yo y.iin 10) J

7) « . ^^ ^ ^ Iiriiumnibdhft\' f.) I), J Hiimi|i(o

•lirna.

-ocr page 60-

16 1.2.12—1.3.1

jänäti so "sya yajamänasya yajnam hralimanä rgyajulisä-
mätmakena^) vedenaiva^)
ériyâ paéuputrâdïnâm sararddhyä
ca
samardhayati samrddham karoti||
punar api subrahmanyäm prasamsati||

II II

atho ity aväntaraväkyopakramärthah \') | ähuh khalu
präyascittavidah | yac ca yad apy avagatam parijnätam
yac cänavagatam aparijnätani tasya sai^asyai^aiva
prüyaécittir^)
viduçâ subrahmanyena krtam subrahmanyä-
hvänam eva prâyaécittam ||
tasmäd evavividam yathokta-
prakärena jüätäram brähmanam
suhrahmanyam kiü\'vita
yajamänah anyathaivamvidam na kurvïtetill

lliti prathame prapäthake dvitïyali khandahll\'")

J

atha sarvayajfiasya vijüeyäni darâayituin pnithamani prä-
tahsavane vijfieyain daréayati ||

^^^ II II

prätahavanam ekacchandah | ekain gäyatram eva ciiando
yasya tat tathoktain | bahiçpavamânïyânâm âjyastotrïyânâin
ca rcäni sarväsäm api gäyatracchundaskatvät 1| ta.mtil
tata eva
punira ekapäd bhavati || katham ekapät puru?o
dvipäd dhi sarvatra ") drâyate || érfiyate ca | dvipäd vai
puruça iti | ata ity ayuktain || yady api dvipät
puru?tv8

1) om. J 2) J \'mîltmakavodoimiva; I) «aivam M) I) \'"tnldi"\'^
4) K, F 5) G fj?î ü) E ;TTiT nà® \' 7) 1) avnntatarav"

8) in J 2 maul 9) J pnlyaicitta 10) in J \'tzcifdo onderscliril^
als na I. 1 11) % om. F 12) liier achter in 1), J bhiivaH

13) I), J sarvani tatra.

-ocr page 61-

1.3.2-4 17

tathâpi pathi gacchann agram ekam pâdam any atra puro-
deée
harati prak§ipati anyenaikQwo. pâdeua bhûmau
V^atiti^Çiati^)\\\\ ata ekapât pu rusa iti||

atha mâdhyanidine savane vijneyam daréayatill

W ^ W

\'niàdhyamdino mâdhyamdinasavanasanibandhï pavamânak
iricchandâh
| trïni gâyatribrhatïtriçtubâkhyâni chandâinsi
yasya sa tathoktah H avâùcah
prânâs trayah ] eko raûtra-
visarjanasya lietur aparali purïçavisarjanasya anyo retovisar-
janasya || trayo \'rvânco retasali nmtrapurîça iti àruteli ||
tatraiva vijnânântaram âha|l

^^ Il n

mâdhyanidine pavamâne gayatryUm gâyatracchandaska-
dve jiSniani gâyatrânmliïyavanâmanï kriycte||/ff.vmrti

evu dvayam--®)llyady api rctovisarjanain trtîyani

dharme \'dhare/ja prâncna karoti tathâpi retoniû-
^f\'vyor ckïkarancna dvayam adharena ") karotïty ucyato||
^traiva vijneyântaram âha||

% FTFTT^ffpr\'\') n ô n

Whatyâm brhatïchandaskâyâm rci dve. sSmnni raiini-
^\'^yaiidhâjaynnnmadhcye kriycte ||
tawint tnta cva dvnyam
1^^\'^Vanam apânanain >«) cety cUul dvayam uUarawnWmx-
^^ftiniî priinena karoti piimanH
^ijïieyântaram âha ||

J] J anyonaika 2) J nratiç\\hati 3) o»u J 4) J Uiyo

iLi <5) ^ 7) ullo lis.-». W 8) J

im, r ^ "«-\'»l«^\'-: utUirouonUivrtvartinah |>rniuMia karoti

\'\'\'y\'i \'"><>i-t l,ij I Ji io) Kl.; I), J «llianiiaMlianncna lI)r.o
o \' aparcua l\'i) c voogt hicrachlor: «TTiPTl

l i) J ICI 1.5) J »yodhnjayoïi» 1«) 1> apilnaiu

3

-ocr page 62-

18 1.2.12—1.3.1

^ ÏÏT^ FTFiï^^ n H II

tatraiva tristuhhi tristupchandaskayam rcy ekani samau-
éanakhyam kriyate || tasmat tata eva ekaiva nnhUr madhya-
vartï pranah || nava vai puruse prana nabhir daéamïti sru-
teh||sa tv eka eva itarapranavat tasya vrttibhedabhavat ||

nabheli kim karmety atraha||

mnTRTm FT J^-TH: II \\ ii

O O

nabhis tu prananam ürdhvadhobhagavartinam ubhaye^am
api
vidhrtir vidharika || yatha karananam pranadharanad
anyat karmasti tadvad asya karmantaram nasti || kiin tu pra-
nadharanam ekam eva karmety abhiprayali || evani puru§a-
vidhasya yqjnasya pratalisavanam piünasthanïyo madhyani-
dina eva ity abhihitam||

athedanïm tata ürdhvam kriyamanani catvari stotrani
kimatmakanïty atraha||

m ^ FTFT\') ^ FTTH ^T^ || Ü M

at/ui^) punas tato madhyamdiniit pavamiinad ürdhvam
1/ad eva
stotrani kriyate | yacchabdena sarvastotranain sani-
anyena nirdeétid yani stotrani kriyanta ity arthah |
taiii
pr.^tjüini ||

prgthain madhyadehasya paécadbhagali | tatsthanïyiini
katham ity atraha||

r^l^HIH\'^jillM/kiliïii rlHIfüc^rU \' TOTT")
^^TW: II t: ||

tani pr.^thiini harliaiüni^) brhatïsu bhaviini | tatra brhad-
rathaintarayor brliatïpramukhatvat éyaitanaudliasaknloyanaip

1) hier acIiUir is iets wcggftvallen; do laciinn wordt niet in 1), J
gogevftn. 2) K n^ W) om, J 4) om. I), J >>)

prstliüni 0) P:, T, J qf^yiui; (t tTOïn; in L rrfbrm, Vftrl)ct«:rcl
TTTETt 7) 1 I om. K 8) J Ynniadfivannin"

-ocr page 63-

1. 2. 2—4 19

punar brhatisv evotpannatvät || kini ca | täny ekagäya-
trikäniW hrhatya eva Jcikasä/i pr§iham ablmamäyantui\\\\ täm
prsthäni bärhatäni väinadevyanämakasyaikasya i) sämno
gäyatryäm utpannatvät |i yasmäd evam
tasmät puruse
parsava/i pär^västhini hrhatya eva bhüyasyo brhatyah pär^v-
ästhini yäs tathä
hrhatya^) eva^) hkasäh prsthästhyava-
yaväh 4) tatsthäniyäh
pr^fham ahhisamäyanti prsthasthänT-
yäniß) ekäm gäyatriiii samägacchanti||

tata ürdhvani kriyamänani kimätmakara ity aträha||

FFT H ^M^:

II ^ II

fitha punas tato mädhyaindinapavamänäd Tirdhvam yad
eva
kriyamänani stotraiii sa ärbhavah pavamänah puru^i-
yidiiusya ») yajnasya mukham bhavati mukhe sjimbhütatväd
Ity arthah ||

üuikhyänäiji gäyatryädlnäni pränädirüpatäni äha ||

^m JTmt ^ ^MT^otV\')

^ II II

\'nukliarüpc ärbhavapavaniäno vidyamnnä gäyatrT präna-
^anlyä II jiränäpänavyäiiüs trivrt präiuih | gäyutry api tripa-
^ y ato gäyntryäi.i pränasäniyain || u.snikkakubiiau ^rotrc ||
väg vägjätiyä | vag vä anu^tul) iti i^rutch || jagatT

^K9uh II

ti \'nuktam anudährtam aki^anipanktyädivikr-

Kriyamünan.i chandas tat kimätnmkani ity atrnha||

^^^Jfe^f^ II \'(«J^ II

I>r!tV \'i) i pimiiuini^o :») J lirlmtycvii 4) I)

8) j \' ""^»yavnh 5) J »ulyll (5) J nvu 7) (}
^j^dinuhpavo 9) J punividh" 10) J inuhhyndlnnin 11) U
12) I) iiti-nnuktiim; J ntii nuktiin

«V \'

-ocr page 64-

20 I. 3.12

yad anyad udahrtebhyo vyatiriktam aksarapanktyädi tat
■pmtir gâyatryadïnâm mukhytänäm api piistihetuli I|

chandovibhägara daréayitvâ idânîrn sämnäm vibhägam
daréayati |1

HFFft FTFTPp
mroiFT ^r-JIHÎFT^iï --h^.^l^ülcfl t Hmt
HHIrHHIH" H^M ^ïïfîH wrm

ÏÏFT^\') FTFTT^ î^TFÏÏ ^^ïï^ HFT ^THFT
cT^Hfr «) sRTFïïT^ ÏÏR rTFnf ^ ÇFTH

qrnoHT ^ rr^jî^PTrt\') cpTiifFr n ii

gäyatryäm rei gäyatrasanihitäkhye sâmanî kriyete|| tas-
mât
puruçah prânena dvayam prânanain câpânanain ca
tasyaiva vivaranain
\\ j^rämti cäpäniti cc\\i\\\\kakuhui-
niliau
dve apy eham eva chandah dvayor apy
açtâviméatyaksarâtinakatvât | tatra kakubhi dvau pratlia-
inàtrtîyau pâdâv açtâkçarau madhyamah pâdo dvâdaàâkça-
rah uçnihi tu prathainadvitîyâv açtâkçarau • trtïyo dviî-
daéâk^ra iti viéeçali || tatra dve saphapauçkalâkliyc sâiiianï
krlyete ||
taamât pumân samänam aiiyena sac chrotram ekc-
naiva àrotrendriyeim
dvediieva purastât paâcâc ca énioiiW
anu^/ubhi dve
éyâvâéviïndhïgavanâmake sâuiani bhavatah |
tasmat puruso dvayam satyaui anrtaiu vacä karoti vadati
tasyaiva vivaninani |
xatyam cnurtam ca vadaiiû || jagalyäni
kâvâkhyam ekam silnm bliavati t^isyadhi^tlifinani || tadâ
ak.^î?n dve sati samâiiam availakçanycna \'"\'J) purastâd âyan-
tiun
paéyaiah \\ kanine kartrtvopacârah | na tu paécât

i) zo Kl.; I), J gnyatrjn 2) K ^ 3) F tE^fàn"
nprnfTT 5) F mm G)«®?^ 7) K °nn 8) n kakn?-
niliau 9) 2 kocr in I) 10) 1) hJîkuhlii 11) m «m. ^

12) I) tasmild adhi\' 13) J samlïna «arvona laksanyena H) ^
vocgt hicrachtcr padHrtham

-ocr page 65-

1. 2. 2—4 21

prsthata äyantavi bhävam caksusä pumän pasyaüM yathä
ârotrena prsthatah éabdam é^^oti tadvad2) ity®) artliah2)||
•avaéistasya yajnâyajûïyasya mürdhätmakatvani daréa-
yati.3)||"

m^) ^ rWÏ ^ ^ II II

atJia punas tathänte yathoktebhyo gäyatryädibhyah
saniabhya
ürdhvam yat säma bhavati tad yajnäyapiyam
^nUrdhä puruçavidhasya yajûasya éirahsthânam uttaniatvät ||
yatlioktani yajùâyajùîyavidam ®) sUmti ||

^ Ç^TRf rr ^ II Hß II

pumän evam yajnäyajmyan.i mürdhiinan.i veda\'\') sa\')
^àiiàm \') jfiätinän.i madhye mürdhä érc.?tho bhavati |i
etad ova vivrnotiH

^ ^ H^TFjqrfk ^HÎ JT ^

II Vi II

mrdha I aiiyäiiy aiujany adha im vä cva | purastäd eva
^ll\'Wati klialu mnrdhä\'tv Cijätn \'")
upariva «") upary eva \'«)
^"»^vnti pumän
evam yajnäyajiüyain mardliänani ")

asmäd ova viduço \'nye wâ \'») jnütayo \'dha \'•"\') i<v7dha-
fa\'"») eva»-«)
hhavnnti \\ vidväms tu svänäm upariva .4rc,stlm
bhavati \\\\

atha yajnapratipädakasya vedasyärthato jnänain ca ")
^»canain ca pra.^iunsati ||

^ ^ mn »TÏÏ {rtl\\f{H î^\'®) sïïrT ^
J yo\'ksuvn «2) ]) tft.l iti a) 1 « oiu. I) K 7m J

"iiint« (J) J J rtft^nnn.n 8) ontl«v..kt in J

19^ « rnn 10) J

upari «VII pary «va II) H niTInilianiin

10 J vtlMluiril If)) oni. J

\' " i\'mtipn.Ia ckiisyii 17) 1), J tacca I«) J wn ^

-ocr page 66-

22 I. 3.16

jôFra^T^ ïiïwhfr ^ ^ STT

Il Il

a^/tfléabdo vâkyâdau samanveti || yajno vai yajanahe-
tutvâd yajnah | ayam eva
yajna iti yajùam âhiis tadvido
vyâharanti
j] ya/t pumân etavi yajùapmtipâdakani
vedam viditvâ anuhrUte pravacanani karoti e^a vâva
ayam eva khalu jâtah saphalajanmâ bhavati anyas tu jâto
\'py ajâta\') ity abhiprâyah || kim ca |
e§o "valuptajarâyuh^) \\
jarâyur garbhavestanam | tatsthânam âcchâdakaiii vedam
tadarthaviçayam ajiiânam jarâyuéabdena vivakçitam
tadavaluptam yasya sa tathoktah || kim ca | e^a tv
evam
ârlvijmah rtvikkarmârhah anuçthânasya jiiânapQr-
vakatvât II api ca
j yadâ vai^^) yasminn\'^) eva\'®) kâleyajfia-
pratipîidakam
etam^^) vedmn^^) anuhrrUe atha tadaiva\'®)
khalv evam anubruviïnam anye ")
(frnanti grhiianti
asâv anvavocata samyag anuvacanam akârçïd iti prasrta-
kïrtir bhavatïty arthah jj
tad vai yadâ ayain vikliyâto
bhavati tjidâ
sa khalu so \'nuvaktn jâyate punya-
janmâ bhavati yajfieyu yajnapradeâeçu ||

gâyatryâdînâin cluindasâm ûnâkwiratvam astu Il
tîitra prâtahsavano sâmânyeiia gâyatryâ unâkçaratvain
stauti II

1) G nm 2) I) saniaviiiti ,\'{) I) vyavalianujti 4) zo KI-i
I) aivarp; J ancvain 5) J "iifldanain cvain (J) J va \') ^
"gnyllvaliatah 8) J vavalnpUi (zonder jar°) ö) in 1) liicruclUcr crt
10) J avyal" \' 11) J yajilasya 12) Ü \'karnial.i lil 13) J ^
nneva 14) J \'pildaka ctani \'inedani 15) J atha iha
lailaivft

10) evam 2 maal in I) 17) anye niet in I) 18) zo KI.; i" "

nigjhnanti; om. J 19) zo KI.; I) yad vai; J yatniiva 20)
ontijrcekt in J 21) J snnav.ikUl 22) I) gnyatrtïd" \' 23) \'\'
nynn" 24) I) asti; censtc lezing astu 25) 1) »trjaniianUk?"

i

-ocr page 67-

I. 3.17-18 23

îTPTsfr qiHîïï^ ^FTf\') q-siïrqr
^^^^^îî^ î% !Tîiï: Il n

VT\'àtahavane gäyatn ünäh^arä tadyatliä bahiçpavamâne
^pàsmai gâyatâ nara ity eçâ gâyatrï ûnâksarâ prâtahsava-
IJ®^)
prajäiiäm prajätyai pavamänäyendava iti dvitïyapâ-
^sya saptâkçaratvât II tathä tatraiva davidyutatyâ rucety
) gâyatrï nyûnâkçarâ || tathä äjye§v api hotur äjye
^ tvä samidbhir angira ity eçâ gâyatrï | tatra brhac chocâ
y^viçthyeti trtïyah saptâkçarah || ä no miträvarunety ayam
H ah saptâkçarah || acchäväkasyäpi indrâgnï â gatain sutani
y eçâ gâyatrï | tatra gïrbhir nabho varenyam iti dvitïyali
PJ^ saptâkçarah || evani anyad api udâhâryani || etad
o^yatryâ^) ûnâkçaratvani
jyrajänäm prnjätyai prajananäya
^vati II tathä hi loke
prajäh sarväii Tniäd iva guhyapm-
ad «) nyunâd eva deâât paricchinnadesâd eva \')
^^myanteW

prûtahsavanc gäyatryä nyûnâkçaratvain
vati y tjitraivâuiahïyavan.i gâyatryâni sâiua blia-

% % Il Il

.^^^mhtyave, Bûnini qâyatn wyümlhara tadyathâ uccû to
Jjîtam «xndliasji ity csä gâyatrï nyûnakîjiam divi sad bhiimyû

iti dvitïyasya\'saptakîuimtvât II tathä enä viAväny arya
^^y eçàpy âdyadvitïyayoh saptâkçanitvât ||ityudi

Pörvavat»>)||

•"i) i„ Ij\' " 2) J ®Nrtviinuni 3) J osllin 4) J otnlryltyaJiuli
H) \' 0) J MrAnii 7) in .1
gC(Mi nvà

11) 1) ^^ yaudlinjrtytiiji ra ») oni. K 10)i lom. K,(! «\'n J

-ocr page 68-

24 L 3.19—21

^ J

mâdhyamdinasavane prsthesu vâmadevye gâyatryâ
ûnâksâratvam \') stauti |l

srrrïïift ^ÏÏT^ MslHIHHl^

war wTRî II n

evam nyûnatâ bhavet || anyaié cânâkrânta eva hi
deée yajamânas tiçthati na tv anyaii\' âkrânte | atas tat-
sthâne gâyatryâ nyûnâkçaratvam guna eva vâmadevyasya
yajamânasthânatvopapâdanam || tathâ
hi yajnasya madhye
vâmadevyani kriyate || sa yajaniânah tadânïin yajnasya
madhya
eva vartata iti||

trtïyasavana ârbhavapavamâne sainhitasâmni gâyatryâ
nyûnâkçaratvani praéamsati ||

^iHl^c^ T^ Il ||

5û;«/«\'^anâmadheye sâmni ^ gâyatry ûnâh^arâ varivodhâ-
tamo bhuva ity eçâ \' \') gâyatrï nyûnâkçarâ parçi râdho
maghonâm ity atra trtïyasya saptâkçaratvât || yad etan
nyûnâkçaratvani gâyatryâs tat
prânâpânayor ucaire sain*
cârane tannimittam ®) eva bhavatïty arthah || tatliâ
hi pi\'à-
nàpânau ûnâd iva
paricohinnâd eva nâsâdeéâd uccara-
tah
saincaratah H ato gâyatryâ nyûnâkçaratvani praâas-
tam")"ity arthah || \'

tatraiva yajilâyajnïye satobrhatyâ nyûnâkçaratviiin
stauti II

M^llM^MM mUIIHI^JHrlQIl H

1) om. J 2) om. B 3) J vllvllm® 4) 1) yajnmUntwyî^^
trailtînlm; J yajamttnasya dHiitanl f») J pi-aiiainsaiiti (>) J
7) I I aanvulling v. Kl.; ontbreekt in 1), J; hiervoor oen sluk viin
commentaar ad 1 3, 22 8) J ta.smiiinimitUim 9) oni.

10) J "nitvnt 11) J UitbJLsUm 12) J RaU)brliad gnyiit\'y"^

13) Il mniNMiM°

-ocr page 69-

V

I. 3. 22—23 25

yajnât/ajniyam säma nnäkßaram tadïyapragathe ürjo napä-
tam ity esä satobrhatî nyûnâkçarâ trtîyapâdasyaikâdaéâksa-
ratväc caturtliasya saptâksaratvât || tatas tatia gïyamânam
yajnâyajùïyam nyûnam ity ucyate || tad etan iiyünatvam
V^\'änänäm utsr^tj/ai bhavati evamprakârâ eva yat präiianäm
gatir näma II

tatra ûnâkçaratvani guna eva j tad etat sodaharanam
"papädayati ||

TT qTTOT^^^ gFmrTf^FTTiïî^\') ^

triçv api savaneçu güyatryä nyûnâkçiiratvan.i samänani

Praéainsati ||

FmRT ^ ^T 57TÏÏTHT

^Hr^^î^^ II II

tatraivam ") älmr bralimavädinah | savanäiuim vai \') sa-
^anànûin \') cva klialv
etc gäyatryädirüpäh prai.iä ndäm/i
^^\'ncàrahïniïs tiçthanti | teçâm savanatrayasan.ibandhinân.i

ëiiyatryùdïnâm

ûnâkçaratvcna prâ/tdmlm uL\'tr^/ir ova bha-
IIiti prathamo prapûthakc tytiyah khandaii||

jyotiçtome sutyc Miani prätaninuväknt ») pûrvan.i ») viéva-
^^Pâgânam >\'>) vidhâtun» tatra kamcit ") inakâram adaii

^iJhattcll

0 iH^.lorvnn cmm. *in in .lo muit. 4) om. J

t ^ «) J talmiva «arvam 7) om. J «) ^ «■.»v»"^^-"!»\'
vjiko bruviun 10) J -^«niuig\' H) J

4

-ocr page 70-

26 I. 4.1—4

Ï7T FT ^^^^ ^ Piï-
FT^^mTO^rf^ II ^ II

he adhvaryo me mahyam udgatre mäm anivedya vedanam
amantranam akrtvä
hotre prätaranuväkam éastram
smopäkaror
upâkaranam mä kârsïr ity wc?^5^5dhvaryum ^
pratyäÄÄ®) vaded®) ity arthali lUÄbdo \'väntaraväkyapari-
samäptidyotanärthah || tathä ca drähyäyanah | na mäm 3)
anämantrya prätaranuväkam upäkuryä ity adhvaryuni
brüyäd iti||

tatah kirn ity aträhajl

Ffr cTT^ lu II

sa evam udgätrokto ^dhvaryuh prälia prätaranuväkopä-
karanät pürvara enam âérâvayed ity arthali ||
tatall kim kuryäd udgätety aträha ||

II II

sa udgätä hüto Mlivaryunämantritah san liavirdhänaraan-
dapain
vrajati^) gaccliet||gatvä sa j^üi^fiyä dvärä liavir-
dliänamandapasya pürvena dvärena
Jiavirdhäm somätnui-
kasya haviça \') ädhärabhüte dvc éakate
prapadyaté ||

atah havirdhänadvayam \' präptasyodgätuh ") saniyanmn»
viävarüpägänani vidhatte ||

ÏÏ ^TÎTW ^mRWrft ^TsFFpwmn\'\')

7TPTR llô\'ll

1) J iullivftiindhv\'\' 2) 1) prniyîlliiîvftdiitl \'.]) J mHii \'t) "
npakiirj-nd 5) I), J Jl^i-nyod (i) oin. 1), J 7) 1) liiivisntu
8) itnipadyntfi prapadyata in I) cn J «) i i otn. 1) 10) J "r.npftfî\'

11) alle niss. AgnisvUniin op liity. 1 8,5 licoft ^jii®; F ®çnnïïT

12) F

-ocr page 71-

27

\' tatah sa udgätä daksinatali sthitasya liavirdlmnasya
éakato«araw cakram praty ajpaérayamâna 0 udaiiii äslnah «
udanmukho raantravarjam upaviéya viévarrq)â/i viävarü-
paéabdavatïh yuùje vâcain éatapadïtn ity etasyâm
panktau ") gayatrïpragâthapragrathanenotpannâni \') stotrâ-
ni
gâyati Wmhii ca drâhyayanah | pürvayä dvârâ prapadyän-
tarena®) havirdhâne pürvena cakre udanmukha upaviéet
tùçnïm iti || asyârthah | pürvayä dvârâ havirdhänani
prapadyântarena havirdhâne éakatayor madhye pûrveim cakre
cakrayoh purastäd udaùmukhas tûçnïni stotradiiarmamätram
äste upaveéanamantram\'") hitvopaviéed\'") iti || viévarûpâgâna-
vidhir >») na nityai.i kiin \'2) tu çodaéigrahavidhivat vai-
kalpikah || tathä copapäditain dnlhyäyanena pûrvottarapa-
kçopanyâsena 1 viévarûpânân.i gänani yajaniânenoktah pra-
tyàcakçïta cjituçtonuistoraasainpadatirekâd graiméastrâbhâvnc
1 vasatïvaryo grahali prâtar.inuvâkah éastrani äsäin ca na
fîvmpatkopo yathnnyaih parisamabhiiï | gayeti caiva brfiyäd
^ti II asyârthah | yajaniânena codito \'py udgätä vi^varfipännin
gänain jiratyacak^ïta na kuryät | anyathä catuçtoniasyâgni-

îJtomasya stoiuänäin trivrtpanauhii^asaplmhiéaikaviinî^anâni

^jsyn navatiéataiu stotrïyâ iti briilnnane \'biiihitâyâh saïu-
k»yflsainpatter atirekaprasjiùgâd viâvarfipâgânc • tu stotrïyâ
\'^tiricyerann iti || kini ca | prätaranuväkain ckasasrjä sä-
iïHil)hir«o) viävarüpäbliiii san.iiMinnatvnd") iväha»\') gnilnupi«)
ërhïtvâ camasjun \'O) vonnïya stotrani upäkuryäd itistutain
nnu 2") âainsatïti =") graiuiéastrayor nvn,4yakatvät tayor atrii-
^ huvàd viAvariipägänain i^») na kuryäd iti gänanii^edhah ||

| vjvsatïvarya eva grahah prütanmu-

vji? I I om. J 3) J mitrrtvurKiun 4) J

WIM okiiKydm (i) 1) luiktau i \'pr«-

« i"un,.„or s) zo KI.; I), J o«.llarcim ») D pnrva.lviim

^^ J mantrav,itkrtvnui)avr>.Aanrtml)itvoi)!iv» 11) J\'rniuig» l\'i) « «

h , ^ -gniliavat li) • i om. J >5) J »c

V """ O\'"- •• ^ camiisiuVoniUya

8Hyan 21) J gmhnt Mw\' 22) J Tnpag\' 2:$) J

-ocr page 72-

28 I. 4. 5—6

väka eva éastram âsâm iti viévarûpâbhih sampannatväd
virodho \'pi nasti
i! somasya taddevatyänäm vä stuter abhäväd
yathänyaih sampadvirodho nästi tadvat|| • tasmät tad udgä-
täram viévarûpâ gäyeti yajamäno brüyät \' || tadïyagâne
na tatra yajamänaniyogali pradhänam kim tu yathoktagra-
haéastraklptili | tathä sati yad icchet tarhi yajamänenänukto
\'pi gäyed iti vivaksitam iti || ato vidhinisedhayor ubhayor
api sütrakärena daréitatvâd vaikalpiko \'yam vidhir ity ava-
gamyate ||

viävarüpägänam praéamsati ||

cTlMHHc^Hki -^Fiïîfr RFTîïï^m^ FFiïpïï-
MMc^^^HFT ÏÏFH^ U H II

pragïtamantrasâdhyâ stutili\'«/o^ra?« L^atram vai kçiitrani
eva1) yâgarakçâhetutvât | apragîtamantrasâdhyâstutih
éastram vkl yägjisainpaddhetutvät || yadi viévarûpâ gâycd
asmai yajamänäya L^atrena viéam anu puçtim anusrjya
viryam anuvartmänain sanitatagäminain karoti\\\\ntho api
ca
stutaéastrayor eva samârambhnya samyagupapattaya \')
c\\ävijavcw\'a>fisäyrmcc\\\\Gdäyii samtatyai ca viévarùpâgâ-
nain bhavati ||

viévarQpâgânasya kartrviéewidaréanât parïkçayâ kartavya-
täin drdhayatill

v-^^^^FfRÎ mrWTTT ÎTPTH II \\ Il

1 ■1) I I om. J 2) J i)m:5anisanti 3) F J ksoinain

5) J apragltasîldliyîl 0) J anuvatmattaniin 7) D Kamflninibliîî-
yntamstyagupap® 8) J cvavyavasraiiikrains" 0) om. I) \' 10) C

"cimuTu; F

-ocr page 73-

I. 4. 7 29

mitrayusuto gläw glävanäraä kaécid rsih etad va-
ksyamäiiara
äha uktavän kila || adi/a iirähne vai prätar eva
V^pavasiyasam vyähari^yämlti aére§thaiii anyad idain 2)
ére^tham iti vibliagam karomïti ll evam uktvä^)
sa glävah
upavasathye agnï^omïye «) \'liani | apararätre o) prätar-
anuväkät präg ity arthah ] sadasy evotómukha üsina
upavisto vih)arUpä gäyati agasït\') ] satety etatsamïpa-
stliaiu havirdhänamaiidapam laksayati sa pürvayä dvärä ha-
virdhäne prapadyata iti pürvatravidhänät sadasi havirdhä-
^ayor abhävätll
viävarüpägänena jyotirgänain daréayituni kaincid upavä-
daréayatill

rTjCTcn^ ^j^f\')

\' ^-MKIrii; rr^PT^TFT:f^^

FPTPT^"") ^qTïïïfïï^ M^^MMfrl

II ^ II

^^ tatro;;aü5(/o \'nyonyasainvüdah kai^cid rt.v/t 1] t^isyaiva i)n\\-
^^^r^^iinain \\ lie adhvaryo sluiam stotrani anu hotä prätar-
^^^^vakma
éastrona kim aêamit") Aanisanani akür^ïd

«nitrasulo 2) J lUrostliaiii inaiiyain idam H) J i»ii<liH>iil.>
5) 1) ngnI|.yoinlyoiiiI}c 0) D «pai-niro 7) J
O J \'vidynmnnnn 0) 11 itTsrvsr® 10) A, K, K, J, H, L, <>

Uje.o^ lU) K "rtfh rjtfT:

1«) \' \' öin. ü 17) J pnu-JainslUi

^"akttsid; J uKnrsita ^

-ocr page 74-

30 1.2.12—1.3.1

ity evam upavaktrbhiliprstah 2) so \'dhvaryur hrUi/äd
yan mama karma tad aham akär^am
akärisam tad dhotä-
raDi prccliateti
|| tatas tena pratyuktä upavaktäro vadeyuh ß) |
he
hota/i tvam stutain stoiram anu^) xträtaranuvakena"^)
^astrena kim a^amslr^) iti\\\\ • pr.sto sa®) hotä hrüyäd yan
mamxi karma tad aham
akär,^am ^vlA udgätäramprcchateti\\\\
evam hoträ pratyuktä upavaktäro he iidgätah stutajii
stotram anu hotä prätaranuväkena
öastrena
kim^^) aiamsuV^^) iti\' \'Oll tair uditah sann udgätä brüyüd
yan mama karmn tad aham akär^am
| tasyaiva pradar-
sanam j
yad geyam tad agUsi^ani ||
tatah kim ity aträha|l

FT "^^MWHI % rJHillHlH sUIHNH II T: II

tarn udgätäram ced upavaktära evani hrUyuh
he udgätah tamo vai tama evajyotirviruddham eva
mmügäslh ||

tatah kim ity aträha||

n r—

iT^^lIrlHH nTTiTt TdllrIWH ^ ^
HT^T sflfFTFR

Fpfr ^^TT FFTHT

fir^krirdl^ II Hl

sa evani tuih paryanuyuktah udgätä cvani brüyät \\\\

1) n up.iktaprah; J upiiklptih 2) 1) jii-stho; J ppftluitiih 3) <»"\'• ^
4) in J gccn liitas .\'>) om. I) 0) 1), j aclitcr tuui:

7) J \'\'vllkc 8) J kimiimamsiul 0) om. I), J 10) 1) udK\'*\'^\'!
tvamJI stotraiii stiitam a-iainsld 11) i i om. J 12) 1),
J tasi"\'"
13) I) udgJItarani 14) J upavakWram 15) aclitcr hrHyHli i\'J
J: tcna prasiddhena 1ü) IJ tamcvatyam 17) J sKma «ft; D\'snmrtff\'^\'\'\'
18) E 19) om. K 20 E "fum K ftm \'

fewi

-ocr page 75-

31

Prasiddhena yena jyotisä jyotih suryätmakam tejo jyotih
prakääakam abhüt tena yena rg api jyotir abhivyaktäk^arä 2)
^havati | yadvä | rköabdena tadadhi§thänäni lak§yante 3) |
kini ca 1
tena yena gäyatn jyotih \\ kini ca | tena yena
^^^ndo
mätraiii jyotih | tathä | tena yena sämä^i jyotih \\
tatha 4) I tejo vai sämarapam iti sruteh yad 0) api sämnä
tadaviäi^tatayä süryo lak§yate kim bahunä |
tena yena
sarväpi devatä jyotir abhavat taj jyotir jyotiräkhyani säma |1
^Qiaiväham
agäsi^am^^) na tama iti||kim ca | yii?mäsu
Pfativaktr§u
yu^rnän eva päpnianä paparupena tamasci
yu§män evajüän karomfify äha bruyät |
J\'aivaip sati tän upavaktfn
päpmanaiva tamasä
\'Witi II evam api purä krtvä viävarüpägänapak§e jyotiin-
gäyed ity arthah yat stüyate tad vidhlyata iti nyäyena
^^^ yavidhikalpanasya yuktatvät|| ata eva drähyäyano vi^va-
P^gänapak^e jyotirgänani tasya kälani pnikärain ca dar-
hite 1 vi^varüpä^ ced gäyej jyotiin^y nj)i gäyct | pari-
sh \'ponaptrTyani näma süktiun purä tasmäd
äramayitvägrayanjisya vänu hiinkäran.i pavitrain
jVoT"\'^^^"" "stävan.i vä präpya purä stoumyogäd agnir jyotir
8ur ^^ jy^^tir jyotir indrah süryo jyotir jyotih
Ray t ^^^ piide?u tristrir ekaikam abhyäsani manasä
jyotl " \'^y^rthah I I yadi vi^varüpä gäyet Uidä
giivkartavyum ity artha iti < viävarüpä
sainS • ^^^" prätaranuväkäkhyo Castro
cit tenaiva vaktavyaiu aponaptriyain näma kin.i-
üktvan \'^sti II tudanuvacanät pürvain liotärani nramcty
imijiisN^ snintntäni") jyotiiniiiy api gäyet || athuvä ägraya-
-^...^^^^^rhnato \'8) Mhvaryor lüinkäraveläyäin diu^ipavitrain

tfttlirt h» ! , ^^ ^ »iKrnvyiiktnksarll 3) 1) liikijyalo 4) iichtor

Xl.; 1) j l , yo\'i 5) J tii.l 0) 1), J sUninnin 7) *•>

\'\'"\'\'■•evili,,, 8) J palaksyatfl U) J J

\'""»nain II) Kl. in <lr vorl.; J hn.llianta; 1) l.n-

\'\'vitijn ^ «vavaktfii la) I) »vam 14) I» villyata; J

U JIir,v. \' \' ^ >«) J tilt tarli\'i 17) J ullkil HaUuii

-ocr page 76-

32 1.410—12

dhärayan täni gäyet |I athavä ästävam bahispavamänastu-
tidesam präpya stomayogät pürvam agnir jyotir jyotir agnir
ity evam prathamah pädah | indro jyotir jyotir indra ity
dvitïyali | süryo jyotir jyotih sürya iti trtïyah I evam etäiiis
trïn pädän pratyekam trir abhyasya prathame päde trir 2)
abhyastena manasä gäyatrain niruktaiii gäyed ] evam utta-
rayor api||

viévarûpâgânâsrayasya rcah prathamani pädain anüdya
vyâcaçte

îFRTFm FT^FFFT ^ ^

^f^ II \\o II

éatapadivi väcam yunje säninä yunajmïti yvAäha | väg
väva
väg eva éatapadi bahupädayuktä rg api éalapadi
gäyatryädibhedena bahupädopetä | tat tadä tayä éatapadyâ \')
ätmänam yajamänam ca éatasanim ®) ] sanir dänam | baliu-
dänam evodgätä
karoiiti\\\\

dvitïyapâdam anüdya vyâcaçte ||

JTFT ïï^Î^FRTïïT % ÏÏ^^WTR
J^ FÎ^H ^ ^TH II \\\\ II

saliasravartani stobhâdibhedena ") bahuvarUini siimn
gäyed iti
||.ç577ia vai nahaaravartaniWiad anena sämnä td\'
mäiiam ca yajaiiiäiiam ca sahasrasanim
evodgätä /.vz/\'öftti |l
trtïyapâdam anüdya vyâcaçte ||

tu

1) J dliîTpyan 2) I) dvir M) oin. F h) in J nclilcr nliu: (

5) J iti 0) J i5aUii.adlti 7) J liîitaj.adîl 8) J
9) om, E 10) J saliasrasani 11) J stobhndvidana
trtlyain p® 13) C 2 kccr

-ocr page 77-

1. 2. 2—4 33

\'TT^^q^ ^TïïFt HHIMVIÖR^ ÏÏ^^TT^"^^ rFÏÏ-

^n^ u ii

caturtham padam anüdya vyâcaçteH

mr ^cnriïï ^ÏH tst^\') FTT^H^TTFR
^ ^ ÏÏH^FT ii n

viévü sarväni rUpäni nidhanâni 2) samhhrtäni 1 savauäni
^il.i sambhrtaili sambhrtäni sampäditäni teçv eva sam-
astakäryakaranät | iti yadäha
tat tena viévam eva ß) sar-
vam api ß)
vittam ätiiiaiie yajamänäya ca sambharati udgäta

sampüdayatili
paücaman.i pädain anuvadatiH

devä indrädaya\') etäni savanäni okämi cakrire krta-
vanta iti II

veditnrain praéainsati |1

^ ^ II VI II

pumän evam uktapmkärena viévarQpâgânain veda
^\'mm yajno
jyotiçtomâdih oka/i ») stliänam cva kurute ta-
""«»va pratitiçtlmtïty arthah ||
punar äkhyäyikayä viävarüpägänani stautil)

^ FT qr^ % ^ WIMstJHK^i

2) I) (llmniini 3) om. J 4) liiorftd.tcr in
«avanaih 5) ^^ j verwisselen cva en nj.i «) K ^

ca 8) (! ^ 0) J ukta 10) C

11) G w^ßR:® 12) C ; K cJTîJïï

-ocr page 78-

34 1. 4.16

qrr^^ FFPTFT^ ^ g % ^^ ^TTfTO
imiif\') ^ ^ ^gfTTO^\'^ ^T ^r^ MMwiril

FT ^ ^fRftfTF^: ^ ^(^HHF
^^cTNI^H II II

purä pürvam Tccüyapäh tadgotrotpannä r§ayah asitamr-
gält
asitamrgarüpä udgäyanti sma khalu || atha punas
tad
yuvänam anücänam sämavedädhyäyinam auddälakhn
uddälakasyäpatyam kmurubindam\\mx\\Q.m r^iiii hrähmaijah
ka^cid udglthäya udgTthabhaktigänäya vavre vavrire
vrtavantah (j tatas
te brähmanä ücuh parasparam evam
avocan kila |
ayam kusurubindo no \'smäkam | agraiiTr ity
arthah | rtvikkarma
paryädatta eva | hanteti praöne
iniam kusurubindara anuvyäharäma vayain kiincit prcclia-
ma®) iti||te punar
anuvyäJiari<}yaiitah stmtas tarn upani-
^edu/i
samlpani präptäh || sa punas te^äm abhipräyaiu
jnätvaivam
uväca | he brähmanä vo yu^nnibliyain nniiuiA
namaskäro
\\\'}tu | prähne vai praUir Qsäluim yajnam \'") i^nvi-
asthäpayam^^)
parisamäpayämi ||yaf/w tu vai khalu yä^f^\'
sya
gatjisya grämasya Mriiavi kitakädyupaliataiu \'■\')
grhädikam
anusamädadhe kiincit"^) samarthah samädhattc
evam vai evam cväham ") yajnasya vaikalyaparihäröya ar-
thinä tena )\\i]VLmmcv\\ädhikari^yämi niyukto \'sniiti ||

i

1) G 2) A, K, J .\'0 A (corr.) C, H

5n7Tw; F riTTTT 4) K M; F ^ 5) c °fii?n c>) ^o Kl.;
D assitamrgHh «ainto nirgarnpn; J asiUtgunah saiito inrgil
va\\Te 8) b, J sie 9) J iM-atis(luiina\' \' 10) I) yiijfia; J yaji»»«"\'
11) J asthnp® 12) I) jntsisya; J ctasya 13) om. J
klUrady» 15) D kirn tsit 10) I) samüdatt« 17) J cviU«
vai vadat sanSham 18) I) arthiUItcna; J arthindncna

-ocr page 79-

I. 5.1—3 35

tenoktäs te brähmanäs tasmai kusurubindäya manasi stliitam
abhipräyajätam
kah kaécid avocad iti bruvänäh himhrtt/a
himkärain Vxisottasthur iti || itiéabdo väkyasamäptidyotanär-
thah II

lliti prathame prapäthake caturthali khandah||

\\\\\\\\\\

vänmanasasvarüpavide ») kliahi viévâmitrâyamktham
^^àca vasi^fhaya
6ra/t»ioktavân |1 katham coktam | vag"^) ity
evam •*)
uktham •») viêvamitrâya ] maiia ity evaiii brahma «)

^\'^tiw\') ^ IU 11

_ vai tiismäd cvaitad brahma väsi^tjuim vasiçthasyai-
^Svadhäranam II sa eva brahma viudati®)||

cvain vfliimanasayor vcdiUirain vâsiçthain ca pni-
Wedûnîm\'tadvidam väsi?tham ") vâ brahmâiiam kurvï-

vidhaUcll

II > w

^pi ha svata eva cvamvidam vil yatlioktaprakârcna vân-
"î^nasayor vcditâraiu vä\'vasiijthagotrotpaniiain\'«)
tmyî-

kurvïUili

g ;titt 2) j .Kubsviirnpavidrtiii 1>, j "i\'«\'^\'"!\'

« j\'"" ^ tJ) J bniliinoli

vwi î)) 1) vidftto 10) 1) viiAnmimsiivc(>\' H) J

12) j brahmunu,« 13) om. K 1^) C, 0 çn^

J va^is" ■ •

-ocr page 80-

36 1.2.12—1.3.1

sodäharanam vänmanasayoryajnanirvähakatvamdar^ayati ||

rnzr^NfwrFFTT ^^ f^ Frf-

HIHHyiMlrMciqHHlHMcIrlMHI ^ TO
nw^ II ö II

o

tatraivam sati yathä loke ka^cit samartha uhliaya-
vartaninü ratJiena
| ubhe vartanyaucakre yasya^ tena
rathena [
yämyäm düam gantum prärthayate tämtäni
diöam raukham präpnoty evam isLihdiisohJiayavartaninä |
ubhe vänraanase vartanyau cakrasthänlye yasya tenaitena
yajnena | yam kämani i§tam padärthani kämayate yajaniänah
tani kämam abhya^nute abhitah präpnoti\'\') || tathä ca
bahvrcabrähmane pathyate ") | atha kena brahmatvain kriyata
iti trayividyayeti brüyäd ayam vai yajno yo \'yani pavate
tasya väk \') ca\') mana^ \') ca\') vartanyäu väcä ca ®) hi
manasä ca yajüo vartata iti ||

w^mit yiuiHr^ H CTTT^

FFT^T: mFTCTTm FPimwfmT ^ ^T
^ T^ rTT^rlFT II H II

atheti brahmakartavyavidhyupakramo || pränänäm indri-
yänäm madhye
7mno yajnasyä/\'(//ia/>\'/i5^ vai tadvartanyät-
makatvät || tathä sati
sa braimiä yad väcä vyüluirati vägvi-
sarjanain karoti
tat tadä väci mamh pratkthapayati väü-
manase ekikuryäd ity arthah | manahpürvakatväd vak-
pravrtteh || tatniivani sati
yatha kaf^cid ekavartaninä
ekacakreim rathena na kämcana käm api \'di^am na vya&ii^dt}
na präpnoti

1) J tatliiiva 2) I) yadyo 3) I) sarvatha; J saniarthn\'j

4) I) vartanyai 5) Iiicnichtcr in D »idgntriiotrndevnvll brahniiino

mcsa 0) J pathyantc 7) J vIlAmanaAca 8) on«. J 0)
vyaha iti 10) J manup» H) J vHkyatravrtc 12) J
tatida 13) D vyffpnoti

-ocr page 81-

I- 5. 6—7 87

^m^ ïïmr JMHNH^I mwft

wCw

rgyajuhsämabhir hotradhvaryüdgätäro yâvat svakarma 3)
^uryus tävat tâvantain kälam hrahmä väcamyamo vägya-
^lanavän huhhU^ed bhavet || atra viéesam äha sütrakärali ||
pranïtâsu praiiïyamânâsu väcaiii yacched ä täsäiii vimoca-

I täsv eva pramyamänäsv ä haviçkrta stambayajuçaâ
^^hy ä samidliali prasthänlyäyä iti vä [ yatra vädlivaryu-
^ahvrcau ceçtetâin yatra vä na ceçtetâin vägyatali präyas
V eva syäd iti || asyärthali | pranïtâpranayanam ärabhya
^dviniocanaparyantxim \') athavä pranïtâpranayanam ärabli-

ä haviçkrtali | haviçkrd eliïti sanipraiçaparyantam
^ " stambayajur ärabhya ä sauiidhah pmsthäniyäyäh
^•\'^sthänam anuyäjapracäras tadarthä samit "\') prasthänTyä ,
, .yS ädhänaparyantam athavädiivaryuliotroh knrnmbhäve
^ ^ \'^rahniavaco na kämacäral.i kiin tu taträpi brahmä
P^^\'yeim vägyatiih syäd iti||

ygvedädivihitakarraanyünätircke präyaäcittatvena brah-
siîrf II vyälirtiliomaiu vidhätum ädau vcdatraya-

^ Vena lokatmyasäratvcna \'2) vyährtlh praé<unsati |J

^ ^TSTFTTHT FT ^^ ^

^^ Ffm ^TH^rjsrr^ .r^qrfrT
n
vthcTtt n ü II

« 2) J Lolnvllmryur u.lgHUlro; D »gRUvro J

• •\\vuuocury,unta,u 8) 1) pmnUnpranana.n ; J ^

]l\\l rgvc(lavihiUikan,.o ny- 12) o.n. J ^^^

KJ^ftcj: 15) A.J,

-ocr page 82-

38 I. 5. 8

prajäpatir brahinä imän prasiddhän rgvedädin trin
vedän asrjata
|| tena srstäs te vedä enam prajäpatim nä-
dhinvan^)
näprinayan || tatali prajapatis tebhyali särajighr-
ksayä
tän ahliyayidayat\\\\tebliyah pïditebhyah hhür hhuvah
svar iti
vyährtitrayam aksarat^) niragacchat|1 tasya vivara-
nam I
rghhyo rgvedäd hhür ity ah^arat sa vyährtirüpali
so
"yain hhüloko "hhavat | yajurhhyo yajurvedäd hhuva
ity ak^arat sa
raso \') "ntarik^aloko \') \'bhavat | säma-
bhya/i
sämavedäd svar ity ak^arat sa rasali ®) svargaloko
\'hhavad^^) iti||

prathamam vyährtihomam sastutikam vidhatte||

g^^TT % ^^ JTT%r<n ^^ FTT-^
TTCR^T cTTRi gq-i 
^^.Mi^Hi^^nV-hT srr

HFTFT

J

1) om. J 2) J nJIindhitviin 3) J liicrachtcr: kisa; I) onlccsl^\'^J\'\'
4) D vyShrtirnpahkHHa; J vynlirtirnpaica m 5) D blinrloko ^
J bhavan 7) D sa rasah so \'nt\' 8) J bhavet 9) J iikifuiasul»
10) D, J svargoloko 11) J bliavcd 12) C, ü J ïV^\'"

13) G Hflpm U) F tussen de otT cn dc xj wordt oc»

hcrhaahl van üciricj.^ in o tot (sic) «ar^ in c 15) (» ^

10) F 17) om. G "l8) G 301 10) F 20)A\'
E, F, G, J wdfoii®; L

-ocr page 83-

1. 2. 2—4 39

H^T^ II ü II

tatra 3) yady rktah*) rgvedavihität karmaiia®) ulbdnam
^yunam adhikam vä«) hoträdibhili\') kriyeta tarhibrahinäS)
9^fhapatyam agnim imretya bhuh svähety anayä vyährtyä
^^^i-uyntWayaiii vai ayam eva bhü/oA\'O gärhapatyah |
^yam
eva loka rgvedah || tad vai tenaiva homena imam

lokam rgvedam ca svona svakiyena rasma särena
^°^iardhayati samrddham karotiti |1 dvitlyam homain sapra-
^ilisaiji 13) vidhatte II «/Äöty aväntaraväkyopakranie
y^jurvedavihität karmano
yady xdbamm nyünam adhikani
^yhvaryvädibhih \'-i) kriyeta tarhi anvö/wr^a/^acanarre agnin.i
svähcli^^) juhxiyätWaniarik^aloko^^)

^ ) antarik?aloka ewänväliUryapacana/i | antarik^aloka eva
^ J ^vedah | lad vai tenaiva homena antarik^ain ca yajur-
ca svena särena samardliayati \\ trtiyavyährtiho-
J^\'O sapraäainsani vidhatte |
yatJm yadi sämata ityädi
^^"^^^^f^ayatiii.Mi) gpa^tam ctat||

^yain vi^c^ena präyaäcittam vidhäyedännn sädhäranyena

P\'^\'larAayatill . "

II V II

0) liioradjlcr in J liolrnknni vK 7) 1) adhviiryv-
tt) 1) j ti»t tarhi . [)) niot in J 10) I), J hl>nrIoko

""•"\'tyaijj 12) l) iinanj lokam ca; J inunu ca lokan.» ca
J U) j a.ilivarylid» 15) J synhelo 10) «»n. I)

20) fjV\' 18) . . J alloon: atha yaditi 1U) (1

21) om. G 22) 5 oni.allc hss; G TO^ 21) J

-ocr page 84-

40 1.2.12—1.3.1

ato väva api vä yatamasmin hatamasmin ^ kasmimé ca
karmani ulbanam^) nyûnam adhikam vä kriyeta tadä sav-
vey evänuparyäyatn
kramena vyährtibhir brahma
juhuyat II tatliä cosy a yajamänasya yajnah askannah anya-
thäkrto^) na®)
bhavati kim tu svagäkrtah^) yathokta-
märgenaiva krto
bhavati \\\\

haviçâm\') skandane päträdmäm ca bhedane prâyaécit-
tam ®) vidhätum ädau doçam daréayati ||

\'^c^ih^ci rpfhTHrri^ ï^g^sFfm^ fTR^f fir-
FT^FTFrkq II [|

atha punah skannäd dhaviçah skandanäd vä bhin-
nät
päträdlnäm bhedäd vä yajhas tredhä triprakärenö/-
/.Täma/i II katham ]
devän divam yad adhiçthitani divi loke
ceti
trtiyam gaganam tritvasamkhyäpürakatvät || evam anyad
api vyäkhyeyam ||

tatra\'®) präyaäcittam vidliatte||

rrsfr ^TT

NrMïH ^îTTfTFfr qr ^NUIH\'? ^TiT UT ^ ^
vJîTîrTFfr m* îi^NUHÎjH iJIHH ^ ^^
^
^ FFmH II II

devän divam ca yajno ^yäd udagamat || tatas tatkäraiift\'l\'
mäin dravinam tadyajfiaphalam a^tu \'®) präpnotu H

1) J kîirlumasmitnî^cit 2) D ulliane .\'l) J sftrvft(Icvllnti|>!"\'}\'*.yj
4) J juhuvyîlh" 5) om. J \'o) J svarKUk" 7) J

8) I) »tta 9) A, n, II TT-l: ; G m 10) om. F II) D, J
12) J skannîld l.\'J) J paniH 14) I), J vnkyo 15) I), J
10) K "ïrf^ f^ 17) C 0 ^ 18) J mlimnn; D
19) J as^a 20) J Spnolu

-ocr page 85-

1. 2. 2—4 41

evam anyad api vyäkhyeyam || devän ity ärabhya yatra koa
ca yajno "gät tato mä dravinam a§iv ity an tena mantrena
skannam havir bhinnam päträdikain
cäbh{mr6et\\\\tad vai
tenaiväbhimaräanena ätmänam ca yajamänam ca svena ra-
sena
yajüaphalena i) samardhayati\\\\\\\\

yajfiahavisäm®) vai§navavärunyarcäpäm upaninayanam
Präyaäcittatvena vidhätum tadarthavädatvenedam ämnäyate ||

^mMi ^crmH\') w \\\\ n

varwjo vai apäni patir varuna eva etat liügavyatyayali |
etam O)
yajnam vi^näv upärpayati sthäpitavän iti H
atha präyaScittain vidhatte H

^^ mFT FT^®) J^HHM\'/JMlO-

^ wftFn H^r^^ iliM^Uil

^ ^l^lrl Fr?n ^TIFTH ^ ^sFTH") ^
H^TH") II V^ n

J^d yndi yaße ulbamnj h\'iyate iat^^) t^irlii yayor
°J«setyüdinu mantrena skannan.i havir bhinnani pätrndi
^Vja udakäni Uisniin havi^i
npaniiuii/et päkaveläyiln.i luwir
V^\'gncclicd vä||ctcnaiväpäni upaninayaycnrt/;»5;j«w
caya-
J^^näiiaiu ca
.vrmi\'8) rasena yajnapluilena .wmr/rrM^/j/flWti |
^J^^\'uiiena yajnasya vi.^noh samarpitatväd vai.snavavnrunyar-
^ pütränäm upaninayaiic krtc yajfiah samäliito bliavatUy
\'^rtliah II ,vsya mantrasyäyain artlial.i
\\ yayor vi?nuvarunayor

p »iet in j 2) J yujrtain Imvisll W) \\) vaisnavllnmyrtrfil; J

^ vnn.nya.nvnr A) J „,,anay\' K (\'0 J

^^ \'\' ^ 12) K fnrf VA) E nnrwTifrt; n ^ n^r®
18) d"\'/. J !««•«)\'\' 10) niot in J 17) 1>, i u|.aninaycnJlt®

^\'^•«avavnrunyarc.il; J taisnavJinnn» vHninytlnHiu vil

c

-ocr page 86-

42 I. 6. 1

ojasä tejasä ca rajäinsi lokäli skabhitäni yathävat sthäpi-
täni I kirn ca | yau
mryehliir vïryais tair vlratamä
atiéayena vîrau tathä éavisthâ éavisthau atiéayena balavan-
tau 1 api ca |
yä"^) yau salwbhir anyadïyair balair apra-
titü
apratigatau patyete ®) ïévarau bhavatali | patyatir \')
aiävaryakarmä [
pürvahütau \\ pürvam prathamam ähväta-
vyau visnuvaruiiau | ubhayatra dvivacanam parasparasähityä-
peksayä visnuvarunäv ity arthah | täv
agan yajfio \'gamat
gamer luni mo no dhätor iti nakäre krte rüpam |
svahfi
susthuhutam as tv iti||

lliti prathame präpäthake paûcamah khandah II

virajo \'tireke nyünatäyäm prayaâcittam daréayitum äha |l

NllsIHHMsW N^KIHci FT ^C^^ ^^

ó

zwr ^rw FT^ FM ^jtmftt^\'

* O

cpTO II 11I

ye viräjam daéasainkhyâm j daéâkçarâ viräd iti f^ruteh |
catuçtomasya jyotiçtomasya stotram | tasya iiavatii^atjiin sto-
trïyâ iti stotrïyâsanikhyâsainpattir brahmane \'bhihitâ tfié cft
virâjani samâpayanti atas Uitsanipattilictur
diuAasainkhyS
virât I atiyajerann >") atiknunya stuvïran te^nmmin por"^;
loke
viräjam vairiijyam annani va | annain vai virâd i^i

1) J va yo 2) 1) virycbhi 3) I) viryaitei ter

yayoh; J vayobhih 5) I), J apratigato (5) J valycto
yat patir 8) J ava gan 0) I), J anntnynin 10) K

FT I Q^Ul^d 11) F pn^; G (d^iîiPuH 12) G

13) I) ya; de comm. ad. 1, 2, 3 cn 4 ontbreekt in J U) D tii-^i"!\'\'

pattir hctur 15) I) onduidelijk\' 10) I) "yajilcninn

-ocr page 87-

I. 6. 2-3 48

Amtell 1 ipsantah käraayamanäl.i érâmyanty eva na tu virä-
jam labhanta ity arthah ||
atha punar ye rtvijah viräjam
dabhnuvanti uktastotriyäsainkhyäni nyunaui kuryur
ity arthah || anyat samänam |1 kim ca |
tathä éramyatâm
vyartham äyasyatäin te^äni sukrtam pürvärjitam api pu-
»yam
k^yate |1 tathä hi yat karmäkrtväsmäl ^ lokät prayan-
ti^)
tat karmaphalam präptum amusmim loke na éaknu-
vantïti viräjo \'tirekatah nyünatve pratyaväyahetutvät prayaé-
«ittîinimitte tatra ca prâyaécittateti viéeçasyfmukûitvât 1|
Pùrvani sämolbane yad âhavanïye svah svâheti prâyaécittara
^ktani tad evâtrâpïty avagantavyam ||

hotràdînâni svavyâpârâbhâve brahmano vagyamanalopc
Pfàyaécittavidhânâya tatrapi brahmane vagyamanam akhyä-
y\'käpürvan.i vidhätum upakraraate||

ctad^) vakçyamânam anujir arunaputra uddälako näma
5/ia mia ukUivän kih\\"\') |l rtvijo ^Ifl-^j/fl «) vyr«/-
\'«\'ia samrddliäiigäbhävenäügavaikalycuety artliah |
na nan-
duhkhitä abhavan yat samrddhcim yasya yajftasya
^hipurtyü nandnnti hrçtâ bliavanti katham kcna prakärena
«smin kale
yajcran va" athava katham yäjayeyur iti||
«^tah kim ity atrâha|l

^ ^ m^V^ ^ TTsfr^ »TT ^^
ïT^ jqp^^Tfïïîp^îFrii^v II

. vâva uliam eva käle yaioya ahoni eva käle yä-

yam

1) ku,.

4) Q ^\'"\'"\'«rtvllHnml ij) 1) pnjyaintlti ca lokain 3) tî ^
oni. (J (5) 1) evani 7) 1) kilbha 8) 1)
• l\'îmi^îT 10) 1) ®yai«

-ocr page 88-

44 III. 1. 21—23

rftçgraTR\') mfâîH HÖH

na matto \'nyah kâle yajeta yäjayed vällsa yajnasya yaj-
nasambandhinah sa yajnaphalâni sa tvân aénïyât svasmat
kämäd api vyardhayaty eva hïyetaiva khalu || ato \'hain
bhißajam Jcrtvä brahmänam bhiçajam prâyaécittavidam
krtvä
bhûyasîr upâptih präptavyän bahûn kämän upäpsyä-

1 brahmakarane vidvatsamjnâm daréayati \' ||

U H M

iad etad vakçyamânani vidvân älia uktavän kilallyrty^^/
vai^) yävatkäle hotä rcä karoti éastrâdikain j)athati tâvad
hotr^ eva yajiias
tiçthati GSädhvaryur yaju.^ä yftjur-

vedavihitani karma karoti tâvad adhvaryufjv eva yajnftS
tistliati IlyâwarZ udgätä sämnä karoti stotrâdikaiu patlmti
tâvad udyâtr^ eva yajnas tiçthati |1 yatra yasmin kâlc
uparatâ hoträdayah karmaraliitâs tiçthanti tâvad brahniffjy
eva yajnas
tiçtliatïti ||

astv evani || kini tata ity aträlia ||

yasmäd evain tasmäl tasminn antardJum liotradînaM\'

1) B, J, T "^rcn^"; J V «CTTIT^ 2) «ic I) brulmi"\'.""!\'

4) I) \'niiti 5) 1) vidvatsaipRîIm ili 0) i i oin. J

m^HA 8) I I om. F 9) 1), J V.1 10) cm. 1\'.
11) rTTinn oni. E 12) 0 gij^ 13) J cvu

-ocr page 89-

45 II. 10.18—23

vyäpäräbhävakäle hrahmä mcamyamo buhhü^ed evety avadhä-
i\'anam») bhaved evety arthah ||
evam vägyamanam vidhäya tallope prayaécittam ähall

^adi brahmä pramattah anavahitah san vtjähared maunam
Parityajet tarhi
bhür bhuva/i svar ity etä vyährtlr vä
^onasänudravet
cintayet||
vSéabdasücitam 3) prayaécittantaram äha|l

%IJm cT#rr ^ II ^ II

.yadi pramädäd brahmä tadä vyäharet tarhi idam vi^imr
^^cakrama
iti vai^navim rcam vä manasänudravcd ity anu-
II

atha sarvapräya0cittatayä niahävyährtyä horaan.i vidhätun.i
"Oßiam upakramate II

II VII

J^dtasya mu^tibhih parimitasya 7Y7//7fl/< somasyrtwijwn avaya-
"" ädäya nmrkatavesiullulrïndrah \') | uttaratra nuighavann
sainbodiiyanulnatvät «) ]
vrk^am äpupmve

kirn ity aträha |

gm mm\'\') ^ n »»

\'»^^V \'"^»c \'-) J ovii vn 3) j Aj»l)cli»sU»nnimittnin

^ 5) V (5) K V t

Ion ^^ ^ «innlrnjulliy»; 1) \'innniitvtl 0) C n OT^®» "jptcrra

cn T. r"\'*\' " II «fhnrm®; Agn. H)«« C

\' du overige mss.:

-ocr page 90-

II. 3. 5—6 46

pa§cät sa ärunir uddälakali präyascittani kartum äliuthn
udyatyoväca
|| he markata tvam enän amsün punar ni-
vapsyaMi^) vä^)
athavä\'*) mrlah sann ato vrksäd ava-
vapsyase ||

markatasyottaram dar^ayati |1

H m ^^^ n u II

punar äruner vacanani daröayati||

Wl^ßl-HHIrT II II

präyascittani ho§yämfi«||
punar markata äha||

T% crPTRrfrmH") ii ii

ärunir\') uttaram äha||

^CTTWffTW") II 1Ö II

punar®) markatoh prcchati||

f^^"«- ®) II VI II

ärunir\'") uttaram") äha||

M^^i^.HHHNM ^ g T^T^T ^^ \'

^^ II II

sa markata om ity anglkrtyaivam uväca
ähuiimän
ähutiyuktiis tvain markdto ^iiUsUn ädatta )
äjahära\'®) atah sarvapräyaäcittain ho.9yämiti yad üci^c^^)

1) J utpadyovnca 2) 1) purnnrnavap\'; J ainsiasurna vivapsy^^
3) I) vai 4) J apatlialUn 5) I) avapsyaws; J aviM««)\'\'\'^^

6) en om. E 7) I), J itynrunir 8) J punul.i ^^
2 kcei- in E ^ 10)
J ityflr\' 11) om. I) 12) 2 "Ip
13) G
Vnjfdu U) v6or sa liccft J sa hovllcom Jlnine iti |
inyatrahatiy" IG) J üda aj° 17) J brüsc

-ocr page 91-

47 T. 0.17-19

Mawi) nul) katham iti tad vidâm cakartha^)

Pràyaécittam iti katham ajûâsïr ity arthah 11
punar ârunir uttaram äha H

^^î^mf^ w \\o W

«a evam uvâcaWyac ca karmano nyûnatvam adhikatvam
^^agatam jfiätam api cânavagatam tasya sarvasya

jwàtasyàjûâtasyâvihitaviéeçaprâyaécittasyaiçrtwa mahävyä-
«Ttïr eva
prâyaêcittir iti éâstrato \'vagacchâmïti \'\'0 H
^tullprakrte kim äyätam ity atrâhall

î^H^Trm g^TH II Il

yasmäd evain tasiiuld ctäm mahävyährtim eva sarvaprä-

ya^cittärthan.i jiümyät |1

^traiva prâyaécittântaram âha|l

^ ^mïïFt ^m î^ ^^ ^

^^^ ^ fè^n sTTTTTH

^ n IV II

J^ väthavä ajîlâtam nnuvngatan.i yan nyünatvftm adhi-
atvain yad >3)
^^.-jßstam yajnasya san.ibiindlii mithu\'*)
• \'SöHir mithall kriyatc he agiie a^yn yajnasya sainbundhi

1) ni«t in j 2) 1) vi<lyu.p aik»; J viduft «i kathni« \'^J^ ^

I \' \'tasyavihit- r.) J în^ccluaui 0) K. T mmmo 0 nm m

8) 3 ni» -t tussen. os

«ta-x» • ^ , I < >n C

18 weggelaten 10) om. J 11) 0 ^^

"««^^lort tot va) 1) yJlvaa U) J ««it»"»

-ocr page 92-

1. 6. 20 48

tad ubhayam halpaya phalasamartham kuru |1 hi yasmät tvam
yathäyatham
karmanali svarüpam vettha jänäsi svähä
suhutam astv ity anena mantrena juhuyat H api^) vä ^)präjä-
patyäm prajäpata
ity asya vyäkhyänara hy uktam II
»paribhavatïty arthah |1
vayam yatkämä yad ittham käma-
yamänäs
te tubhyam juhumo\' no \'smäkam tad abhistarn
astu kim tu vayam rayinäm dhanänäm patayah syäma
sväheii
anena mantrena präjäpatyäni prajäpatidevatäkäm
ähutim juhuyät ||
tad vai tenaiva äimänavi ca yajamänaw
ca OT
^wflbhï^tena rasena yajüaphalena sainardhayati samr\'^\'
dham \') karotïti ||

yajfle®) mrnmayapätrabhedane prayaécittam daréayati II

# Hïï ^ ^ ïpPT\'") PRFT FT^ïrf:

mmm^m\'O mr^Hujiii^^iH fr^pr^

^TFn^fe Ff fi\'iJrllHH"\') FT^ ^FTH ^ TsFfT^
^ ^ -(m\'\') ÏÏ^WTH II t^o II

atha punaé ca yad vai kim ca yad api éaravodancjumdikaM\'
mrnmayam pätrain hhidyeia tad bhinnain pätrani bliümir
bhümim»-*) ityädinä mantrcn56Ai?urie/||asya mantnu^yny^"\'
arthjih | bhümivikärätmikäprakrtibhütäin bhutni^^^
agät 1 api ca |
niatä sarvasya jagato iiirmütrïmätaranj \'
prthivïm cvägät | dyauh \'«) piUi prthivi mäteti i^rutcli
vayain tu
putraih jnmihhié ca samrddhä hhüyäina
yäsma^o) \\ ya/i^^) éatrur asmän ^/y^?//wtW/«
täm iti||/a</
vai tenaiva Uidabhimar.^ancna ätmämin}

1) J yalhnkathain 2) J api vil ili api vR 3) J
4) I • om. J 5) J synlieti 0) J prilj-* 7) J ö

8) J yajriena J)) J mrnm\' 10) J ijmr® 11) I\'\'

12) F pinWrT 13) (} jT^fT U) 1), j bhnmir hhnmir
bhnmir vik" 10) J nirmnirlm 17) J mflinmi»; "" . J

18) 1) dyaurdyauh 1ü) nict in J 20) I) bhnyJIsmah -\')

i

-ocr page 93-

1.7.1-2 49

yajamänam ca svena rasena yajüaphalena samardliaj/ati |1
lliti prathamo prapäthake §a?thah khandaliH

arthavädapurahsarani saumyam carum vidhatte ||

^\'äjä7ia>n dipyamänain o^adhyadhipatiin 3) väi-^) somam
O^mntiva hin.isantiva || sa ca somas tena pranüta iva
^^lavati yad yasmäd enam\'^) somaiu tad abhmnvanilii\\\\
^«^yäbhi§atnsya mrtapräyasya soniasya etäm prasiddhäm
^^ustaranim mrtasyänustaramiu \') täiii II
yad

y^mät saumyam soniadevatyan.i carum nirvapanti Uvsmäd
^^ cva loke puriisäi/a sarvasniai mrliiyänrntarani kriyaio
^^itaraninadyuttärikfi gaur diyatc || atah souiäbhi^avaniniittan.i
®^myain cjiruni nirvaped ity arthah
II tathä cädhvaryu^ui-
ämnäyato | ghnanti») vä») etat») soniani») yad
\'^jM^unvanti yat sauuiyo bliavati yatliä nivt«y«nust^irainni
h\'h^nti tädrg cva «») tad yad »\') utUimrdlic vä niadhyc vä
l^juyad devatäbliyah »2) sanuuhun \'=) dadhyäd\'«^) ilaki?inärdhc

J^hotUyädijl

Jiüta^i^te pätrasthite sauniyQ caräv äjyani pürayitvä
\'^^\'^vek^anam\'•«) artlmvädcnavidhatte ||

^ -) TF^nr onunaal E 3) H osa.ll.ip« vil

R \\ «"-\'^"\'\'y\'^ta; KT pnunlta 0) H, J ova.n "\') ^ ,

1 ») 1», J Khna.,Uva vn U.n Koma.u iO) 1) -Uu

la i» n ..„ J Vi) ro Kl.; !>, J .icvni.hyn-!\'

U) J ,.nniyitvo.lavoksO 15) D "va.lcna K«)

-ocr page 94-

50 II. 10.18—23

^^sTfif^ Ff m g FTTT^ï^^^T

ïmïïTPT yiM^rl^\'^^fl FT öiïqnFWiTFT-
Tpft^).^^\'^ ^ ^ f^^PmN" ^^H\'SlTdH II II

purä sattram bahakartrkani • dvadaéadibahudinasadhyain
yägam
ämiänäm anuti§thatäm sädhyänäm etannämaka-
näm
devänäm ak^asu cak§uh§u Sarkarä sikatä \' ||

\' te devä indram upanv^eduh\') upägaman gatvä caivani
avocan |
te^äm sattram äsmänäm asmäkam i cak^uli^u
üarkarä katham jäyeran \\ he indra cak^uh^ütpannäh éarkaró
vidyäh janï§va ity evam pr§tamätras tatparihäräya tehhyo
devebhyah saumye caräv etat prasiddhani §yävam pravrd-
dham^\')
äjyam präJ/acchat\\\\{ïi{^^ tad äjyam avek^antaW
tadavek§anena te deväh präpaiyan te§äni cak§üinyy apa*
gataéarkarany abhüvann ity arthah || kaécit puraän
eva\\n
vidvän
jänan sawnyam carum äjyani punar avek^ala ®) ity
arthah II atra viée?o bahvrcabrähmane j^rüyatc | pratigrhy^
saumyani hotä pQrvaé chandogebhyo \'vek§eta tain haiko
pürvanichandogebhyo haranti tat tathä na kuryäd vasat"
kartä pratlianiah sarvabhak^än bhak^ayatïti ha smäha tenaivft
rüpena tasmäd va^atkarUiiva piirvo \'®) \'vek^etätliainani
chandogebhyo harantïti ||

praäanisäpürvakain setiknrtavyatäkain sauniyacarupri»\'^®\'
nanividhatte ||

1) 0 onrrp^ 2) A ^TT?^; C, G ^nrtiJi 3) G mvm^^
4) zo KI.; J nnutis^hati 5) J kc^arit 0) i i om. I)
upaniscduhdur® 8) Dupagaman; J apagaman 9) • \' \'j
I) voorafgegaan door kva Ul jajfiirc na pnnar aveknaüi
tatparihnrayil 11) J mll vrddliam 12) J prIL4yan 13) zo Klö ^^
apatata^; J nyaUita.4 14) I), J pnrvain ir>) I), J pnrvnnll\'\'^\'..
IG) D pnrvain veksyetn"; J pHrvam avoksyeUl» 17) J

18) J saumyaiji caniin pilU®

-ocr page 95-

II. 3. 5—6 51

xft ^rlH^IMIM HNKkiUimn^

HI^IH^IM erratet ^ ^rTFTT^^

f^fr^ n ^ n L

ya/i pumän annädyäija annädibhak§aiiäyä/aw samarthali
^onn api | athaSabdo \'pyarthe 1 anmim nädyäd bäliSarityä
sa pumän
sadaso^) dahimrdham^) dvijädigamyatväd\')
ßtjmi 8) saumyätüem ®) liutaÄi?tani saumyani carum
prä§-
^"^yäd
udgätä II tasmäd bhak§anäd annädyam tarn janam
Grainau präpnoti yo jäno ^nnädyäya samarthali sann api
^nnam nütti |1 kiiu ca | asmät prä^nät pitaro \'pi typtä
^l^avantiti §e?ahl|uto
janyena janahitcna/wiena bhak^anät
saumyenai2;5;ma7/i aiti adanäd adanasamarthyenaivännam "\')
arthah II na kcvalam iha loke kiin tu paniträpy
an-
"^^io bliavatiiiW

"^ti prathamc prapäthakc saptamah khandah||
II iti prathanuih prapäUiakah II

2) IJ CTinm 3) J "oTTTlTTm in »«

n

vi

\'nuivaniiuin

j\'J\'.\'. ^ vcel woggolfttcn 5) J sndi-to U) D, J \'^nnrtluun 7) J
lOnJ\'^ 8) D ovani;
J eva ü) D lioinHviAc^ain; J liomavite^a
\' \'m J \'\'naiviitiiiiiKi

-ocr page 96-

atliägrirne bahispavamäne dharmäh katliyante || tatra tävad
upäsmai gäyatä nara ity etäm ädyäm ream sämnä pracchan-
näm gäyed iti praéamsâpûrvakain vidhatte ||

î^îTFTHr^^ m ÎTsTRW ïï T^K

FT^^ÏÏTÇiï ^^ ÎTRR FTFÏÏr^:
mJ\') FTOT ^ Il ^ Il

prajâpatir vidhätä puraivam ahâmayaia hahiih synm
sthävarajangamatvena nänävidho \'hani bhaveyam | tasyaiva
vivaranam ]
prajäyeyeti || sa evani kämayitvä reta.s\'i/äm |
retjisyä prathamä dhüs tadanvayäd®) rg api retasyä | täm
upäsmai .gäyatety
etäm ream sämnä pracchannäm vyäptäm
agäyai i| yadi kaécid ream asämnim säinaraliitäm ngäsyat tarhi
• tasyäm rci
amärnsain mäinsarahitam asthy ajanlvjatäiü, ream
apusülm akariçyad ity arthah I| kini ca |
yad yadi sämSn-
rcam
aéikçitam agäsyat tarhi \' \') anasthikam asthiraliitain
mänjsam ®) ajanl<iyata tat ®) säma •) nirädhäram aja-
nisyatcty arthah ®) |1 täsmäd ädyäm
ream sämnä praccluin-
näm gäyati
gäyed ity arthah || yasmäd evain loke

1) c, F G trs^ 2) G °mpji77TTnr5iifCT!rf7Töm 3) ü ^
4) I) »nun jaAç" 5) J ysi 0) J tiulannaniyilil 7) i • oni. J
8) I) sninaj" ü) twcc kccr in I) cn J

-ocr page 97-

II. 10. 9-11 53

puruso mämsena tvacä lonmä ca pracchannali san\')jV7yatoiti ||
retasyäyäm 2) trigrahanam vidhatte||

M^^^^IÏFT\') n II

pavamänäyendava ity atra pakâravakâravâkâreçu-i) trisv
aksaresu pratyekain plutaiii kuryäd ity arthah || tathä ca
drähyäyanah [ retasyäyäs trir udgrhiiätiti brähmaiiam
bhavati®) pä3vä3mänäyendavä3 iti|l
tat praéanisati II

ftr^ (I ^ II

inie prasiddhäh prthivyantarikçadyu/oitâô- traya/t || e^äm
^okänäm avaruddhyai^)
präptyarthain trir udgrlnnyät |j ata ®)
ca
tribhyo retah sicyateW
tatratyaiu hiinkäraiu niçedhati ||

f^f^TFT II Ö II

hinikäranindayä tadvarjaiiaiii praéaiiisati ||

^ ^ t f^^ \' cFrm i^V\') ^Rrf^T?^")

T^\' î^ II H II

ïijgadasiddliam eUit ||
\'liyamäntaram âha ||

^Thht yisiNr^irÏÏT^F
^^^^^^^ ^^trT: Il ^^ Il

prathaniâ rk chanddsd gâyatrï | devatayä präjn-
^ ^ y*^ prajäpatinä gïûitvâd ity cvnni sanam dhyàyann

«lalrv ii) J -\'l) G Jjis" »»et ope» \'"uimle

4) J yiiknni" 5) J brJIhnmtmh ; D brnhmnyiiniih

10) „ 7) 1\' firn «) J •r»(lhy« 0) J yaUi

G; (lauivotir lucuiie II) H fife^ l\'i) J (Ihni-iiyann

-ocr page 98-

54 II. 1.7—10

etayä retasyayä gäyet || Jd yasmäd idam sarvam retah ||
tathä ca örüyate | prajäpate reto devä devänäm reto var-
sam®) varsasya reta^) osadhaya^) ityädi||

retasyäyäh setikartavyatäkam gänam vidhäyedänim dvi-
tlyäyäm abhi te madhunä paya ity asyäiii gänam vidhatte ||

ferftcrf wm\') II ö II

gäyed ity arthah ||
tatra vi^e§am äha||

FMT1 miMHl «JHNslH ^

g^lriHgrlHW II ^ II

tasyäm rci dve akßare sa^ayanl vyati^ajati vyati§akte
kuryät |1 te ke aksare ity ata uktam |
madhjamasya im-
(Zff^^ätharväno a^israyur iti asya padasyo^/a?«ö77i antyam
ak^aram
uttamasya devam deväya devayurity asya ca
prathamam
ak?aram || tathä ca drähyäyano gäne \'2)
vyati^angani daräitavän atharväno aäiärädeSyurvani deväya
devayur iti ||
etat praäamsati II

cdHMfiTl yi III IM Hl ÖTsTT II V II

spn?tärtbah ||

gäne niyaraani daräayati||

m^ l^mi\'\') qn^\'^FT^

^TFFJTTO II \\o II

1) J rctasyJl 2) J varsnh ü) I) rctos» o om- ^

5) otn. C 0) I I om. E 7) G liceft voor ca: Jit

8) D kuyuti 9) D, J iittd^» 10) J devayum 11) J drnhyiiyi".»^"\'*
12)
I) gllnena; J ganamc 13) om. J U) E

15) G ®jriJiff4iriur

-ocr page 99-

III. 1.18—20 55

chandasä gäyatn devatayä ägneyl |i agayadhisthänarüpäin\')
prthivlm^) dhyäyann etayä gäyed iti||

atha sa nah pavasva ^am gava ity atra trtiyäyäm gänani
vidhatte II

FTrikf JTPTH II U H

gäne viöe§am ähall

rTf c^Holl^cTl^HSf JTFTH II II

täm rcam halavad^) iva prayatnavad iva ?«\'ß//sthäne-
nevodgäyed ity arthah H
viäesam äha||

FIHT \\ ^ \'tllrlMfrl ") II II

idfyä rea uttamärdhe dve nk^are < (Zyö/flj/rt^i || etad bräh-
manam anüdya drähyäyano matabhcdena \') vyäcakära
^ä dve uttamärdhe ak§are \' ®) dyotayatiti brähmanain
bhavati ye ürdhvani liinikärät to nirbrüyäd iti gautamali
§adhä iti dliänainjayya iti || liinikäräd ürdhvan.i yad ak^arain
^^fuktani geyam iti gautamasya matam | hinikärät pürvaiii
^?"dhä ity ak?aradvayain niruktani geyam iti «dhäiHunjay-

y^itiatam iti i ®) ||
pra.^nisati II

rPTTJTmr FTFTPnHT II II

tena ak^aradvayadyotancna caLpir eva pränatvcna
tasmät tat^i eva fa^ur j^ifl-Za/// sainbaddlmm
^^^ hhavati ||

gäne niyamam ") äha||

J atyn,|i,o 2) l,icnichtci\' in I): ca .1) J halad 4) J
g^-y\'^^\'-cluitta,! 5) J 0) I, tmn® 7) I) n>untr.il.h»

\'\'\'\'■•iyui!"\'\' ^^ " ^^^ ^ sainbanillinm II) J

-ocr page 100-

56 III. 1. 21—23

II n II

pürvavad vyäkhyeyam H

atha davidyutatyä rucety asyäm gänam vidhatte H

^FT^fO JTFTf^ II U II

o

atra viéesam äha]]

HWI^piii^^-^MI\'I^HKII f^T^term\') mm

^n^T^ II II

I tasyä rcah nikndayan nitaräm krïdayann \' iva viramya
gäyed ity arthah ||
taf») Stautill

«HprdH" II ^^ II

FRïïRJrJI\'IrTHR ^^^T^TÏÏiï ?iïTFnT^°) II II

tad etad anüdya matabhedena vyäca^te sütrakärali |
tasyää catväry uttamärdhe \'k§aräni dyotayatiti brähmanani
bhavati dve®) purastäd dhinikärät tathopari?täd iti
gauta-
raah somäh öukrä iti dliänanijayya iti || sparstärthah ||
tat praéamsati®) ||

FpgïTl^\'") FTFTPïï^^") ^

1 (TïïT^ïïT 1: rlHIrM^q: T^:
m\\\\\\r\\ II t)0 II

•1) G gjp^ 2) F finrn"; G M^pia i i om. J [

tatah n) L nnr" 0) \\\'i>om. Den J comm. 7)J°iio H)J
9) I) pmmüati 10) G "-rcrfw 11) van hier in in A fon l»\'"*\'
omgekeerd 12) om. F 1.\'}) J "tTTTIs.

-ocr page 101-

II. 1.21—24 \' 57

tat tenâkçaracatustayadyotanena érotrani eva pränatvena
yunaktiW tasmät tata eva érotratvam yuktam catuçteyasam-
khyayâ 11 katham |
dve érotre upädhibhedena tathä j)mtöra-
vane pratidhvanï i) ity evam yatas tasmät puru^ah sairä
disah érnoti
sarväsu diksu vartamänän éabdân érnotïty
arthah || tasyaiva vivaranam 1
paräg api yan gacchan
pratyaii éabdân api sarvatah srnotiW
gäne niyamam äha ||

ïïîTFft ^ÏÏT\') ^(^"^cHTO T^WFTT\') ^î-

TTRFT II II

hinväno hetrbhir ity asyäm gänam vidhatte 1|

Trrw Frt m^fN"") -mm\') u u

nänäcaturavanardä pancamï käryä | liimkäräd ürdhvam

ekah | trayah pürve avanjirdäh | tatra pûrveçii triçv apy

rivanardeçv ö) antyani akçaram ninarded ity arthah ||
tat praéainsatill

^ II II

ya evain ninardan güyati sa hahulamät^^) puru^äd^^)
^\'■^liusaintatiparyantam annam altiiy orthah || kirn cji | ya
«^ani vßdfi go >pi ajDiiido hhavati\\\\
^itraiva viéeçântaram äha||

^ îmfFT II II

tani reain niruktäm câninikUînj ca gäyet || ayam artiiah |
eatväro gîter avananläh | tän ninardayan knimena

^^ j "«Ihvaui 2) J \'nillnn4iil)» 3) 1) parlïcjah pinsi 4) G

o mvmi^ 0) 0 frt^ 7) F mror

o^^l^«*\'!«; J vacanltccrttunivananltlo 0) J avamarddcsv 10) (J, F

11) J ^tamil punisii 12) om. J 13) Ipps tasyll4(?)

\' ^ Klyalo

"N

-ocr page 102-

58 IL 1.25-27

niruktam aniruktam iti vyatyâsam gâyed iti || tathâ ca
drâhyâyanah | tasyâ dvitïyam pâdam nirbrûyât trtïye câ-
ksare pancamaçasthe iti || asyârthah | asyâ dvitïyam pâdam
niruktam gâyet trtïye pâde prathamam caturaksaram ani-
ruktarn punah pancamasasthe nirukte gâyet | himkârâd
ûrdhvam punar apy aniruktam ity evam vyatyâsam iti||
tat praéamsatill

* >

% gwr ^FTpn^r\')
m\') ^ ^^ ?T ^ u n

asyâm rci niruktatvenaiva atratyoktam nirutpannair \')
utpannaih \') vâkyâlambanam
hhunjate || kim ca |
asyâ niruktam tatkâryam wpajivantiWyak mimm veda so
\'pi
vâcavi bhuiikte emni upajivati ca ||
atra niyamam âha||

mrîrmrT iwnn ïï^^^^FPTT

^ yklNrdq;®) Il Il

eçâ chandasâniL^fup chandaécatuçtvain bhûtabha-
viçyadvartarnânatayâ pâdacatuçtvam iti catuçtvasâmyâ
devaiayS prâjripaiyâ || sarvam etaya dhyüyan yayet II hi
yasmâd idani jagat prajapatyani prajâpatisainbandinïti ||
atha rdhak soma svastaya ity asyâin gânain vidliatte||

7TÏÏTH II î^b II

atra viâeçain darâayati||

1) om. I) \' 2) J iva .\'}) <le aviigrahu in gccn .Ms.; 0 firpr:
4) F 5) E rjî^ 0) I) alratyaktaiii 7) J nirnpaniiair

nirutpannaih 8) I) ®laniun «) J bhajato 10) I), J ya rnilin
II) G "epn 12) J tTïït 13) J esnm chandasilmanuH\'M\'

14) 1) "mnnatayilsya; J "mUnasya l.\'i) I) cva; J nvan

-ocr page 103-

II. 1. 28—31 59

mn ïT^t "mm ^f^ft^:

II II

ia^yä reo dvedve ahsare • ä ^adhhyah " sadak^a-
raparyantam
udäsam gäyet || tad eva matabhedena daräitavän
sütrakärali | sainjagmäno däyivä kävä iti dhänamjayyah
kavä3 iti éändilya itiii tadaksarasamkhyärii gäyati ||
tat praéariisati II

qj^ «Hlriyi^ II II

§atsv eva vasantädi?u rlu^u sarvam yratiti^thati
rüpena vibhinnasya kälasya sarvotpattimannimittakäranatvät ||
aträpi niyamam äha||

^-^imTFTFT II II

•v

pürvavad vyäkhyeyam ||

evain sarväsv rk$u gänan.i vidhäya kiincit tad anüdya
phuladarsiinena stauti ||

^ fk^ m\'TfrT sfJT?ft\'=) JTPT-

o

^^^^ rrWR\'\') rrfl JTPTH") II Vi II

gäyatrichandoyukte prätahavniie tri^hdf/iam trtiyäm raun
Uäj/nti jmjatim caturtliïin gäyati ami§(ubliam paftcamïni
i/<ïyati ^a^thïn.i paiiktim gäyati\\\\Q\\am so \'yam \'«) j7uu\'m |

^ wfn:iIT: 2) J tasmnt 3) « \' om. J -t) J kUvlUl
«iipusv ü) j oviuii 7) om. I), J 8) ullc mss. qfe
«n E twoc kccr 10) in 0 twec kcor: ^ ^ ^ >1)0 ^

in E iwpo kccr: üiTTTif irroffT t») >« E twec kccr: TiJJ^f mïïfn
De conuM. rekent U)t nog:
UTCT 15) J sonmm

-ocr page 104-

60 11.1.32-35

cakärät paraträpi [ triruktir adarärthä | manasä gacchati
samkalpenaiväbhistäni präpnotity arthah ||
gäyatre gänam daréayati ||

ïiïFf 1 ÏTFTH II II

tatphalam daréayati 1|

mum FT^f^\'nTïïfr f^ 7\\m
rT^T&H") CRTT m^iFT II II

tat tena dvayor gänena präiiam evähhyeti || hi yasmäd
gäyatram ijanthä kratvangatvät |1

bahispavamäne \'pi viée§äntaram vidhatte ||

JWrï^J^TÏ^t JTFTfFT II II

uttamäm rcam rathamtaravarnäm täm gäyet || atra
viée^am äha drähyäyanalj | tasyä ürdhvam prastäväc catväry
ak^aräny abhi^tobhed iti || tasyäyam arthah | tasyä rathain-
taravarnottamäyäh ®) prastäväd ürdhvam udgUhasyäditaö\')
caturak?aram rathaintaravad bhakärair abhi§tobhed iti||
tat prasamsatill

T^ % ptF^wm iTHrroiH II Vi II

iyam eva rg rathamtaram taddharmakatvät || kiin ca |
asyäm eva rci sämani ca pratLf/hatüi \\ yad vä asyäm gïya-
mänäyäm
eva^) yajamänah 2>ratiti^/haiiti yajfmphahun i)ha-
ved») iti II

II iti dvitïye prapäthake prathamah khandah |j

athaitäsv rk§u vidhäayamäne bahi.?pavamänc sämänu-
lomyam vidhatte ||

1) I)®vllsynbhi° 2) zo tilicen J-comm.; fillc nisR.: »0\' < O\'"- ^

4) J yathll 5) J uttarnm 0) J ®Uitnnt 7) I) "«yKili^

8) D, J cvan« U) D bliavata 10) I), J »inUncna 11) ü "niüncnii-

-ocr page 105-

II.2.1—4 61

Fiï ^T ^rïï\'^SFft^ II 1 II

samarthä bhavanti yad yena parücya änulomye-
na gïyanta ity arthah |1
âjyastotreçu täsäni prätilomyam vidhatteH

II II

o

yena j)raticya/i pratyanmukhäh prätilomyayuktä bhavanti
tena
manu^yalokäya yujyante devalokâpekçayâ manuçyalo-
kasya pratyagbhütatvät ||
praéamsâpûrvani dhürgänain vidhatte l|

^ ^ ^cfr vJ-crggsT^T^ illNsÜHl

imi

yasya \') bahiçpavamânasya saiubandliinyo dhuro yena
Voyante \\ gâyatrîgïter eva kcvalavikärä dhurah tadyogäd

\'pi dliura ity ucyante | tcna®) e^a väva ayani cva
Jö/a/i janniaphalavän
e^a väva avaluptajaräyuh \\ jaräyur
ßarbhave^tünain tadrahitah ajnänamliita ity arthah | ata cva
^^^^^ijina/i rtvikkarmârhah ya evani vidvän jânan d/iuro
iiiwi jaiam cvainam aiinädyäya parivr/jakty
eva Uul-
gànani •") cvânnal)liakçanâya ") samartluun karotïty arthah I|
ca I
juhjätä »2) yajamânaé cohhäv annam atta/i ||
t^tra prathamägänc vii5e?am âlui||

^ FTH^ yiFRTm II Ö II

1> sainu nhliivanti 2) I), J parilcyam 3) K ot 4) 0

^^ 5) G M® 0) vAn liier af is A weer in onlo 7) U,

H^r •• ^ ndgnuiram

" ®vani annabli® 12) v6or lulgHUl in J nbliüv annani atta

-ocr page 106-

62 IT. 2. 5—6

tatra yä pratharnä dhüs täm annädyam bhüyäd iti dhyä-
yan
gäyet 1|

tat praéamsati II

^ rll^ftilMMlJ\') II H II

tat tena dhyänapürvakena gänena retase siktäya retali-
sekäyaiva prajotpattaya evety arthah |
annädyam prati-
dadhäti
dhärayatiti |I

tatratyam himkäram pratisedhati II

^ f^W II II

himkärauindayä tadvaijanam praéanisati ||

II II

vyäkhyätam etat||

tasyâé chando retasyäin ") daréayati |1

ijmw^ ^ ^^ n ^ II

chando retasyä prathamä gäyatri yiijyate maTiaé ca pni-
jäpatinä pränatvena
dhiyate\\\\

atha dvitïyasyâm rei gäne viécçam äha||

^T ferkr FÏÏ ilN^IHUlf JTPT-FMT 1: ^

yiuiigiHi ^m\'")\' n v n

tasya bahispavaraänasya yä dvitiyä täm ä<jäm gey«\'

1) G frfTmiTWT^ 2) D rctîih; 0, J rktah 3) I) om. »-ctal»;

J scküccftiva 4) I), J prajotpattim h) J tasyll 0) 1) prilna"J

J retasyä 7) F ^nnrt 8) om. C 0) K ym 10) C, G iBr^T
1 1) om. D, J 12) D, J tam

-ocr page 107-

III. 1.18—20 63

tvena präptäm gäyatrim gäyann udgätä tasyä reo
dve aksare sasayani^) vyati^ajati || katham | madliyamcLsya
ca \'padasyottamam.
aksaram uttamasya \') ca padasya
yrathamam | atharväno aéiérayur devam deväya devayur iti ||
anyat pürvavatH

FTFfkr FTf fenw JTFT^FTOTI:

^ o

^ jJlrlMH rl\'JHIfh rlWIkl\'i

\\\\\\o \\\\

yä trtiyä^^) täm^^) tri^tuhham gäyan tasyä antimär-
dharce himkäräd ürdhvain
dve aksare dyotayati niruk-
tam gäyed ity arthah || spa§tam anyat ||
caturthyä viée^ain daréayati||

?TT ^rgqf FTf slilHlHIiM m-\'CTFmWT^RN
^^mr -ïïftFPTH FPJTT^
rl^HIMrli^

1: ormïïr FTRT;^*\')
^^THr? g?^ ^f^

II

y« caturlhlWw jagatim ägäm gäyams tasyäi
^^iüänj ak^aräni uttamärdhe
] liiinknrät pfirvam dvo upa-
(lyy jjj catväri somSh .^ukrä iti vä catväry ak?ar5ni |

^ J KHy» O) j pnlpUI 3) J gHj\'«!\'\'« ^

•• RiunA» 0) «in. J 7) 1>, J ^^

^^\' \' om. F 10) om. K II) om. 1), J • 12) H,

in 1), J vn 1-4) on».. K 15) K -^ïï^rnf\',
"«ï^Tts^^ 10) om. I) 17) J »R«»; ^

cftn sltik vun cl.» tcxt luirhniil.l

-ocr page 108-

64 III. 1. 21—23

dyotayatiW anyad vyäkhyätam pürvakhande li abhihitasyärtha-
syäträbiiidliäne na punaruktidosah ||

vi^esäntaravidhänäyänüdyamänatvät pancamyäm viée§am
ähall

m cr^ FTTiFrwiïïTf Tnïï^wpft

oo O r.

ÜN^H^IT m cftTTÏÏT mrft\') ïïTO

H-sJIcJjrd illMrdïlN^m JTPTiWm^r

c^li^lMrl II II

yä pancami täm gäyan caturdhä vyävrjya caturavanardäm
kr tvä ^Äyeillyata eva loke |
idani prasiddham ] imru^aé
caturdhä
pädamadhyahastaSirorüpaiä caturbhir bhägair vikr-
tah
san vlryäya jäyate samartho bhavati tata evainäm anu-
§tubhara rcam
caturdhä vyävrjya mryäya balärtham®) eva
gäyati \\\\ kirn. cb. \\ uccävacäm iva etäm rcam améabhedena
niruktäm aniruktäm iva
gayet\\\\hi yasmäd väg uccävaceva^)
vyavahäräya bhavati |! api ca ] samk^nutyeva \') | k?nutejane 1
niéitam eva
gäyet || hi yasmät puru^o loke samk^nutyeva\')
vispa§üim eva yathä bhavati tathä väcam || kini ca |

ïiixanu^tupchando yujyate väk pränatvena dhiyate prajä-
patineti ie^ah t|

atha ^a^thyä viée^am daréayati ||

m ^ FTf trfew") XTTq-^-FTOT ST ^^t
imriïT ^Tr{^

mmFTW ^^ hhihkihi") ^RfS

_ \' " II V^ n

1)0 2)F, 4)(5 57T;

5) J klielJirtliani 0) I), J uccnvncllm iva 7) J samkstnilyfivu
ni^iuim; J nimittam 9) (Ï ®iT;it 10) K qf^-. II) (5 aninT

fii

-ocr page 109-

IL 2. 14—17 65

atra paiihticchando yujyate || esä rk cliandasä pauk tili
sä jneyety arthali ||
samänodänau pränatvena dhiyete ||
éistam vyäkhyätam iti||

atha bahispavamäne dhuräm^) nidhanäni^) kathyante||
\'tatra retasyäyä nidhanani daréayati\'®) ||

H^^FT n II

prathamäyädhurah snd iti nidhamm kuryät||/a\' yas-
mäd
retaso \'\'dhi ®) | adhiéabdah saptamyarthah dyotanär-
thah I retasi
sad rüpena jäyate ||
dvitlyäyä nidhanani daréayati ||

OTH kfflMIMI ^Fmt ^PT Fi^! II VI II

sam iti nidhanani dvitiyasyäh kuryät || hi yasmäd retaso
viévasya samhhava ity arthah ||
trtiyäyä\'-*) nidhanain daréayati ||

^f^rFT FTFfWpTT: ÏT") m\'") rNi" ïïFiïR

II II

•^var iti trtiyäyä nidhanani kuryät || tena svnryam lokam
V^\'ajraiatiW
caturthyä nidhanam äha||

^ ^rpfr: CHTTm ^T ZJJ CTIFT-

^^ II \'ip II

^leti catarthyd nidlianani kuryät || pasava/i klialv idä

J clmndah 2) J dlilyat»? 3) J dliuro 4) 1), J vidliilnnni

I ! \' J 0) E 7) J \'innyflin 8) 1), J pi «) J

\'•^«bdiih; 1) io; J mvonii II) J jftnyuto 12) J

13) I), J yad U) J \'ynynm 15) I. ti: I«) H,

-ocr page 110-

66 . II. 2.18—21

bhogyatvât |1 tena paêu^ eva pratitisthati paéuman bhavatïty
arthah ||

pancamyä nidhanam vidhatte ||

STTRTFr ^WïïJ\' ^ ülÏH-MHïïT ^T^ ^^

II II

pancamyä reo väg iti nidhanam kuryät|| tenö^mm nidha-
nasya kartari
sarväh prajäh punyäh svabhirüpä väco
vadantiW

yathoktasya veditäram praéamsati||

^ ^ II II

yah pumän evatn nidhanam veda so \'pi yathoktaphalain
labhata iti éeçah||

atha täsv eva dharmäntaiüni kathy an te I| tatra prathamä-
yäm tadviéeçam^) ähajl

m mu HHiM^wci TTRi^rnr ^ ^wr-
nrrur: ii t^o n

prathamära äyacclian plutoccäranena vidhärayann iva yS-
yet
Ii hi yasmäd ai/afn prasiddho \'väii prä/ia äyaia i^^^
bhavati ||

dvitïyâyâni dharmäntaram vidhatte ||

fefPTT FTT ^ïïftm ilNtJ\'ii^
CTFT: II II

gho^inim^) ghoçavatïm iva //ayc^||spastam anyatI|

trtïyâyâin dharmäntarani \') vidhatte ||

1) G arnfTt 2) D, J 8vnl)h" 3) I) uiviilv» 4) E m^
5) D, J ayata 0) J ghosinah 7) 1) dliatnamtrire

-ocr page 111-

II. 3. 32—25 67

qrr FTFfkr m^jw ^ ^

mïï\' II t^t^ II

udyaccliann^) iüordhvam 2) gamayann iva || vyäkhyä-
tapräyam anyatll

caturthyäm dharmäntaram äha|I

^g^f Fit ïTf^fïj5h1Url ^

^ «TFTI II II

vyäkhyätataram etat||
paficamyäm dharmäntaram äha||

lUÖ n

ainéabhedena kvacin nimhtam kvacid animhtam iva
Oäyet\\\\hi
yasmäd ayffw samünah niruktäninihta\'^) iva
kvacit spa^itali kvacid®) aspa§ta®) iva éarïre vartate|l
^a^tliyäni dharmäntaram ®) äha ®) 1|

^^rm cTHkiyH ii ii

^ittamam rcain rathaujtaravar/inm ratliaintamsyaiva
vartamänacatu^tayopetäingayed^^) ityarthah || etat
sarvani vyäkhyätam itillnätm punaniktih éanknnïya pür-
Vakhandavivaranarüpatvnd asya kliandasyeti ||

lliti dvitïye prapätliako dvitiyai.i khaiidahjj

m^ ^ 2) J udyncclmntivor\' 3) J, D »yativu

vnkliyHruvyntfti.« •• mzifyt® «) «»". 0 7) J nimktlt

"\'^iktrinirukUitn 8) J ®citspasta 0) in 1) dlnirniil inct lacuno
^ \' \' onu G H) C "jfirfTt 12) J \'nisycva varlUunnnuaitustn-
yoiHJtaycly "

-ocr page 112-

68 II. 10.18—23

äkhyäyikayä 1) dhurah praéamsitum upakraraateH
\\\\\\\\\\

O

purä devâé câsurâé ca e§u prthivyädisu lokesu visayeçu
aspardhanta |1 tatra te asurebhyali spardhamänä indrädayo
devä/t prajäpatim upädliävan upägaman 1|
tatah kim ity atrâha||

TiFm ^rgpr srr^^ ii ^^ ii

sa prajäpatis tebhya etän vakçyamâiiân dhurah dhurät-
makän\')
pränän^) prâyacchat\\\\i^à v\'iéim^ti \\ prathamam
nianah
| «/Äänantarain präiiam | tataà cak^uh \\ atha éro-
trani
I atha väcam iti y
tato \'pi kim ity aträha||

ftpïï: ^ ^^^

4k\'\') II II

täbhyo manaädirüpebhyo dhUrhhyah puru^anica^^)pii\'
éUmé ca niramimita
utpäditavän ||
astv-\'®) evam II kiin tata ity aträhaH

FFT \'^^MUliy^R-Jc^^ ^^ \'

CTTRH yriFpr ^ ^ u ô n

tena dliürbhyo nirmitena ") jmrt\'i^ena devä amrän
adhürvan
avadhisur \\\\yad yasmäd adhürvann ato dhuriim

1)D,J\'yikil 2)J "lyTUTcT^ 3)Jom.»(lisu 4) J tail.i .\'))oni.J

G) G 7) I), J dliör.lttn» 8) om. J 0) 1), J pmnftl.i

10) Tq;^ 11) G l\'i)Jtebliyo 13) om. J U) 1)

15) J asty \' IG) I I om. F 17) J uiruimittcna 18) D lacuue

-ocr page 113-

II. 3. 5—6 69

dhüstvam abhüt evam uktarityä dhuräm svarüpam

veda so ""pi hhrätrvyani ^atrurüpam jpäpmänavi
dhUrvati^)
hinastitiil

punar api prakäräntarena dhurah prääamsati(|

\'Eft % ^^ ^Fpn^Hl^r-

^f^ Hü mm\') qn^®) wm\') ^ ^

II H II

ya/i khalu dhuräm yathoktani dhüstvam veda sa hhrätrvyäc
chatroh sakä^äd ährtayä dhurä anekadhanabhärair vaslyän
atii^ayena vasumän Mam/i||kim ca( elad vai etad eva
dhuräm dhüstvam yan nänämryä nänärUpä anekavikarair
bahurüpä
nänäcchandasyä gäyatryädibhcdcna nänädevaiyä
prajäpatyädidevatäbhcdena dhumh samänam himkäram ahhi-
^(^nipadyanta
iti || etad vai dhuräm dhüstvam iti || etä
^^vänuvadan <//i«rya/ityädi bhrätrvyäd dhurä
^hurä vasTyän bhavatvti||

dhür.su mahävratadr?tiphalani dar:5ayati (|

m ^ Ti q^Ff ^T ^rrFFynTT

II II

yo vai ya evodgätä dhür^u yathoktäsu inahävratam veda
^\'alinvratastotradr^tin.i kuryäd asmin tasya jüätari sanä

J ynta 2) 1) dliurJl; J dhunih om. I) om. J

dhnrva mot kenne 0) 0 mrpmmhnnf 7) « « om. V on E
J tf ö) U jj^ jj^ irnjan^^Thnr^icifh 10) n ^bhnmn

\'Ic rcst van de comm. op 11, 3 ontbrcokt in J 12) om. 1) 13) D
®^«yHivnnuvndamtlyurvrttIty Udi kiiii ca cvan» Hilayo pi 14) D

•\'"«-atrvya surnh ■ 15) D siijarain

-ocr page 114-

70 II. 10.18—23

prajäh punyäh punyastutirüpä väco vadanti prathama-
kïrtibhavad 2) ity arthah ||
tatraiva viéesam äha||

^TWTOTT sn^ ^ ^ n ^^ n

gäyatn éira iti | tri^tuh ura iti | jagati madhyam iti |
anv^tup pädäv ity evam yo veda osmin sarväh pujiyü väco
vadantitiW

evam vidu?äm gäyatryädisu sapraéamsarn vratam dar-
éayati ||

tft ^ ^ N^aHMiHi\') ^

uim ^ yFTT n t: (|

«^Äaöabdo väkyälamkärärthah I| evatn yathoktaprakärena
dhuro vidvän jänan äsäm gäyatryädinäm dhurärn vratam
tadvi^ayaiu niyamam carati yatra \\.\\xivägami^yato ^sya
pUrvedyuh
purastäd eva pwiyä hirtir ägacchatiW
kim tadvratani täd äha||

gpft^ TrpTFiï ^
^r^uto sRTPTT ^ ^TRT JW") ^T^\') FI^-
r^H^n
^ém ^FFT II ^ II

surahhir eva gandho vratasya iti gäyatryä vratam tadvi-
5ayo niyamah || anukülam eva dra^tavyam iti tri^tubho
vratam | cak.^uh pränain tatra
truituhhah \\ &rava)nyam eva
érotavyam iti
jagatyäh \\ érotraiu pränain tjitra jagatyäh |
yad eva punyam väcä^) vadantiix tad®) eva®) anu^^bho

1) om. I) • 2) D ®bhavod 3) D praÄamsam \' 4) 0

Wjt 5) D yatrüg" C) F n^W 7) G 8) ta\'l

eva Staat in D na vttcH

-ocr page 115-

III. 1.18—20 71

vratam väkpräiiatväd anustubhah i) I| tad u tad eva sarvä-
sävi
catasrnäm vratam iti||

prakäräntarena tadvratam praéamsatiH

FTJ ^ ^TcTT^T^H\') FT^TT^-

rW\') (I M

tad vratam vidvänisam jnäninam udgätäram yady evam
äliur anye tvam no ""tyavädis tvam no atikramyä-
vädir iti
tat teçâni väkyam anüdrtxjain tena viduça
anâdaranïyam etad uktam bhavati ||ativâdy asmin niyukto
\'pi vratamahimnä | tasyâtivadanadoço netïti||
.athâjyastotreçu dhuro vidhatte ||

^ % NillrllHW ïïîftFiï: II n II

yasydw^ yajamänasya sainbandhini yajne dhuro vüjitä
gäyatryädyäh ") prthag gïtâs tasya tatra dhurah \') samgltäh
samhatyäpi gätavyäli ||
tad eva vivrnoti||

^Frm rmn t ^iflruww HTTITÏÏ! IU;^ II

yasyaiva yajne bahispavamäne stotro sadaso bahirdeéc
etat sanmihitapürvaväkye prakrtau gäyatryädyäh panca-
panca prthag
vùfiya prthakprthak sadityâdîni \'2) nidhanäni
naijitvä paficäd
äjye^u stotreçu antarä sadaso niadhye
f^amgäynntiii dhura ekenaiva nidhancna präkrtena samänani
samänain gäyed ity arthah || tathä ca sati
tasya yajne dhuro
"^igltâù ca bhavanti samgitâê ca bhavanti vigänani sain-

1) 1) "lilmin 1) s om. alle Mss. 3) J 4) P nocyati-

^■Rfilsvamatikr^ 5) 1) viduso 0) 1) \'\'tryiïdi 7) 1) dhnimra

Ü saipgltadrasanihatyiïpigjatavvynh 9) C 10) G îrei

11) D paficantl 12) 1) samitpîtdinî 13) sic 14) I) ti\\tsain®

-ocr page 116-

73 IL 3.13—15

gänam cobhayam api krtam tu bhavati |] ubhayam api

-----m eva dhurä caksurädirüpatvena sasteväk-

caksurähitäm ca bahir mukhaili prthag avasthitänäm
antarmukhena dvyämekasyäsamgatyam ubhayato^) \\a-
sthänän ||

äjyesu vikalpena samänam daréayitum prathamam paksam
tävad äha II

gf^H JM^W ^TsFTFr") ^

ii ii

dhurah sa gäyet || tenaikadhä yugapad eva yajamä-
nam veda\'^) rcchati
präpnoti yathudi^tam eva prajüé ca
hhavanti ||

dvitïyam pak^ain daréayati ||

n \'iß II

yo yajamänasya kämayeta prajüh kalperan samartliäh
prajä bhaveyur iti | kini ca ]
ijajamäno yathädi^iam syät
sainkalpasiddhié ca bhaved iti yadi kämayeta tadgänani
tarhi yathäjyam äjye§u caturgv api kramena tat®) pratha-
mäsu catasro dhurali sakrtsakrt gäyet || tenäsya yajamänasya
prabhuli prakalpate
yajamäno yathädi^tam ca h]uivati\\\\
tadvidväinsam praéainsati\'") ||

1) sie 2) I) "bhatovastli" 3) E Uv^ A) A, D, C, E, G IHTT
5) 1 I twcc Jtccr in J 0) D sabliJIycn 7) 1) vcdJl 8) G
°iTT\'TJTnT 9) D tattat 10) 1) pratiiamam iti 11) G ^t^tT
sTt"

-ocr page 117-

II.3.15—4.-2 73

JTPT ^Fft^TsTWH^^\'TIF\'^JT qrj
Fft^K II Vi II

ya^ caivodgätä evam uktaprakärena dhuro veda sa ana-
pajayyam
kenäpi jetura ai^akyarn lokam ätmane yajamänäya
ca
svärtham yajamänärtham ca jayati || mrtyum atikm-
myätmänam yajamänam
ca param utkr§tam svargam lokam
harati
nayatitilj

lliti dvitiye prapäthake trtiyah khaiidah||

\' athottaratra hoträdinäm — yädirupena vyavahärah kath-
yate ||----yogitvena prakirnän käni^cid dhariiiän

äha\'4) II

!TTWriwnTT% HWirMUmlHl t^lHMI«^
UklHl^ft") ?TsTH Z^^FTIH II ^ II

yasmäd agner unnctärah öälämukhiyäd uttaravedyäm prati
präncam agnim unnayanli tasmäd dhotä präh äsinah präii-
muklia upavi^to
"nväha anubrüte\') tani prai?am aniivaca-
nani kuryät || tathä
präh äsino yajati yäjyäni pathet || präh
äsinah iajiisati
öanisanani pathati ||

dharmäntaram äha||
• ^^

II II

dharmäntarain daräayati ||

L

i)G tl^ »xl®; L,K 2)Dynjainli n)l)\'\'tvpmi -i)iioni.J

\'>) Q °cm<l\'.\'n>rT 0) A, G uzi^ 7) I), J luiubrnlii 8) om. D
9) C iirstlTTJ 0 iTRTt; J

10

-ocr page 118-

74 II. 10.18—23

^ ^RRT (^MÏÏHH rTFlTêr^iïtiï ^^TJTFT
^ïïprmO IU II

a^Aaéabdo väkyopakrame 2) || yata evam candramä daksi-
nena
pathä eti gacchati tasmäd hralimänam^) dak^inato
daksinadigbhäge äsayanti^) upaveéayanti |1
anyad dharmam daréayati |1

WRTR^^ T^ N\'tTlrlH rlHKrlf

HÖH

etasyäm udicyäm diéi atyadhikaiii parjanyo vidyotate vi-
éegena svamahiraänain prakatayati ||
tasmäd udgätä eiäm
udïcïm diéa?)i prati udanmukhah sann udgäyati\\\\
dharmäntaram vidhatte ||

H^WTM®) HHH

bhütäiiäm prthivyädinäm madhye e^a vyäpta äkä^ah saiino
\'vahito bhavati || tasmät sadaso madhye sadasyam saptada-
éam rtvijam
äsayanti||
dharmäntarani vidhatte I|

öTT ?TTqr JlTTf

O

yata \'2) mcävacä nyünädhikabllävena vartante

Mtópi ca tä äpo gädhäh kvacid apagataprati^thä iva bha-

1) F fiXtdUIrl^jTtt 2) J \'vayavopakramo 3) J brUhinnnft\'l\'

4) D ilgayanti 5) F Uf^.riqfT 0) J svam mnrtiinttn 7) J

8) G "rnzmi^ Ö) D "trahito 10) J ttsainjayati II) G
12) J ata \' 13) J vartatc

-ocr page 119-

II. 4. 7—5. 2 75

vanty uteva \') gamhhirä uiä^i ca tä äpo gambhirä
agädhä iva bhavanti
tasmäd dhoträsamsino \'pi pancarcena
éastrena stutim karvanty utäT^i ca hhUyasä bahvibhir rgbhih
sädhyena éastrena stutim
kurvanti\\\\
dharmäntaram vidhatte |1

JTFT ^rn^nr^ w ^ w

lliti dvitïye prapäthalie caturthah lihandah||

atha camasabhak?anasyopahavähkathyante || tatra pra-
thamam prätahsavanasainbandhina upahavan daréayati ||

II 1 II

m yajamänah präta/isavaiiasfimhixndhisavnnamukhiyesH^)
cunase^iu camasädhvaryubhir ährte^üpcJiavam \') anujilä-
^\'ini
\') iccliate icchet ||

katham ity äöankya tatra prathamain hotrvi?ayopahava-
Pmkäraiii daréayati ||

^r^: II II

\'"Iß innmägnir eva daivo®) hoiä manU9yätnmko hotä .svt
lïiütn \'") upahvayntfnn anujänätu ity upüniéficoarya hotar
^^P\'i mä hvayasvam\\]nn\\\\\\\\l\\
nmntrabhägani uccair ucca-
f\'^yetii

adhvaryuvi^yopahavapnikänini darénynli ||

J atii ovft 2) J RftmbhIrII(iii8mH(l(lljotin!Jnij>Hin»li 3) J

\'^^\'kfiliili 4) J 5) J "no \'nyop" 0) J rjinm-

l\'^yii blmkijayil.i pmtrtViivnn« wvnniun» 7) J nlii tosu tii.l iY4un

"\'"jftntiini; I) nbulc^nparuvnrn «n® H) (5 0) om. J

) J Hani 11) J hota 12) J tatnibh"

-ocr page 120-

76 II. 10.18—23

n ^ II

me mama aditya evadhvaryu/i || sa mam upahvayatam
ity upaméOccarya adhvaiya^) upa ma hvayasveii mantra-
bhagam
uccair uccarayed itifl

brahmavisayam tatprakaram daréayati ||

^RTÏÏ ^ ^ rm^TTFiï HJ

II Ö II

O

me mama candrama eva\') èraAma|1 éi§tam pürvavatll
udgatrvi§ayain tatprakaram daréayati |1

II H II

O

^rr-TOTT ^ ïï^j ïï ïï^^nr ITT

II II

3qr ^ ^^Mtc^HFjl: II b ||

\' atra mantratrayablia-^yani tyaktam • ®) || etad atiroliitflr-
tham 0) II

camasadhvaryuvi^ayopahavapnikaraiji daréayati ||

y^TTcT ÏTT I|T: I|

raéniayn adityasya kiranü eva") 7/ic") camasddhvanjava/i II

1) J 2) G 3) om. J 4) I) up* sa milm; J lip»\'

hvayasva sa mam 5) om. J 0) d om. E 7) I), J ity cvn
8) I I in D na om. (met o) J—comm. 0) D atitiroh* \' 10) J
\' 11) B, J cvam eva

-ocr page 121-

IT. 5.9—11 77

anyat spastem || yad yadi hotraéamsinaé camasädhvarya-
vah 2) camasabhäjino na santi tatliäpi tadanujüä labdha-
vyeti niyamärthain tatprakarapradaréanam iti || agnir me
hotetyädayo ye mantras te yäjamänäli|| tathä cänukalpe
daréitam | prathamah savanamukhïyo \'gnir me hoteti yaja-
mänam iti II

yathoktam hoträdyupahavaprakärani praéamsatill

n ^ n

tä vä etä^) agnyädyä devatä eva rtvijäm sainbandhinï-
bhir upahavarüpäbhir
vägbhir upahvayante anujüäyante ||
tatah kim ity aträha ||

ÏÏ II II

paécat sa\') upahüto hoträdibhir anujüätah san ") ca-
öiasain bhak^ayati\\\\
yatlioktam anujnänain pra§an.isati||

cmjfr MïlHIHI vTïTT M^rllHi "^T^ H>-hW-
II n II

yajamäiiah pränah pränamukhyatvasnmyät || «f/to api ai
Vatra etäsäm agnyädinäm devätänäm \'") hhu /a/ ") tjitra ho-
trädibhir

agnyädirüpairu/w/iwto ynjamäno\'nujftüto bhavatiix ||
lliti dvitïyc prapäthake paficamah klnindah||

^tha mädhyaindinasjivanasanibandhina upaliavnn dar.4ayati II

^ otn. I). 2) 1) m.iHndliv\'» 3) I) rttnin8nl)h<\' 4) om. J
J \' ctfl tu ntJI fl) I) Iimijftntn; J iiiuijflrtynlo 7) J m

wpaliüUj «) J Rftii Hti 10) om. 1), J II) om. J

-ocr page 122-

78 11.10.12—14

^ m II

pürvavad vyäkhyeyam ||

katham ity aéankya prathamamhoträdivisayopahava-
prakärarn daréayati ||

H^^tHH"^) \'FT rm^^TFW-^ ^
Hrd^HHI ^ ïfta^ÏÏFTf rfT

RT ^^mF^l^: (I t? II

me mama väk hoiä | mantroccäranarüpä väcah | tatkä-
ryatvät II ca^tfr
evädhvaryiis tatpürvakatvät sarvavyäkhyä-
tängakarmanah ||
mana eva brahmä | yathä pränänäm ma-
dhye mano \'rdhabhäk tathä brahmä rtvijäm ardhabhäk ||
tathä caitareyabrähmanam | tasmäd brahmärdhabhäg
gha"*) vä**) e^a\'\') itare§äm rtvijäm iti||^;\'o/mm c.vodgrdä\'\')
gUipratltisämyät II anyat pürvavad vyäkhyeyam ||
atha sadasyädivi.^ayam upahavaprakäram daréayati ||

^ ^rr-\'^RFt TOï^ipT^^^«) ^jTsmn\'^-T^ ^

1) J tatrftkïithnm 2) J ^ 3) i i om. J; C kort iif: ^

S) D, J "bhnk plavo eva 5) J mc udgUtJl 0) C) ^

7) G 8) J 0) E "mv^ram lO) on«. «

-ocr page 123-

II. 4. 7—5. 2 79

antaé caksu^i caksu§or madhye yo "yam akaéah sa eva
me sadasyah |1 antaé cak^u^i yä imäh paridréyamana
äpas 2) ta eva hotrüèavisinah || me md^mähgäny eva cama-
sadhvaryava
upakärakaraiiasämyät || anyat pürvavad vyä-
khyeyam |\'| van me hotetyädayo \'pi mantra yäjamänäh || tathä
cänukalpali | van me hoteti yäjamänam iti||
yathoktam upahavaprakäram praéamsatiil

FTT ^J ^"^T Wsim II Ö II

tä etä vägädirüpä devatä eva rtvijäm upahava\'rüpäbhir
väghhir upahvayante ||
kim kuryäd ity äha |1

II II

paäcät sa upahüto hoträdibhir anujnätali sann eva hha-
hayatiW

yathoktam anujüänam®) prai^insati ||

^li\'-^S^HI mM II \\ II

yajamäna ay^r/^wkhyapränarüpah || anyat samänam ||
lliti dvitïye prapäthake ^a^thah khandahü

L

ati)a trtïyasavanasanibandhina ujiahavän daréayati ||

H ^rfFTïï^ ÏÏ^HHkiMM KVIM

II «l II

PQrvuvftd vyäkhyeyam ||
, ^\'ithani ity öéankya prathamam hotrfidivi?jiyopahavapni-
^\'"^»M» daréayati II

^^^ Hiidusn,,, 2) om. J :») I I om. J 4) 1), J \'^yunUili
J rtMyiijfto 0) 0 »iV 7) K

-ocr page 124-

80 11.10.12—14

mrft ^tFiï ïï ITT

Fp^rrrm ïï HIM^MHIH«^ 30" ^TT

^M^ÏH^c/JHI ïï ïffcr^FTf

ÏTT ^TT^FW: \'ÏÏ^TFfr ^^ ïï\') ifPT^mTT-

fiï IU n

pranadaya eva hotradaya ity etavan viéesah || sanianam
anyat ||

sadasyadivisayam tatprakaram daréayati ||

\'rfr ^\'WT: fT ïï ÏÏ^J H

ïiï-TïïïT TT\'\') T WÏÏ\'

ficPTcTFr TT^T^PT^ wm^ïïV TT
HPra: II ^ II

O

anta/i puru^e \' dehasya madhye yo \'yam ükaéah \') sa\')
eva 27ie sadasya/i || anta/i imru-^e < imüh prasiddha cipas tci
eva II dehavartïni lomany eva mama caiiui\'

südhvaryava upangatvasamyat || samünam anyat || ete priino
me hotetyadayo \'pi mantra yajamiinah || tatha canukalpah
prano me iioteti yajamanam iti||
yathoktam upahavaprakarain staiiti ||

FTT ^ üUmdi cjllin^\'-^^VM

1) om. C 2) om. K 3) i i om. O 4) om. (1 • 5) \'\'\' ^
G) J puruffo 7) J nkJUiah U\\ ity HkrUarn ntmJI m 8) • \' o\'"- "
9) J prilnadayo 10) om. D, J

-ocr page 125-

II.3.15—4.-2 81

pürvavatll

tatra kim kuryäd ity äha ||

II H II

sa upahütah savane camasam bhak^aydtiiy arthah ||
yathoktam anujnänam praéamsati

?TsRRt m M^rllHi l^FTHT

JCT^ n ^^ I)

yajamäna iwfS/zäkhyapränarüpah || éesam pürvavad
vyäkhyeyam ||

\' bhak§aprasafigenänyadvi§ayam kimcid ähai®)||

mm WT®) ^^^ II io II

•t» "N

va^atkartä hotä sarve^äm eva rtvijäm camasam bliak-
qayet
| na svasyaiva camasam ity arthah ||
kim va§atkartodgätrcamRsam api bhak^ayet | nety äha||

gr ^H\'iiMW ^ \'rTFiï-

ïTFift II t: II

devänäm eva yajhasyaitan muhliam yad xidgätrcama-
\'\'^am
n) tatsthitasomätmakam | yata evain tasmäd udgätr-
camasam anyo
va^atkartä na hhak^ayet ||
athoktärthasya veditärain praéamaatiH

MslHIHH

J. oni. J 2) J iJm 3) J sa udJlnflkliyanmpr" 1) pm-v"

0 "Kamgnnnadvi^ayarn 0) i i om. J; in I) bovcn aan do l>li. 7) om. J
) ^^ SRTt 0) hicrachtcr in G lüra^^^rRT 10) i « niot in K
^ "camasrintah HtJiitani som"1; I) •tasthitjim 8nm° 12) J "camiisnnyo
) 0 ^ färqV l-i) \' \' twpo kocr in
V 15) twoc kocr in 0

10

-ocr page 126-

82 IL 7.9-8.2

HcIHGIISI^I^ % öfsFTHt ^TTFpFTmSTRT^

^J Wft ^ ^ ^ II ^ II

evam uktaprakärena vidu^o yajsim&msya, yajno na vi/atliate
vyathärahitaadu§UevabhavatItyarthah||kimca j evarnviduso
yajamänasye^tam
abhilasitam svargyam yägaphalabhütasvar-
gahitam bhavati || api ca |
ato yathoktäd afigajätäd
yajne
ya evamvidvän hlnani kuryät so \'pi tarn yaj-
nam sampürnam eva krtavän bhavatity arthah ||
lliti dvitiye prapäthake Saptamah khandah||

athärtvijye^u rtvijäm®) yajamänasya ca®) vijüeyain prati-
pädyate ||\' tatra prathamani hotur dar^ayati •\') ||

sl^ rTWTH sf^ ^
^ ?TsFTFr ^-nfFT ff fsr^
fPTöTH II ^ II

ärtvijye hotä yat karmävijiläya jahäti^) tat ®) tena kar-
raatyägena
väg^^) gha väg eva yajamänain ") jalulti vän
me hoteti prägabhidhänät tasraät
m hotä yat karina
vijnüya
karoti tad asya yajamänasya sanibandhnii \'2) väcam
yajamänc dadhäti\\\\\\i\\m
ca | hotä svayam api ilia lokc väcä
vi<}vak
sarvavyäpl sarvavyavahärasamarthah sann amu^nin
para/ö^e mmbhavati svam abhlgtaphalain priiptuin samartho
bhavati || ato hoträ svakarma samyag vijfieyara ity
artliah ||
athädhvaryuvijneyam ||

rl \'.JsIHki H fTfTpfr-

-ocr page 127-

II. 4. 7—5. 2 83

(tH ^ ^ig^H 0

0 FPîcTH II 11

o ^

yajamänam samänam anyat || ato Mhvaryunä svakarma
samyag vijneyam ity abhipräyali || »

brahmavijneyam daréayati ||

sï^TÎ^ \'îT^ ^ FTWTH sI^T^
yNtrTR fm^") II ^ II

brahmä yat svakïyain karma jahäti maiia eva yajamänam
tyajati mano me^) brahmetyuktatvät || 7?irt7i<wä
svamanasi®) sthitam präptum sarvam abhïçtani pûrvavat||
udgätrvijneyani daréayati ||

\'qjOTT sî^\'") ssft^^^ FTWTR sï^
H Mrlr-h(lî?r ^^ ^ »TsHH ^-ÏÏH ïï
ÏÏH^ IIÔII

o

yadi svïyani karmorf;/«/« jahäti tarhi érotram eva yaja-
fnànam
tyajati érotrain ma udgâtoty uditatvât || atah
svakarma jânan karoti eed\')
yajamäm èroiram mdadhâtiW
Bvayum api érotreçu sarvani érotnvvyani sjirvato jânan para-
jokc svâbhïçtom labhata iti || atah svïyani karma samyag
jànïyâd ity arthah ||
sadasyavijùeyain daréayati ||

sT^IrïïTFiï ^ rIMsIHIH sT^ ïï
Wq^ HHIHki ^^ ïï f^Tîcîfî-

^lyNîrTl?. HH^ IIHll

2) I I om. K 3) n smnKno

^^ Vinnum ; J viçnutvani 5) «vu om. J 0) om. D 7) J ai

-ocr page 128-

84 II. 10.18—23

yadisadasyah sviyakarmäjnänäj jahäty ätmaivsi yaja-
mäna??i jaJiäti
yo \'yam antah purusa äkääah sa me sada-
sya iti sadasyätmoktatvät || 5a
ätTnanä vi^ag anyanirape-
ksenaiva sarvavyäpi | éistem sämänyam ||
hotraéamsinam vijneyam daréayati ||

^fNW^f^ si^èH^lÏH^ rTWTR fl^
Fi" Mrlrjcfn ^M^IÏH qsFR ^^ri^FT f^M^I
wöri^ n ^^ n

yat karma®) hotrüéamsino jaliati tyajanti®) angäny eva
yajamänani tyajanti || yadi svïyarn karma vijnäya kurvanti
yajamäne angäny
eva dadhati \') || te vi^anco \'py ®)
angair ®) anyaih sarvagä bhavanti ||
camasädhvaryuvijneyam daréayati ||

sï^ HIhih ^ fiwtr ST^

n\') Mrir^cfRl FIITTPT

FT HH^ II Ö II

yadi camasädhvaryavah svayam karmäjfiänät tyajanti")
lomäny eva yajamänani tyajanti Iqmäni me camasädhvaryava
ity ulctatvät |1 samänam anyat \'2) ||
yathoktam upasamharati |1

rlHI^ciPl^tlTl ^ ^nflFT II T: II

yasmäd evam tasmäd evamvid yathoktaprakärcna
svakarma jänann rtvig
yajile hinain angavaikalyain
kuryät ||

i) om. I), J 2) J ®syatmanokt» 3) I) ninii)ck§cna«vft

4) C, G in^® 5) F fn^ 0) om. J 7) I) nidftdh"

8) D viijvamcairapahanigair anyair vi^vamcam; (gedeeltelik Insdekt
groene verf); J visayair api kttlair anyair visvaAkam 0) J fT fT

10) G, J 11) J tyajati 12) om. J 13) om. 0

14) om. D, J 15) ü hlnatngavaikalpatn

-ocr page 129-

n. 8.9—9.1 85

m riWïïm wfft II ï ii

fl^Aänantaram angavaikalyaparihäräyaiva rtvijäm kar-
many
eva yajamänasya vijnänam ucyate iti ée§ah ||
kim tad vijneyam ity äéankya tad uktam upodghätam äha ||

qrJïïsft ^

UIHIrHI ^ HsTT II ||

atha yajamänasya poéavo ^dhvaryum eväni^vartanta itiH
tadïya^r/iV api
liotüram ant^vartate || asya yogak^emah ]
alabdhalobho yogah labdhasya paripälanani k?emah | tad
ubhayam api
braJimämm anugacchati |1 ä/jn« svayam yaja-
mänah
prajä ca puträdikä ca udgätäram anuvartanta iti ||
j|iti dvitïye prapäthake a^^mah khandah||

idanïm aupodghätikam\') öha||

flpïïT^ cnfWT ^hlf^r^Hf^MkJrir") ^
^fiï^ fspïïT^ wm TUrifïfr Är ^T^T ^T\'*)

f^PÏÏT^ TOTFHT\'\') m CfW ^
^
fi>jrii ^ T^w I111I

tatra sa yajamäno yadi paêtitnh jiaSubhyo vyädliiyeta
^hraéyet tat tarhi mmiedam nni§tam adhvaryuh svakarma-
PaHtyägenäk5r?\\d
iti vjV/yflJ janïyüt||a</ui punah yady cmm

y\'^jatnänani

päpikä päpasanibandhinT kirtir anUdiyäd anu-

. ^ "kalpaii-»; J \'kalyam parih\' il) D, J kannllny 3) 1) o\\am
; " "tato 5) om. D 0) J »tata 7) D nHdhOslikam
0)J®m 10) L®^® 11) Fa 12) Q

-ocr page 130-

86 II. 10.18—23

gacchet m^medam kastara hotä svakarmatyägenäkärsid
iii vidyäi || atha punar yady asya yogak^etno vyatheta naéyet
tarhi
brahmedam kastam akärsld iii vidyät\\\\ atha yady asya
ä^manädhyätmikakle^ena
prajayä puträdikayä
vyädhiyeta
vipanno bhavet tarhy udgätä mam<?(/aw
anistam akärsld
iti vidyäd^) iti®)||
atha naimittikän homän daréayati||

qTïï^cTrdT t ^ srTï^cTrïïT STT^ ^TOsT: H
^^MWH: mm clN^^rN ^l^f^ W cfT ^

yiutó iï^tFlft ^

?nft cT^ mjïïTi^ Fmw n n

brahmä pränadevatyo vai präiiadevatyah khalu vyäno inc
brahraeti vyänäkhyapränätraakatväd braliraaiuih ||
itare liotiü-
daya
rtvija/i vägdevatyäh vän nie hotctyädi éruteh II
tatra
yadi sa yajamäno brahmä ine mama yajiic
idam akar^^^) akärsld iti manyeta^^) niécinuyat tarhi ha^^\'
tarn
prärthilävayavopa§tambliäd (/Artn/rtvarnaiii darbha-
nädyä prabadhya
pragratliya srucy avadhäya äjy(i>\'}
caturgrhitam grhitvä namah pränäya väcanpatay^^
svähely
anena mantrena coditena |j atha punar

vai yady eva itare hoträdaya rtvijo raanm yajno idam
akärsur iti yajamäno raanyeta tarhi
namo väce pränapatnyf^^

1) D, J ka-sto 2) I), J asau 3) D, J ntmll tldhyntmi® j
prajaytt 5) J putrJIdikanilJynndhIyctta viyarnno . ,

7) G 8) J yaddov» 0) J yatra 10) P, J rtkftfö^

11) J maoyata 12) I), J harila 13) I), J prilrthit«

U) D darbhabhadyff 15) J caturgrlillvff 10) U,J idain hi

-ocr page 131-

II. 4. 7—5. 2 87

svähety anena mantrena pürvavac caturgrhïtam äjyam grhïtvâ
juhuyät IIvä
itaro brahmä yadi vä itare hoträdayah
Sarve \'pi nyûnam akär§ur iti yadi yajamäno manyeta
tarhi
sai^e^ êva gârhapatyâdiçv agniçv anuparyäyam
kramena namah pränäya väcaspataye svähä namo vace
pränapatnyai svähety
äbhyärii manträbhyäni pürvavac ca-
turgrhïtam äjyam grhitvä juhuyät ||

sruci nihitasya hiranyasya pratipattim daréayati ||

m ^WT\') w ^ II

afArtivani hutvä paécât tad dhiranyam brahmane dadyät |1
yathoktaprâyaécittahomain punar yajfiatvena stauti ||

m ^^ ^mn wimRIMP^H

mMi^mijid II ö II

af/wéabdo väkyopakrame ") |1 yajwo väva punar yajna cva
yajnasya i^räyakittir iti yad ähi yajtio väva yajnasya
präyaScittir
iti punar yajHa sa ete < u \') ha tvevähutl yaj-
^lavibhra^fasya tadgrhnannyûnatvasya präyascittir iti • ||
lliti dvitîyc prapäthake navamah khandahH

atha rtvigvaranani vidhätuni stauti ||

^ MslHIH I ^ WU\'\') ilfeft

^^ ^ ^^ misimPH"^cf^mm ïï FT^-

^ H-jMH I^JHI\'^ \'=) ^ ^Fm MIsIMPCI

^ "i j akUnjlr 2) J trsv 3) K gjy^ii\'^amit^ ulliiiiuain

\'\' ^JFT (}) 1) vak® 7) J n 8) J yad«" ») • • oin. !)
J II.TT 11) Kir i2)K®CThTan

-ocr page 132-

88 II. 10.1—3

MIsiMH\'iwt^ %cr E
^ II \\ II

ie vai te prasiddha eva rtvijah | sa vikhyäta eva yaja-
mänah\\\\\\&iYQ. daivä
devarüpä rtvijas tathä mänu^ä manu-
§yasainbandhino \'py
anye || tatra yam yajamänam daivä
rtvijo yäjayanti sa yajamäno tair daivair hetubhir
devalokam ®) avarunddJie vyäpnoti na manu^alokam || atha
punar yam ®) rnänusä rtvijo yäjayanti sa yajamäno manu-
^yalokam evatair avarunddJie na devalokam || atha
punar yavi^) yajamänam uhhaye daivä mänu?ä§ ca rtvijo
yäjayanti sa defoalokam ca manu^yalokam ca tair ubhayair
rtvigbhir
avamnddheW

evam ubhayavidhän ®) rtvijah praéasya tatra daivartvig-
varanam vidhatte ||

ÏÏ ^rrT%Rfeft cJUilrlliïlH\' <rirlll^rd1 T
WfiH ^t^^\'f^ jvm T TjHHMM\'cj! II t^ II

sa yajamäno \'gnir me Äotetyädinä pratimantram etän
daivän rtvijo vrniteti\\\\

athänantaram mänu.?artvigvaranam vidhatte ||

^^TTH^T^JJ II ^ II

svayam yajamäna etän daivän rtvijo- yathoktaprakärcna
vrtvätha paäcäd etän mänu^än rtvijo vrnlta yc rtvija eiiai^^

1) in A is hier ecn blad omgedraaid 2) i i om. K J vocgj

:T in 4) om. J .\')) I) raivaüiir; J daivatair 0) oni. Pt
7) D «lokairiva; J «lokaireva 8) I), J yo 0) I),
J "vidbü

10) J daivattvi rgv" 11) I), J pratimantrair

-ocr page 133-

IL 10. 4—6 89

abhirädhayeyuh samyak svasya karmänusthänena phaläp-
teli saraartham kuryuh || taträyam rtvigvaranaprakärah |
etannämakenaitatsaiiisthenaitatprsthenaitävaddak^inena yaj-
nenäham yaksye tatra me tvam hotä tvam adhvaryur ityädi j|
atha devayajane vijneyam ucyate || tatra prathamam k§a-
triyani®) prati devayajanaprärthanäm daréayati||

m\') ^TOTm^rT II ö II

(Z//taéabdo väkyopakrame || k^atriyam räjänaiu devaya-
janam
| devä ijyante \'smin deéa iti devayajanam | yäga-
deéain
yäced yajamänah ||

räjfiä devayajane datte yajamänas tam kim brüyäd
ity aträhajl

II H II

sa räjä yat®) tasmai^) devayajanani dadyät tarhi räjan®)
tvaiji
devayajanavän hhüyä ity ä^Trvacanani brüyäd iti ||
viparyayc vacanaprakäraiu daróayatiil

WtW") 5PTTFT II \\ II

asmai prärtliayitro yajamänäya sa räjä yadi devayajanani
l^i dadyät tarhi yad devayajanam. aham veda anyato vi-
jänäini labhcyani \'2) vindännty ") arthah | labdhc \'nyasniin
^eéü
tväm vrécdni chinadini/y cnanj räjäiiani brüyätW
atlioktain pra.4anisati ||

1) j plrnmtto; 1) plmlniitcm 2) J ksiitriyo :i) to C, G en J; II
do andere niss. wu 4) 1) atlIiiDi" 5) J rnjn 0) G

7) F 8) I), J yadyasnuii U) J tvani rHjn tvaiu

om. E, F Ii) in L veranderd in ^»niTlf/i.» 12) on«. J
1) vaind» U) I), J evani

12

-ocr page 134-

90 II. 10. 7—9

ïTTÏÏ^^\') rft^rm HHcflcl H^clMsi-IHIffl

^H\') II ö II

agnir väva agnir eva taddevayajanam ] anyad apy evam
vyäkhyeyam ||
ete^ evägnibhümyäpa^raddhärüpesv eva
devayajaneQvenam^)
adätäram räjänam ävrScati\\\\atho ha
ata euainam apaurii^eym devakartrkäm evärtim neii nayati II
tasmäd räjä devayajanam yäcito dadyäd eva na nivärayed
ity arthah II

\'evain räjänaiii prati devayajanaprärthanäm daröayitvedä-
nïm rtvijah prati tatprärthanäm daréayati ||

m FFT ^nlïrLh "^cTtf^ II T: II

^^ ^TFn ÏÏ "^cfTTsFT ^

qïH ^T^vftFfr "^cPTsFr ^ ^^

1) F üTfjr^ 2) E, F ^ 3) F "m:^; L

overige Mss. cn J "oif ?Tfrr 4) J etc (Icvilgnirn|)c?v; I) »bliü^yapft^r"
5) 1), J evam 6) I) Hi; J eva 7) i i staat in I) cn J vooi\' V
8) c om. C, I) cn J—comm. 0) C kort de mantra\'s mot m«"
10) I I twco kecr in F II) 0 cn 12) i i om. F 13) J

-ocr page 135-

II. 10. 9-11 91

X\'^MJIH II Hl

me mamägnir eva hotä so \'gnirüpo hotä nie mahyam
devai/ajanam dadätviiy^) upämöüccärya hotar nie demya-
janani dehlty uccair
mantrayet|l

atha deve^v evaiii yathoktaprakäram daréayati ||

FTT ^ "^cFn ^"j^V^MslH

ÏÏ ^ ^ Mio II

tä etä agnyädaya eva devatä^) rtvijäm sainbandhinlbhir
vägbhih prärthitäh satyo devayajanam dadati yajaiiiänäya
prayacchanti ®)
sa ca yajamäno \'gnyädibhir eva datte devaya-
jane
yajate\') na tu mänu?air datta ity arthah |1

kïdréani devayajanam ity äöaiikya tallak?aiuiiii daréayitum
upakramate ||

^HIP^um! w ii n ii

yad bhütahiin hhümi/äh svasannpasthäyä l)lu"imcr nnna-
svayam eva na tatsamïpastliain pnuleéantaram unna-
tftiu devayajanatve grähyam || tatliä ca drähyäyanah | lui
l^syn stluUatanim adüre syäd iti || asyärthah | asya devaya-
janiujyädüre samïpe stluihit^iram \'") atyunnaUuu nasyät
kini tu devayajanam eva \'•\'\') samïpapradcée atyiinnatani
iihaved ity arthah || kini ca |
anä^aram ü?anirahitam eva
hhatjilain devayajanasya || etasyaiva vivamnam | ^«/m yasmin
"nütalo o^ad/uiyo vanyä \'2) bahulä bliaveyus t4id anü^inim

0 TJTti 2) ity om. J 3) (J ^rFfiT® 4) F, J

« ÜT^ 5) om. I), J 0) I), J \'^yaclmti 7) J yivjunto

I> upakmino 0) 1), J tva^amlpasthain 10) J «Uinla»

\'J J "«yadni-ß 12) om. J 13) J dcvayivjAHiVsumlpo pr\'

-ocr page 136-

92 11.10.12—14

ûsarapradese tesäm anudbhavät || api ca | yatra O ca yas-
min®) deée
cätvälasärinyaü cätvälagäminya äpah syuh
tasya câtvâiadeéasya purali purastâd äpah samcaranti tad
devayajanam käryamlj
viéesântaram äha |1

FT^ ^ J^WMMîIHHNHRRNNMIC^^I-
II II

ta.\'iya devayajanasya parigrähyasya hi purastäc cliamyä-
präsät
éamyânipâtanâd ®) yävan \') deéo \') \'sti tävat ®) puro
devayajanamätrani | devayajanasya yävat pramänam tävan
mätram | pradeéani
nätUi§yän nâtivartayed(na)avaéeçayet ||
tadavaéeçane pratyaväyam ®) äha ||

HI^^MH II II

yasya devayajanasya purastädbhäge éamyânipâtanâd arväg
evam devayajanamätram atirecayanti atiéeçayanty asmät
tadavaéeçâd avarapuru^ä yajamänätiriktä dveçtâra ity ar-
thah I te
éreyâmsah atiéayena praéasyâ hhavanti

prasangâd devayajanasya dak.çinabliâge tadyogyadeéasthite
na doça ity äha||

^ J^ÏÏTFT îïïîTR\'^fiï ^ fg^ ^^^

Il Il

dahjinatah kämam yatlie.?tani atirccayeyuh || Uirliy ena»}
yajamänani dah^inä äyämukä hhavanti\\\\\\\\
paécimabhâge tâvaddeéâvaéeçane pratyaväyam âha||

1) D, J fttni 2) om. I), J ») J catvUlftsllrinya ••

5) I) clillmli>" 0) "l\'fttunat 7) J ylïvrt(lcl<>f5"
8) I) tasyii; J tatah 9) I) pratyavHm 10) C "àïïiTTt \'
®tUi 12) J praiiainsyJl 13) J abliicaivyuh

-ocr page 137-

II. JO. 15—17 93

cfTH «^iHi^Mmo

II VI n

kämam icchayä j)ß^cäc?bhäge yadi tävanmätraöesam
ava§esayeyur
asmäd atirekäd avarapuru^äh ^reyämso bha-
vanti II

uttarabhäge tSvanmätrade^ävaöe^ane ^reyalipräptini dar-
^ayati |)

fi(irlRuri°) ^ II V^ II

uttaratah kämam iccliayätirekali || käraaiii tarliy enam
yajamänam uttarä anyäpi punaryägapräptih devayajyopa-
nämiikä \') bliavati
präpnotity artliah || kiiii ca | asya Mr
uttarottarbii
parainparayä vrddhä bhavati \\\\

dharmäntarain daröayati ||

Fri^mm II Ii

^yasya purasiäd^) ayiiir^) äpa^) äditya iti tn/ii jyotim^i
^k^yeran tad devayajanam
käryam || evani sati tat tn&u-
^^\'iyam II äukrani jyotih | trijyoti^kain bliavatity artliah ||
tatra dcvayajanasya purastädbhägc ajiäm evävastiiänani vi-
^%ate agnyadityayor avjistliänam anQdyatc") punistädbhägo
"liavaniyiisyopastliänaniyamäd ädityävastliänasyapnitya-

K^siddhatvät ||

apäin abliävo nyagrodliädinäpi bliavitavyam iii daröayati ||

^ 1) i^nnni^om. C 1) J ®vIlgo 3) J "mUtmm A" 4) J nsj-nd
gj irofTf^® 0) om. I) 7) D dfivujyop\' 8) 0 rroi
"^Itiinninnyii 10) J trikam Auknim; i • om. 1) H) J aiiu-
(lo , . 12) 1) »niyamrt ndit" mct ccn onduidolike corrcctio tiisspn

JI\'h; J •niyamndityava"

-ocr page 138-

94 II. 10.18—23

J^Triïfe^ X^^MslHH II IT; II

devayajanam purasM purobhäge ^ citra^H citriyo
vanaspatih nyagrodhädi tac chukram eva karyam !| tathä
ca drähyäyanah | tadabhäve mahävrksa udapäno mahäpatho
veti II tasyärthah ] tarafigimta^kädinäm abhäve vrksah
udapänah küpah mahäpatho vä grähya iti ||

paäcädbhäge mahävrksävasthäne pratyaväyam äha||

CT^nfe"^ TOIIH^^UH II II

yadi devayajanam paécac citram bhavet tarhi éniaéüna-
karanam
eva syät||
dharmäntaram äha|l

IcPTsm II t^O II

pürvottaradeéah pravano nimno yasya tat prägudakpra-
vanam
|| tathä devayajanani tair äpyam \') ||
anyapravanatäm uindati||

\'^^KMUilMciUK ITOTR^^UriT II II

yathoktalak§anani devayajanani stauti ||

m % mrjf^ 7^C<mshh II ii

yathä vai dakfinah pänih stirve.9U punyakarmasu ärc.stha
evam devayajanam äre?tham ||
ämaäänakaranain nindati||

m wiiH\'-i.^uiH II II

yathä aavyafi pänih punyakarmasu garhita cvani paécac-
citratvädilak.?anain
hna0änakara>ia7n apraäastam ity arthah II
abhicärayajfie^u devayajanalak§anam fiha ||

1) J parcbh" 2) om. J 3) D, J citram yo 4) I) \'tim; J "t«
5) D taraftglt"; J »tatok» G) om. D, J \' 7) D fldyam

-ocr page 139-

0

II. 10. 24—25 95

m\') i^Hi^lH^^lfr HMIH^^UllMHi \'^clMsiHH

II t^Ö II

ahhicaranlyänäm éyenadinam yägänäm devayajanam
yatJiä émaéünakaranatn
paécaccitratvayuktam bhavati tathä
kuryät I| tathä ca^) drähyäyanah | viparyasyäbhicaramye§u
sthaläd anyad devayajanamäträc ceti || asyärthah | abhicara-
nïye§u kratu§u sthaläd unnatatväd devayajanamäträt
purastäd devayajanamäträva^e§äc cänyat sarvam ü§aratvädi-
kani viparyasya kuryäd iti |1 etad uktam bhavati |
ü§arain vi§amain purastäj jalaéünyain pascäc citrani da-
k§inäpratyakpravanain devayajanam kuryäd iti||

\' yathoktalaksanadegäbhäve ®) kaé\'\') cid deéah ®) pa-
rigrhyetety äha||

^ II II

«piéabdas tvarthe || anye evam ähii// | yasmin kasmimé-
cid (kêe èraddadhüno | atra phalain bhavaty evety ästikah
\\ yajate sa rdhnoti yathoktaphalain präpnoty eveti\\\\

lliti dvitïye prapäthake daéamah khandahll
lliti dvitïyah prapäthakah ||

^ 1) T jjx 2) J ®cJlrlnnni 3) om. J h) I), J ivbliicarancsu
kurvnditi; J kuryynjiti 0) J »dciUlmUlbliayam 7) .T ka.4;
\' \' 8) 1), J deiam 0) L f^

-ocr page 140-

athävabhrthadharmä ucyante || tatra prathamam yajüäva-
éistasya dravyasyänyasya viniyogapradaréanapurahsaram apah
prati nayanam vidhatte ||

MNMÏI HSTH FT^ ^ gr^

y^^TdMH\'tlIrlMR ^jÏNrl iïïït\'T FT^
FTR\') M^MciigiÖMHr«) FTR
ÏTÏÏT ^cIHciMH n 1 11

yajïie yävän rasah \') särabhütani yaçtovyadravyeçu teM
dravyena ato \'vabhrthät pûrvam eva prâcinam pranmukha-
tayä
pracaranti coditanusärena prakçipanti ®) julivatïty
arthahIIfl/Ärt punar yad
yätayäma^^) gatarasam tad etat
pariéi^yate
avaéiçtom bhavati tat pariéiçtani bhavati II
pariâiçtoni dravyam
rjî^am tan lullia vidvân trtïyasavana-
syâpi samâptatvena msagrahanârthatvâbhâvât || kin.i ca
vrt/iaiva tyäjayeyur iti yat twimâ \'2) api na bliavoti vrtha-
tyâgâyâpi na bhavatïty artliah || api ca |
agnäv anupraha-
r^j/wr \' juhuyur iti yat tasmä^^) api na bhavati punar
homârtham api na bhavatïty arthah || /6\';i«nyatropayogcn^7/\'0
eväbhyavayanti ||

yâh prati \'3) yajnâvaâiçtasya nayanan.i tâ apah pn^\'
éamsati ||

1) J niyaniftm 2) in T gaat aj^ vooraf 3)
4) G 1137° ^^ " ^ \'\'\' On m. ^

.le andere hss. en J cTTH^ :t îT° 0) II 7) I) sah 8) J

9) n, J juhot" 10) 1), J «main 11) J pariâicyatc 1\'-)
tasmad 13) J ySh pratijftdvaj"; in D onduidelik

-ocr page 141-

III. 1. 2—6. 97

^ % 3ïïri%l n 11

sarvasyäpa eva ^än^i\'A éantikarinyali |1 kirn ca | sarvasya
jagata eva prati^tliä abdhyah prthiviti éruteh ||
tatraiva praéamsapürvakakrtyam daréayati ||

^FRcft «è^mnfrl II ^ II

yajamäno yajate e§a päpmänam eva Jianti || tarn imam
päpmänam haiam
päpasya hantärain yajamänam apah prati
harä?nti ^ prastotä ||

dHI-d^ül ^n^ ^ftr^ ^ II Ö II

calvälam cotkaram cäntarena cätvälotkarayor madhye tena
pathä 2) pratipadyante apah pratigaccheyuh |1
yathoktam praéamsati||

^ rft^ II H II

eW vai^) yathoktamärgasya rüpam devänäm tiriham
Söfvapäpanivärakatvät ||
y^di^) uktärthe^) mantrasarnmatim äha||

rr^rrrn^T^TÏÏH rft^ ^ ^ CT
^
^m^ gFT^iFT II \\ II

T^ir atïndriyarthadaréï sadhrinämä r^ir ®) dharninstha")
®) II
äpnänam vyäpakani tirtham Uia loke kah pravocai
^\'^sya mahimänaiii ko vadatUy arthah | yena tïrtharüpena
pQitiä\') niärgenägatya sutasya | sutaip somam | devah pra-
V^ante
«) prakar^ena pibanti II t/ïéabdo mantrasamäpti-

^yoUinärthah ()

prakäräntarena tad ova praéainsati ||

1) J httr* 2) J yathn 3) hicrochtfir.in I), J «lovHiHlni

J iv\'i"\' ^^ «"Ufirunma; J siinnttma 0} U onduitlelili;

"Wi\'arniostlm valia 7) J yatha 8) J \'^to

IS

-ocr page 142-

98 II. 10.18—23

n II

etad eva devänäni sambandhi tirtliani |1 ato \'smäd anyad
yajnasya
sambandhi tad ailrtliam eve\\i\\\\
yathoktam artham upasamharati ||

FTRlfFmCT^\') y^^JH^R H^JhlHrl^ II T; II

yasmäd evam tasmäd yathä tena raantrenaiva prasute
prapadyeta
praviéet tathä etenaiva pathä Jii§krämet
avabhrthärtham nirgacchet |1

tannirgamanakäle räk§oghnam avabhrthasäma geyam
iti daréayitum äkhyäyikayä tat praéamsati||

^Thn^TT^ FTFOT^T^R H^fFT®)
i^\'-trJ\'Wrd^rP.Tdl^\'^iïW^ II V II

o

devayajanät pracyutän nirgatän apa udakäny apräptän
devän etasminn avakä^e madhye märge rakijämsi räk?a-
apäyhnann apulayan || tatra sa yah prasiddho ra-
kfjohä
rak§asäm liantä agniragni? tapatïty asyäm rci
geyam* II taüis
täni rak^ämsy etena sänina

agnir apähntäsaiWni || täni raksäinsy amurhi sanigränie
apahatani\'") santy abliüvann itidevä akui-vann abhi-
manyanta ity arthah ||
ity evaitad idänlm api rak^ätii-\'^y
apasedhati tena säninä hinastïty arthah ||
tatra stobhe kiincid viéc9ara äha ||

i) J 2) F J pniHüto 4) zijn in D ^

vcnvissold; J pravcic 5) J nirgacchiui 0) J gccn tun 7) J "nT^T
8)
G, J 9) F ^tfn tot 10) I), J mnrgftiji . ") J

rJlksasUn " 12) D, J apagli\' 13) om. J U) J yff mnpa^y^^
15) 1) mnihi, 10) J apa Iiananflni 17) J imnc 18) J «t"\'"®

-ocr page 143-

III. 1.18—20 99

HWI^NIsT^ ^ WHI-HtH^^T^
vfM^trT^r^^WmW\') II \\0 II

iasya sämna ahäva ity evamrüpän stohliän stobliati
kuryäd ity arthali l| ata evaitad idänmi ahävo "stv aliävo \'stv
ity
evam väkye rak^ämsy apasedhati niräkaroti||

sämä^rayasya mantrasya pädaiii ®) pädam anüdya \')
vyäca?te ||

II n II

agni^ lupati drutam prakä^ate || tena rak^ämsy eva
tdt pratidafiati
bhasmasätkaroti ||
pratipädani stobhänuvrtliiii daräayati||

^KIM^KI^ ^"kr ilHcIrPl

II II

yathokta.v/o/^/w/i päddya jjädäya pratipädani anuvartante
^fihasäm apahananäyeti 1|
tJithaiva pädäutaram anüdya \') vyäca§tc ||

^ X^m m^RHT\'\') vff^urtvfrkijT ^^H^^Tdi-ftr
II V^ II

vt^vam sarvam atrinam inänisädcr attärain rük.sasaiii
^^"jdaha I dviruktir ävrttidyotanärthä | iti tena \' pädena ")

om ftllo Mss. 2) mct mV biwkt T nf 3) G

SV» 5 ^ \'\'«"tlpniii 5) J stobluup 0) ü nmntnisyrt yam; J mnntra-
^nniuin j änudyn 8) J pnikn^mi 0) om. J 10) J

""M\'iiltim ii) komt in 1- mi wfw in 12) J cflcrts^e;

icf?\'^ 13) G ßm U) A, IJ, G, L manV 15) ü 8ftm
^ J padnicnii 17) 1), J pailll tcnii

-ocr page 144-

100 III. 1. 21—23

atrino rah^änisi räksasän etadrüpam päpam evâpasedhati\\\\
yathoktasäraanidhane trirävrttim daréayati |1

fTOI ßlH^HHI^: n II

tasya sämno yan nidhanam tat tris triväram ävar-
tayed ity
ähur brahmavadinah ||
uktäm trirävrttim stauti ||

J^J^H^I^IM^ g^^ ^^mfTTtrtrTrT®) II Vi M

iyajii nidhanatrirävrttir eva râkçasam sulmtam ghnanti
vacanavyatyayah | atha sa râkçasah punar nodrukte utti-
çthed ity arthah
\\\\yathä ha yathä khalu loke suhatani
hantavyam upadravakärinam puruçam punah punar äyu-
dham
ädäyam kim tu Jianyäd etat trividhoccäranam api
tädrg râkçasahananâyety arthah ||

tasya sämna aticchandasi gänam daréayati ||

m mn^ig M u II

tad etat ^mäticchandahsu bahuvacanam adhvar-

yupraiçabhedârtham âvrttyapekçayâ na tu svarûpena
ekatväd rcah||
yathoktäticchandah praéamsati (|

ETI^Wm STT çjrl^^l cn^UTPiW

TfTT^FH®) II II

1) D, J atrircva 2) D sUmna OTCti a) D, J yam -i) D trivarim;

J triVv- 5) om. G G) E, H 0 F 7) 0

8) 0 rlrî^ 9) om. J 1o) J su^hu tam 11) D trive-

dhenocc"; J IrividhenoccHrancna 12) D ®dnsi 13) J "bhcdffy»
14) J nvrtyap° 15) allo mss.

-ocr page 145-

III. 1.18—20 101

etaxi chandah väranam iva vai räk^asanäm nivärakam eva
khalu
yad yenäticchandä ayam mantrah || ata eva rak^a-
säni väranäniva
niväraniyäny Gsära7iyäyatanäni aranyagrhäni
bhavanti II toi tasmäd rak^ovargah
svam svïyam aranyam
yathätihrämed^)
gacchedetad aticchando\'pi tädpk tathä®)
rak§asäm aranyapräpakam ||

kim tad aticchandah yasminn etad avabhrthasäma")
gäyed ity aträha||

wmp^ mfk II It: II

saptapadäm saptapadopetäsv\') rk§u\') etat säma bha-
vati
II bahuvacanam gänävrttyapek?ayä ||
yathoktam ®) sanikhyäm ®) stauti ||

t^MHlfHshlHTHIiJIHrO II II

caturuttaräni uttarottarädhikyenäk^aracatu^iteyopetäni gä-
yatryadïni
chaiidämsi sapta vai saptaivaljto/ tena yatlul
^oVe sarvai/i chandohhir abhayena bhayanihityenS/ilrame/
sarvaduritam etad api tädrg rak^onivärakam ||
praSainsäpürvakam avabhrthasämnah trirgänani daréayati ||

TOI fïï^ fir: ÏÏT^

II t^o II

J^ni? tepiitïty asyäni saptapadäyäm rci sama trir aha trir
ß\'^yet II trir vacam mil padOni \\mdü ekavi^ßatih sÄmnin
bhavunti || tat tathä sati catitrvimêaiiaa\\]\\k\\\\yrisan.i-
padyato II ntas trirgänani pniéaatam ity arthah ||

I), J mantni 2) J raksoganah 3) I), J ata ova svllranycna
nihkrtimct (J ®krninai}0 \' 4) J gacchan 5) D, J tayJl

\' J •thain 8® 7) J "padopamcyttsvakHU 8) J \'U\\ 0) J sakh®
Q ÏT
cT Hri^ H) IJ, J lokah 12) J »ka 13) iti

•\'« W 14) D, J •ilhsatpkhyn"

-ocr page 146-

102 III. 1. 21—23

yathoktasarakhyäm upajïvya punas tatsamvatsarätmakam
stauti II

II t^i II

\' caturviméatir ardhamäsäh || atah sämä^i caturviméatisam-
khyäsämyät
sanivatsaralp^)\\\\

samvatsarasämyam sämna upapädayati ||

f^^ ^^THTJ ywMl w
TOFTTFT: OTH^T^ ^^ ^HNIWr TOMTIT

II II

tasyaitasya samvatsaräiiüdk&sya sämno himkära QVähorä-
träni
präthamyasämyät | ardhamäsäh ®) prastäva/i | ädir
ädyä \') bhaktir eva mäsä/i äre^thatvasämyät | udgitha eva
rtavo ®) vasantädayo niukhyatvasäinyät | j;m/j7tärabhaktir
\' eva
paurnamäsyah pratihärasäinyät | U2)adraväk\\\\yä bhaktir
evägfakä/i \\ nidhanam c\\ämäväsyäh^)\\\\

8aptabhaktipak?e sainvatsarasäinyam upapädyedanlin pan-
cabhaktipak^e tatsämyam upapädayati ||

f^^ CTFFïïm cTTT IT^TmFÏ^

wwT II II

tasyaitasya samvatsaräim^LViisya sämno himkäräiXiiyw. eva
vasantäCiuyn

\'«) ity«) arthah 8)11
hemantasya ") nidhanasämyani ®) daréayati jj

1) J "vatsarninnUnam 2) om P:, G, J 3) i • om. I) 4) C, G
5 cn 5) D sainvatsarasyntm® 6) om. J 7) D Hkl»)"\'*

8) J eva samySt 0) G, C ij öjt 10) J ^ II) J vasantc

-ocr page 147-

TU. 1. 24—27 103

FTFTflïT^ ÏÏW WHfFn
rTf^ II t^Ö II

tasmäd etam hemantam rtum prajäh sarvä nidhanakrtä
nidhanakärinya upasamhrtavyäpärä iväsata etarhy evam
sati
nidhanarUpam iva hemantasya rüpam vyäpäroparatisä-
myäd iti||

evam räk?oghnam avabhrthasäma \' daréayitvedanïm
präcyädi?u dik?v ekaikam aicchikam vikalpena praénapür-
vakam avabhrthagamanani > daréayituni vrddhänäm pnis-
nam tävad upaéiksati ®) ||

FT^: ^f f^rFT\'^PpTR^^^i^II t^H II

tad ähii/t käm diéam a.h\\ühk^yävabhrtham ahhyaveyur
rtvijali pragacchanti ||
tjitra prathamani kalpain saprarocanam üha||

f^f ^ ^rg HMyirll ^ II II

präncah prägabhiniukliäli sjinto ^bhyavet/uv avablirtliär-
tham cva pmtigacclieyul.i || sä
e^ä diff devänäm saniban-
^lliiiü kliahi_ya(/ yä\'®)
präa \\\\yä devämlm dik präcT/to\'smäkain
ynjTiah^^) sväni diéam anusamti^thätai^^) | ti^thatcr \'•\'\') leti \'•»)

ai ity aikärah jirati^tliito \'®) bliavatv iti || präcigama-
"ani ity nrthnhll
dvitïyiiin kalpain saprarocanani daréayati||

qm^^x TT ^tsh Frm

D, J tiismnd cUl 2) J "lirlyft vynj)Ilni 3) I) ovnin cji

\' J nikijo vasiivahlirtlia »tJmyain 5) i t oin. I) 0) I) npaksipato
^ otii. F 8) om. F \' «) 1), J yn 10) 1) yat; J yJIin
) D ynsmUtl yajfiah 12) J "sthnchiii 13) I) tis^hor U) I)
^ 15)
j fknrah 10) J pratiHOiat« |

-ocr page 148-

104 III. 1. 21—23

qrcTR^ ^ ^^ruftfr \' mnrf ^ ^
f^iU-^fiiUll qr\')\'^) î^ïïrf Rt\')
vfg

q^j ïïfnWT ^ II II

dak^inä dakçinato ^bhyaveyuh\\\\Rià e^a eva yajamänah
päpmänam eva hanii yo yajate tarn imam päpmünam
hatam
nihpäpam yajamänam dak^inä yä pitrnäm dik iäm
no \'\'nu yajnah samti^thäWL itiii dak^inä harä7ii
nayämti
prastotä bravïti ||
sä e^ä dik pitrnäm sambandhinï khalu yä
dak^inä ||

trtïyam ®) kalparn ®) saprarocanam daréayati \') ||

^^mmi f^ m m\' hihihi ^ ii t^r n

tathä ca smrtyantaram | devamanugyä diéo vyabha-
janta®) pracïm devä dakçinâm pitarah pratîcïm manuçyâ
itilispaçtam anyat || \'

kalpäntaram saprarocanam äha||

^T^mm f^ ^ HTI^HI ^ ii n

udanmukhä avabhrtham abhyaveyur\\\\e^ä dig nak^aträ-

näm svabhûtâ--yä") divi nakçatrâdhipateh somasya

sambandhir evalispaçtem anyat ||

yathoktänäm diéâm madhye yasyäm diâi bhûyiçthâ äpo
bhavanti taträvagaccheyur iti niyamam daréayati ||

1) om. 0 2) 1 I om. E 3) E, J, G ^Rnrrt J

5) J janah tc 0) D kalpllntaram 7) D aha 8) "j dova pitara m"
0) J "bhajanam 10) wat tussen streepjes staat, komt in n onder

III. 1. 27 11) in J is dc lacune niet aangegeven 12) J

13) J tatra g"

-ocr page 149-

III. 1. 30—32 105

o

II II

ato väva yatamathä katamathä yasyäm kasyäni diéi
bahvïnSin^) diéam prakrtatvän nirdhäraiie datamac
\\ äpo
bhüyi§thäh 3) syuh isXmhhyaveyur gaccheyuli H tatra präcyäiii
diéi dinniyama ity arthah ||
yathoktärthavidam praéanisati ||

^ N^k\'-hH cIHIMH^ FFT

H^ II ^^ II

asniät karmana idam éreyo bhavat«/i vidvän jänänah
karma
karoti tena tena karmanä vasiyän atiéayena vasumän
eva hhnvatiW

nadyädi^u\'*) tatäkädi§u®) vävabhrthagamanam iti vicärapür-
vakani vyavasthitiivikalpam daréayitum vicärain tävad äiia||

qPTFT^ l\'T ^f^ ^t ^Ft FTm

tad äliur brahmavädinah caläsv apsu ahhy-

dveyur avabhrthärthan.i gaccheyuli slhävaräst) acaläsv apsu
I plutau vicärärthau || Uiträdyain pak?ain pméainsituiu
daréayati II
 \\ahhyavet/nh\\\\pni)mrinam hai^a hanti

yajate\') || tarn imam päpmämim liaiam«hatani
Päpain
apah >o) prati vahatäm ") yajnaii ") präpayatv \'2) iti ||
®ravantï9u gamanam «\') ity arthah ||
sapraéainsaiii pak9äntaram älm||

J aRmmr; Q t^wn; nllo mss. bchalvo j «m 2) l), J bahnnn
^^ J 4) J nadyllin 5) J tnc.lnkn» G) G

andere mss. en J "(^mMr 7) I) jaiye 8) i > om. J 0) 1),
\'lata 10) J, D ayah II) D valmintaip yajftah; J lialam yajrtain
) J pmthayatv 13) J gnmagam; 1) güminam

11

-ocr page 150-

106 in. 1. 33—35

t

yn^fd^lHI ^ n II

yä^ sthävarä yä acaläh äaivalyäh §aivälayuktä äpali
santi
tasv"^) ahhyaveyur avabhrthärtham II zVö \'smät krto
\'dbhyo
yajno "viksuhdhah san pratyupatkthate mä gac-
chati II äaivalyäsv apsu gamanam ity arthah ||

atra \') sambhaväsambhaväbhyäm vikalpo vyavasthito dras-
tevyah || naditatäkayor madhye yaträpo bhüyi§thäs tatra gac-
cheyur iti niyamam äha||

STTgT ^KT^^TT

II II

atho api ca yaiarathä kataratlm caiva yatra kutra cit |
pak?advayasya pürvam upanyastatväd dvayor ekasya nir-
dhärane datarac ®) |
äpo bhüyi§thäli syus tatraivai/t^a-
veyuh II

uktärthavidam praäanisati ||

FR II Vi II

vyäkhyätam") etatj]

||iti trtiye prapäthake prathamah khandah||

athäbhicaranTyayajüe§u ekaayai himkarotTtyädyäh
paücänuväkäh trivrdädinäni trinavaparyantänäin vi^^tuti-

1) C 2) s om. alle mss. cn J 3) I),J yah 4) 1), J ^^

5) D, J latcn dc avagniha weg; J yajntt 6) I) gacchanniti 7) J
8) 1), J "rano 9) D \'tarata; J \'paratra 10) hier eindjgt in «
dft ccretc adhylSya H) J vynkhyntataram 12) J "nlyaji^P?"

13) J "karotjrttdyah

-ocr page 151-

III. 2.1—2. 107

codanäh || tatra trivrtstomasyesusamjnake dve vi^tuti sta iti
tadvidhäyakam brähmanam evam ämnäyate ||

^ ^^^T\') fFRfïït f^^T^ 5 cr^T^:

II ^ n

sa prathamam udgätä ehasyai ekäm rcarn gätum hini-
karoti
himkäram kuryät | kriyärthopapadasya ca kar-
manïti sarvatra caturthï ||
sa hiinkartä prathaniayä rcä
gäyed iti ée9ah || taUis
tisrhhyas ®) tisra reo gätum hiin-
karoti || sa madhyamayc\\\\
niadhyamayä rcä || trtiyayä
pancakrtvo\') gäyed ity ekä vi§tutih || ata
cwaikasyai him-
karoti sa prathaniayeKi
pürvavad vyäkhyeyam || tisrbhyo
himkaroti sa jiarääbhis
tisrbhir rgbhir änulomyena gäyed
ity artliah ||
pancabhyo hiinkuryät || sa prathamam ekayä
gäyet I tatah sa ckayä dvitïyaya gäyet | sa hinikartodgätä
tisrbhu! trtiyayä rcä trir gäyed iti || ovani trivrta i^iminjnakä
^i^iutir dvividhety ®) arthah ||
Hnayä kartavyatäni daréayati||

^^^\'drjcfirl") II II
etjiyä dvividhayä vi^tutyäbhicärakarma kurvänah j/uti/t\'ty

arthah II

^yä vi^tuter i.?us5myani daréayati ||

1) G 2) K ormr 3) F «mt^T® A) om. E, F

^^ Ofn. J 0) J ti\'tlyftyft pftficatatnstcbhyas 7) J om. jmflca

J paficftbhis 0) J iti clviv«" 10) D daiilatUm d® H) J

-ocr page 152-

108 III. 3. 5—4. 2

W\' II ^ II

ubhayatra i) paryäye prathamä rg armkam içudhârâ-
sthânïyam | madhyame paryäye
yad yäs tisro gïtinis-
pannä rcah
samdadhäti i^us tadäsanam jyä maiirvï ceti |
tisra etatsthämyä ") ity arthali | etäbhih éaram éarâsanam \')
jyäm samdadhäti khalu ||
pancabhir ebhir uktaih
apaéavyâ äyämasthäbhir
visrjate dhanuhçu samhitäm i?um
alaksyadeéam prati visrjate") || aéanikâdivisarjanântâ paû-
casamkhyä") éare \'pi vartataiti l| tatsämyam dvividhäyä
viçtuter yuktam iti arthah ||
tat praéamsati II

FTÏÏR\'®) yTFpT cIHIMMIHHT ^ ^FPTT
FTàf II Ö n

o

ya etayâ viçtutyâ stuie sa bhrâtrvyam sapatnam strnute
hinasti | strhimsäyäm iti dhätuh || svenaiva anya-

nirapekçano i®) vajüyän atiéayena vasumän bhavatiti ||
Il iti trtTye prapäthakc dvitïya h khandah||

pancadaâastomasya viçtutividhâyakani brâhmanum evam
Sfnnäyate ||

fpTwr ïï ^tïHfer^Tî\'f^^^^

i) J °tah 2) D \'\'ya; J ya 3) I), J pg iti 4) J "rBkhy«\'

my.!; D \'\'yil 5) J yato 0) J \'\'ya 7) J éarnrfannn\'

8) J jytt 0) J dadhnti 10) zo I); J apa.4anta U) J ^

12) J »Uih 13) J »khynh U) J varltanla l.\'i) 0 f^!?^

10) om. J 17) D, J triii 18) J anye nirapckçana; D «»"y"\'
nairapckxaua

-ocr page 153-

III. 3. 1—4 109

gPr: ïï\') fFTHH: II \\ II

c» t

ädyäv ®) ubhau paryayau paräcihhir änulomyena paracïbhis
tisrbhir^) rgbhili käryau I trtïyali paryäyah ekaikasyä rcas
trirävrttyä kärya ity arthah || paücadaéasya vi§tutir iti||
atha kartavyatvam daréayati ||

^rftrj^-HrHcTirl II II

uktam paucadaéam stauti ||

^ïm FIFH^H^-nfFT II ^ II

vajro vai vajra eva fotomah | trinavasiomo \'pi vajvah ||
tasya vajrasya trivrd eva triiiava eva vajrasya vajratvam
trivrtsvabhävät ®) || etävatä kim krtam ity uktam | yady evam
trivrttrinavähhyäm stomäbhyäin jjaMcat/o^crstomain vida-
^^^ti I tisrbliis trivrto vidhänam navabhis\') trinavasyoti\')

tena vajram eva samyak samïcïnain samdadJiäty
\'^vayavinain vajrain vajrävayave sanuladhütïty arthal.i ||
vajrasya trivrttrinavasadréyain daréayati ||

^crmgr") ^ HPj^piwit vfuihTBr-

F^\'TR II Ö II

J evam iva ra/«\'\'\'\') cvani cva klialu vajrah sddhuh éatrü-
sädhako bhavati yasmäd ayani vajra
äram-

y^nato^^) gnihonapnuleéo a/jiyan aiiutaro bhavati\'
^^rafiata/i praliaranapradcéo sthaviyän ") stliühiUiro

\' \' otn. K 2) om. E, F 3) J ndttv 4) om. J 5) G
0) 1) trivrttnisjidbl»» 7) J uft nuv® triimvuycti 8) J yo
J \'yavcnii
10) I) trivrrmvus«^ H) J 12) K. J ®n:

) \' \' om. J i)^ j vi\\jrimUlr\' 15) t i in J im \'pradcio

) J ^nalahpr» \'éanycva 17) I) tolyesvavlynn 18) 1) stlml»

-ocr page 154-

110 III. 3. 5—4. 2

bhavati || aträpi prathamasamkhyä navasamkhyäpeksayä
alpä navasamkhyä adhikä anyasamkhyäyä anabhihitatvät i|
tat praéamsati II

FR CTF^TR FTïïfFT^) ^WhTRTFÎ^

t CO

?Tr ^FHTT ^ II H H

yata evam tena päpmänam hhrätrvyam strnute hinas-
tîti II sistam spastem ||

lliti trtïye prapäthake trtïyah khandah||

atha saptadaéastomasya vi§tutyäh kartavyatäm dar-
éayati II

Ç^rHclIKT^^TWcftrT II III

etayä vak?yamänayä vx^iuiyähhicaran éatrün®) jighäni-
suh
stuviia ||
saptadaéam stauti |1

srm t qr^^ ^\'^nrsfr mwOT-

y^i^JMLIN: m^ Î^^-ÏÏÎFT cTim FTFH^WÏÏ^-
mfn II î^ II

\' väjrasya trivrttvani suprasiddham i \') || vajra/i pattcadaiah
etasyaiva tathätvät | vajras iritiavah^)\\\\yad yjismäd irivrdâ-
dibhih saptadaéam vidad/iäti \\ tisrbhis trivrto vidliänaiu
paficabhih paflcadaénsya navabliis trinavasya | etad uktaip
bhavati tisrbhih parâcïbhih prathamah paryäyah paücabhir

1) J nasamkh® 2) J f^mpt 3) Jyatovn 4) om. J 5)
vidhayakam brähmanam nlia; wat in J staat, komt in I) na \\ ö) J
iJatruji® 7) 1 • J hccft hiervoor: vajrah paficada^io vajras trinavo y»*\'
trivj-t pailcadajîa trinavaili saptadaiam vidadhtlti vajrasya
vajratvai»
suprasiddhatn 8) J ®iiavani

-ocr page 155-

111.4.3—5.1 III

madhyamali navabhir uttama iti | tat tena vajram eva
vajrävayave samyah samdadhäti||
vajrasya trivrdadisadréyam daréayati ||

ÏÏTFT\') V\'-^cfiMIH II ^ n

atra paücadaéo \'pek^ayä trivrto \'bhyasamsthitasyäpi trina-
väpek§ayeti || éi§^ni vyäkhyätam ||
tat praéamsatill

FR qVJU^ yrTFT^^ FïïïfFT^ïïkRFHT

t t o

FT ^FPTT ^ n ö II

etayä saptadaéavi^tutya II samänam anyat ||
•lliti trtlye prapäthake caturthah khandah||

\'athaikaviniéastoraasya vi§tutividhayakain brahraanam evam
^öinayate\' ||

TFnpm f^^ïïftH ïï f^^ïïfrn

^ TïïgPTJ ïï Hm: ïï ^^iïftH

^ T^TI ïï TFFM: ïï fFTïïfH^fH^rpFFJ^ II11

tlsrldiyo hmkaroti sa pardcihhir anulomycna pathita-
rgbhir üdyain paryiiyain giiycditi ée^h II utUirau
^Kaikasya «) rcas triravrttya karyav ity arthah ||
abliicarant
" anayaikaviméitótomavi^tutyQ\') abhicamii puru?ah

\'t^^ïteti Sc?nh||

^J^J^t^ckaviinéain stauti ||

•>ier eindigt III 4 in J—comm. 2) Whnlvo A, F on O Icicn de miw. rr:

4) I I on» J; wat van de commontanr o|» III T» in J

7. Wordt hier onder III 4 Rcvonden r>) om. I) 0) J «\'kasytt
"^«aytt vis^utyn

-ocr page 156-

112 III. 3. 5—4. 2

SWÄ^ ^^ rirW^^H^^ II II

yady eva trivrUrhiaväbhyäm stomäbhyäm ekaviméü))}
vidadhäti \\
tisrbhis trivrto-vidhänam navabhis trinavasyeti ||
vajrasya trivrdadisadréyam praéamsam®) ca karoti ||

t STsT; ÏÏTy^rpTÏÏTrft ^TTlfkRT^-
TJTFT\') mkr^R^ qrrcqR FTÜH\')
MlHIrHHI ^ ^FHH ^ m II

«etoj/ä ekaviméastomavi^tutya 5ftffó||éesam vyäkhyätata-
rara «) || •«)

||iti trtïye prapäthakc paficaraah khaiidah||

atha\') trinavastomasya®) vi§tutividhäyakam®) brähmo-
nam evämnäyate||

II 1 II

udgätä navabhj/o navarco gätuni hiinkuryät || sa hin.ikart»
trïn api paryäyän ekaikaayä rcas trirävrttyä
tisrbhir rgbhih
kuryäd ity arthah ||
abhicarantstuvita anayä trinavft-
stomavi^tutyä abhicarant stuvïtcti ée§ali")||

uktam trinavaiji vajrasya 8ädr.4ycna praéainsati ||

i) D yadona 2) J pra.<amsanafl 3) *o A, F, G; do »ndcij^
mss. ®rT: -l) J f?^ 5) J »tacaram 6) i i nict in \'
7) III 0 is in J—{commj genoemd: III 5 8) I) trinavasya

9) D Mhnyasyakam 10) abh» st" om. I); J stuviteti 11) oni.
12) J ukUi

-ocr page 157-

III. 6. 2-III. 7. (IV. 1) 1 113

eÄ fTF^TR ^TH«!^ FrnfFT STHkr^IF^^qT

C. O

^ ^Fnn ^ w ^w

trinava eva vajTa/i tisrbhis triiiavatvät trivrto vajra eva
prasiddhah ||
tat tasmäd vajram eva paräncam ^)pravar\'
tayati || yali
pumän etayä trinavastomaviçtutyâ stute sa
àtmunà\\s^ vaslyän
vasuraattamo bliavatiii |) ity abhicära-
viçtutayah samäptäh ■*) ||

(|iti trtïye prapäthaice çaçtliali khandali||
vedärthasya prakâéena tamo härdam nivärayan
pumarthämä caturo deyäd vidyâtïrthamaheévarali ||
II iti trtïyo Mhyäyali ||

yasya nihâvasitam vedâ yo vedebhyo \'khilaiu jagat 1
nirniame tam ahani vande vidyâtïrthamaheâvaram i|
caturthädhyäyasya pnithamänuvake \') pancaviinéabrâhnm-
l^oktadvâdaéâhâd viviktasya vyûdhadvâdaéâhasya ") dharmä
nirüpyiinte || tatra prathamam ädyantayoi.i prâyanïyodayanï-
yayor nhnoh sarvayajnasädhäranatväd avaéiçtânâm ahnäin
madhye daéamasyâpy avikriyatvät taträpi na kiincid
vaktavynni astïty aviuAiçtasya. navarätrasya dharmabhcdä
anuvarnynntc || tjitni pratiiamatrirätrasya dharmaviécçjim älia ||

cm^T^^Tifr m^ ii i n

pratluijuas iriräirah svaräntah | svaritam akijiiram ante
y^aya sa Uithoktah | IrirStrasjinibandhinah pavaniänäh >\')

0 TOihr 2) E, F, J f^rnn 3) J vnjra evft pai-nguilcft im
2 ^ r») do âloka nict in J 0) J pniptHhakiih 7) D \'kcna
> J vikrtasya 0) I) vyndhasyadv" 10) om. D, J ••) ^
^\'ïkriynt j y^,, 13) j

15

-ocr page 158-

114 III. 7. (IV. 1) 2—4

svarântâ iti bhävah || tathä ca pancavimêabrâhmane pava-
mänasämavidhänänantaram ämnäyate | svaramukhyeneti |1
tathä 4) chando
gäyatn • tatratyacchando gâyatrï • I|
\'tat praâamsati \' II

\'Srnift % TTPT^f 5TÏÏÏÏTH: ^J\'®) (TïïTcrirR-
d(m\\w\\ \\\\ ^^ n

präno vai \') prana eva gäyatn ®) | pränäpänavyänais
trivrt pränah gäyatry api tripadeti | ato gäyatryäh präna-
sämyam || athavä | mukhe präno gäyatry api mukhäd utpan-
neti pränasämyam draçtevyam |1 tasmät tena chandasä yaja-
mänah sarvam äyur etïti âeçah||ÂuaraÂ
prajâpatir eva
tayos tädätmyam éâstrasiddham || evam tena svarena dehänte
yajamänah
prajäpatim eväpnoti\\\\
dvitïyatrirâtradharmam äha ||

f^-Rwr fèFÎhïï^^ n ^ n

O

dvitlyas trirätro nidhnmntah \\ nidhanam ante yasya sa
tathoktah | dvitlyapavamänä nidhanäntä ity arthah ||
tathoktam paücavimäabrähraane | nidhanäntäh pavamäna
bhavantïti || tathä
tri^iup jagatïchandovyûhena tri.çtup
pramukham ||

tad ubhayain praéamsati ||

irL<}tuh viryam eva indrena sahotpannatvät || puruj}nh
trai^fubhah catuçpâdbhyo vïryavattvât ") || nidlianain ni-
dhänani tadâéritah | tenâérayâérayisainbandhena puruçft-
éabdena nidhanain iakçyate | tathä ca nidhanain traiçtubhani

1) J °nta 2) D "dhUnUntarain 3) D "mukhcncti

tathttdftu 5) I I om. J 0) i i om. K 7) J taira chando gnyat""\'

8) D, J cvll 9) om. D, J 10) J triplïd iti H) J

12) J "mttno 1.3) J \'\'ta U) J tri?tupani 15) J f^\'\'

10) om. J 17) J viryavnn 18) 1), J sic

-ocr page 159-

III. 7. (IV. 1) 5-7 115

ity arthah || tena yajamänah imru^am putrapauträdikam
eväpnoti||

trtiyatrirätradharmam 2) äha|l

^TTWTrfW\') sTïTrft II H M

trtiyas trirätra idäntah \\ idä ante yasya sa tathoktah
tadlyäh pavamänä idäntä ity arthah |1 tathä coktam panca-
vimäabrähmane | idäntäh pavamänä bhavantiti |
jagati\'
chandovyühena®) jagati®) pramukham ity arthah||

tad ubhayam praéamsatill

gipft m\') ^ qniï^ m^ sTUTFn:
Wt^TPftH II ^ II

atirohitärtham ®) etat||

nanu yadi gäyatrah prathamas trirätras tarhi prathamo
viniyuktäyä ®) eva gäyatryä dvitïyatrtïyayor ahnoh prayogäc
ca tasya yätayämatvanibhavcd iti ata äha ||

II II

satyain tathäpi prathamas trirätrah prasrtacchandäh
prasrtäni \'2) vistirnäni gäyatryädini cliandäinsi yasmin sa
tathoktah I prätahsavanasya gäyatratvän mädhyaindinasa-
vanasya trai^tubliatvät trtiyasavanasyajägatatvfit ||/cnaiva
cl^andobhedena
so \'yani trirätnili ayätayämdgv^mMQ bha-
^«tity arthah II

atha dvitiyatrirätraaya cliundovibhägenäyätayämatvQn.i
^\'ifäayati

1) J om. cva 2) J trtlyam tr" 3) 0 °w<fifTlui 4) J Hrah
J.P I\'jnnWh 0) J jngall Irtlyam chandovy« 7) om. F 8) D
J\'Jrtaliltn,-ti,a,n 0) J «^yuktH iO) 1) vocgt hierachter viliitam
P om. allo ms». 12) J pruthamah vfUliii 13) D, J iti

D, J „ladijo D^ j c^cQVi ynt®

-ocr page 160-

116 III. 7. (IV. 1) 8—9

WfT^ s^ßr

^T^ sfSwT\') sTîTHRfO nr-

o

Mc^^WH ïït ^MIHMIHI II ^ II

athaé,ahdiO väkyopakrame || uttavasya dvitïyatrirâtrasya
chandämsi vyühanti vyühena vibhiiinäni käryäni || tathaiva
vivaranam |
tri^tuhhah triçtupchandaskâ \') rcah pratipad-
yante prärabhyante äbhir rgbbili
pratipada ädyä
bhavanti | tatra bahispavamänänäm äjyänära ca tadgä-
tänäm gäyatrlnäm sthäne triçtubho \') bhavantïty
arthah ||
tri^tubliüm \') sthâneçu mädhyamdinapavamä-
nânteçu®)
jagatyo"^) bhavanti Hja^aßTiä;«\') sthäne ärbha-
vänte ")
gäyatryo bhavantïti |I tenaiva chandovyûhena
so \'yam dvitîyas trirâtro \'yâtayâmâ ||

atha trtïyatrirâtrasyâpi chandovyühatvenäyätayämatvam
daréayati ||

WfFmi ^^fïï ^cft^m sTîTrïïi \')

mm ïïJTrfkfFn% î^prî^W mr^m

^ m ^fMIrlMIHT\') Il ^ Il

atha uttamasya trtlyatrirâtrasya chandâinsi vyühanti eva |1
katham | tatra bahiçpavamônâjyeçu
jagatyah pratipado
hhavanti jagatinäm
sthäne triçtubho bhavanti | \' triplu-
bliäm
sthäne gäyatryah i || tenaiva ca so \'yain trtïyas trirâtro
\'yätayämä bhaved iti||
yathoktam artham stauti ||

1) Z0 C cn G; de andere mss. vcrwisselcn tristubh cn jagatl 2) i
om. alle mss. 3) D vak° 4) D (corr.), J uttamasya 5) ••
om. vi 0) om. J 7) zo I); J vcrwissclt tri?tubh en jagi»"

8) D, J »bhyato 9) D iti 10) J »pads ytt 11) J tarutnnilft
ca gJlyotrl gttyatrnnUni; D plaatst ca achter tadgUUlnllm 12) ^

sthttne 13) J bhavanti 14) J «llmyam aynta" " 15) ü konit
overeen met C en G; J met L, enz. 16) « « om. J

-ocr page 161-

III. 7. (IV. 1)10-11 117

JFTMHIMIIH FT ^ qÄ

^II^MH II ii

etä vicchinnacchandaskä rcali anyö\'nyasyai lokavi vyüliena
parasparasthänani
adhyäyan adhiti§thanty eva |1 etä \\ vi-
bhaktiparinämah | etäbliili parasparalokam präptäbhir
rgbhih
kämam abhi§km eva yajamäno gamayati gacchati ||
etasyaiva vivaranam
\\ yasmai kämäyai^a ähriyata iti||j/flw-
mai käniäya ••) yani kämam präptum e^a dväda^äha
ähriyate anusthiyate tarn kämam äpnotiW
atha prathamatrirätrasya prasrtacchandastvaiu stauti ||

HWI\'JsTI ^ H^Tj^FFrTHriMtnM

II U II

yato\') yajnätmakasya rathasya vähunasthäniyäni gäya-
tryädini chandänisi vai^amyena bhavanti
tasmäd yujau
vi§amabalau gajäv ckatra yuktau santau mdrk samänan.i
vahata ity anena pratiiame tryaho®) navarätrasya ®)
yajöavahanadvärä prasrtaccluindah stutani bhavati Hyas-
niäc>i) cliandäinsy anyo\'nyasthänain präptäny eva yajila-
^Srüii vahanti
tasnull \'2) loke vipaiitau kälabhcde \'nyo\'nya-
®thünain präptau pürvähne dak^inato yuktam anaclvähain
viinucya madhyähne Uitsthänc utt4irnto\'vasthite yukte sthäne
pl dakyinatah sthite yukte sati ubhäv i\\\\nv(iJiiyamaH^^)
^o<.lhrtaniu
bhavata ity ancnottarayos trirätrayoä chanda-
vyülianaiji bhavati || yasmän navarätmsya chandänisi

ö ^mnj^ 2) 0, J VmJTm 3) I) vibhiiktlbhyiH»\'\'

! 5) (5 rnrnf^TTT "o) 1\' OTHTT; J m^i i\' «T^RT;

^^ Rccon-igpord tot rt^ 7) om. 1) 8) J tyntnibo

Ii) ."\'^^"\'^"\'yaxyft; I) snvanntmyaKya 10) I), J pnitliama chaiida

Vajjj^ 12) J UittasmUl 13) I) liiblillv I i) J

-ocr page 162-

118 III. 7. (IV. 1) 12—13

vilaksanasthänävasthitäni tasmäd eva uhliayodanto ""éva-
dayah
syandante^) ekatodadbhyo gavädibhyo Mhikam gac-
chantïty anenottarayos trirätrayoö chandasäm vyühanam
bhavati yasraän navarätrasya rkchandasoh sthänavaisamyam
stutam bhavatïti väkyatrayasyäpy arthavattä(l

idämm prakrtibhüte dvädaäähe parito §incatä sutam
abhi somäsa äyava iti sädhyäsyayoh 0) pragäthayoh pragä-
tiiämäe pragrathanena tisrsv ekam säma gïyate anyad
adhyäsyäyäm dvipadäyäm I1 atra vyüdhadväda^ähe\') vikrti-
bhüte na tathä adhyäsyäyäm ayuktam | caturrce säkam
eva säma geyam iti daréayitum äha||

II II

vasi§thäd anye rsayah tree kakubuttarapadatayä atïte
pragäthe
viräjam ] taträdyä brhati catu§padä uttare rcau
pratyekam tripade ity anena prakärena pädängato daéasam-
khyäm |
apaéyan | da^äk§arä viräd iti érutch | vasi^ihas tu
sädhyäsye
caturrce viräjam apaéyat ||

bhavatv evam || anena caturrcena") sämakaranam katham
sidhyatïty aträha ||

TJIWf ÏÏFT ÏÏ ^ II II

tree "nyat säma c^arce ekasyäm rcy anyat säma hJiavati^^
yat tena sa
vivak^itaé caturrco na\'2) bhavati || kiin ca |
catasr^ ekam eva ekaiu säma bhavatïti yah sa evä\\x^
vivak^itaä caturrca iti||
yad uktani caturrce säraa goyam iti tat praéanisati ||

1) J ubhayoranto 2) J saAghante 3) D, J »dasl ^

parito 5) D, J »dhynsayoh 0) 1) Irisv; J trlHuv ^ 7) vyn<ll\'»

orn. J 8) J adhyJlyttm 9) J ".-tiftry®; alle ins«. J

^iyain , H) J «»ca 12) om. J 13) J yat

-ocr page 163-

III. 7. (IV. 1) 14—16 119

HR ^m frW y^TH FT^rg rfW cftj^

II II

tatraiva gïyamânani bhüyämam po^am mahatïin

pustiin pu^yati präpnoti||taw \') sämnah po^am anu paécâd
yajamänah
po^uhah puçtimân hhavati\\À ||

tad etat sämpradäyikam ity âéankya érutih svayam eva
pürväcäryänäm sammatim daréayati ||

^^ ÏÏTW: mf^ rlHI^MHUPlil^\'Hl ^
H^IwI^TH^^ Il VI II

sâmaéravasah \\ saraaéravâh kaécid rçih tasyâpatyam
\'"^àniaêravaso mu/ljam\\mi érotriyah eiad vakçyamânain
ôAa II tasyaiva pradaréanam || yat caturrce säma
etam
eva sâmnah po^am vayam vidina \') jânïmah iti yasmät
tasmäd vayam apratùjrhnantah rte \'pi dhanädiparigrahaiu
iiirapekçâh santah
sahasrapo^äd aparimitäyäh puçitcr na
^javänui/ie
pracyutä na bhaveraa |hVi&ibdo munjasya
^Skyasamäptidyotanärthali ||
yathoktasya dârdliyârtham äcäryäntaramaUun daréiiyati ||

ni ^ Fîî^ cHÎViWyR.rlHM: m ^^ ^
cfn\'") JÏIR rl^^ TTT ^T^^t ^^

^ î^rif^ FTFri^^ sîffT^!

ypm J^rTTT sTWT ^mJ HSTfitH

om. J 2) G ^THST^ 3) 0 4) nllc m«», "mm-

5) 1), J snmii* 0) ï) \'nomn 7) D vidmal) 8) J
\'nAvyucnmalin 0) I), J hlli" 10) F «m 11) G "jjm

-ocr page 164-

120 III.7.(IV. 1)16—17

^\'-UHHIH Hdi^\'Ai\'^
ÏÏH ïï ^ ^ II ^^ II

väsi^ßo \') vasi§thagotrotpannaé caikitüneyo nämatas tad
eväha sma || katham | säma haiva caturrce kriyamänam
sämaiva
nünam avaéyam hhüyämsam po^avi puqyati ||
tam
sämnah po^am anu yajamäno po^uko bhavati\\\\)dm
caturthï adhyäsyä^) rk asämniti sä rk sämarahiteti || yad
etad^) vidhaväyä gatabhartrkäyä janma nirarthakam mty
evavi eva ete caturrce säma gäyanti érotriya vic/wr jänantïti ||
api ca I yasmäc caturthyäm trcä^ritasämakaranam vidhavä-
janmasadréam
tasmäd ete^nm tree anyad adhyäsyäyäm anyat
säma evam kurvatäm kule
érotriyöh ®) örutäcärasam-
pannä ®)
yumnaé ca santo mänu§äh \') puräyu^ah ®) éata-
samvatsaralak?anät
purä pürvam eva pramäyukä maranaéïla
bhavanti WoXsi eva te§äm jäyä satyali vidhavä bhavanti \\\\
tatraiva hetupradaréanam | hi yasmät trce ^nyat säma ekarce^)
adhyäsyäyäm\'") anyad bhavatïtiI|ato yad eva catasr^v^^)
ekam säma
kriyate sa ewStra vivak^itaé ca^MrrmÄ || z^iéabdah
caikitäneyaväkyasamäptyarthah \'2) || etac caturrce sämagänan.i
pr§thya?adahasya trtïye \'hni chandomänäm ahnäm ma-
dhyäntimayor ahnor mädhyaindinapavamäne vediüivyam ||

evani caturrce säma vidhäyedänim asminn eva dvädai^ähc
savanlyä aikäda^inä ägneyakr^nagrlvädyäli paéaval.i jira-
tyaham ekaikaéa ähibhyante | uttanie Miani ekah paéiir
älabdhavyah || saekah\'") savanïya ity apek^äyäin vikalpenH-
labhyain daréayituni pnithamani pak^ain tävad upanyasyati |l

qrg^TFrq;^ ïï ^nFRzr: ii ii

é

\\) I) vas^ 2) D, J apaiyam :i) J adhyUyasthK

padetu 5) J kuvatUm 0) J "yll ii-iUT 7) I) n»IInu«o 8) \'
yutn; J punah 0) I), J ekarca 10) 1), J madhy®

catasrksu 12) J "^kiUlyane rvllk® 13) J chandognnnm !

J ckndaiiina 15) D »grlvJi ityndynh; J "grlvllynh 10) <>»\'• \'
D sakali ^

-ocr page 165-

III. 7. (IV. 1)18—31 121

udayanïye \'hni yali paéur alabdhatvenff/ïncya^e sa ain-
drägna älamhhyah
[ indrägnl devatä yasya sa tathaktal.i ||
yathoktam artham stauti ||

\'^olHIHlßyl- FTT 3 WFPTHT^
rFiïïTOfï ^jfei rftear fFT^\') ii n

O

devänäm madhye indrägni ojißthau ojasvitarau || täv
ayütayämäTüiv
apratihatasämarthyäv eva || tat tasmät täv
eva tad yunakti
yägena yajamänah ®) svargasya lokasya
sania^tyai
präptyai||
pak§äntaram äha||

mf ^r^mwT w ii

yo hrahmavarcasakämah sa sauryam süryadevatyam pa-
éum
älahJietaW
tat praéanisati Ii

^Fmrf ^HsHMTM Ftsft

^ II t^o n

elasyäm pmsiddhäyäni paéusanibandliinyam ®) ehldaéin-
ymi"^) ädiUjäh vai^) süryam ajanayan^)
udapädaynn||
^«")sürya3 Uisyäin\'2)
\\A\\Uejah prakaéain hrahuiavarcasam
^vänmdd/ui nyadadliät || ato ya evain veda sa tejasvl brah-
^varcasi bliavati\\\\
knlpäntarain daréayati ||

X^TrTHf ^ ^RRttfT\'^) II 11

o p ^ nlabliyah ili 2) J pnvAanwati 3) C, L nrj^ J

5)\' I) «mnnasya 0) D pacus\'\' 7) J ckadcr

^^ J sa vai ü) j y^t 10) om. J; 1) udavnd\'\' H) om. J

J tasya 13)

om. J, F H) J ^TTTT®

10

-ocr page 166-

122 III.8.(IV.2) J—3

atho athavä brahmavädina evam ähuh 1 idämm antye i)
\'hni
agneyo \'gnidevatya evalambhya u khalu || yasmäd
agnir vai agnir eva sarvä devatäh tatsammukhatvät tena
sarväsäm devätänäm antarä madhye kämcana anyäm deva-
täm
na kuryäd iti éesah || etöabdah paksäntaräbhävadyota-
närthah || ata eva bhagavän äpastambah | ägneyam udayanïya
aindrägnain vä sauryain brahmavarcasakäma iti||
lliti trtïye prapäthake saptamah khandah||

ata ürdhvam anuväkacatu§teyena äyenädinämakä^^) catvära
äbhicärikä yajnä vidhïyante || tatra prathamam äyenayägam
vidhätum pratijämte ||

II \\ II

atha vikrtibhütavyüdhadväda0ähadharmanirüpanänantaram
prasangäd
e^a vak?yamänah éyeno^) vikrtibhüta6yenäkhyo
yägo nirüpyatell
evani pratijnäya éyenayagam vidhatte ||

II t^ II

ahhicaran bhrätnryahinisärn bhävayed ity arthah ||
éyenaéabdasya yoge®) pravrttinimittain daréayituni pm-
siddhaéyenasödréycna yägain stauti ||

^ % iffin^t") m] ^

SR^qFRT^ II ^ II

vayasam pakginäni madhye éyeno\'\') vai\'\') óyenükhyftl*
pak§ï
hjepi^thah k^ipratamah || kini ca | yatJul\'\') éyen^
nipatya pak^yantaräni hantum ädadita svikaroti evam ev3-

1) D, J ye \'ntyo 2) J "koi 3) D, J öyenanya ^

en zijn in D niet gescheiden, doch aan dc kant staat: ^ftpr ^^^
ynge 0) L 7) om. J

-ocr page 167-

III. 8. (IV. 2) 4—7 123

bhicaran enam bhrätrvyam eiena yägenäc?fl«(? |I yad yathädäne
maranakaranatä pratïyate tathäpi tadädänasya himsärtha-
tväd bhrätrvyahimsäkaranataivätra vidheyä ||
tatall pavamänegu trivrtstomain vidhïyate H

mftj ii ö ii

tat praéamsati ||

fet WIHHI ^^ MWcl^c^rdü^riM FTUT-

STT\') ^ II H II

yad yasmät stomänäm madhye trivrtsioma. eva k^epi^fhak
phaladäne k§ipratamah tasmäd öéiya/i aéutaram strnavai |
str®) hinisäyäm bhrätrvyam hinasämti\') trivrd bhavatïti®)
trivrd eva stomah käryah | pavamänäd anyah präkrtah paü-
cadaäädistomah kärya ity arthah 1|
prakrtito®) vi§e?äntaram vidhatte ||

jym^idm FiïWPTfH

^ II \\ II

atratya/wtüiVftew rafhau 6/töt;a/a/f|| yathä ca prakrtau
jiRvirdhäne äakatäkärc na tathä kini tu rathäkäre kuryäd
^tilltatliä saty
asmai blirätrvyäya vajram caturam äyudhani
parikarcna m//i5tmakani himsäsädhanam
eva pravartayati
\'\'^^riyai bhrätrvyasya hananäyeti||
tatra säma vidhatte ||

^ttjt^ïït^;^ ii b ii

punänah soma dlulrayety etasyäm rci va^atkäranidha-

säma kuryäd ity arthah ||
t«it praäainsati II

1) J "vyam hims" 2) J hccft v(Sor tri*: pnUanisati; I) om. tri°

«laarvoor praAamwiti 3) om. J; I) hocft ilc inleiding van Ö

^^ «0 Oj andgpQ n,gg (^jj^m 5) j lüurastpju vai 6) om. J
^ J lUnastlti 8) I), J »vantlti 0) J "UI 10) D okasyJIm

-ocr page 168-

124 III.8.(IV. 2)8—11

^ % ^sïïïïTFTfe^ MHHIH^sTI ?T ST^
c^M^CTh HHcIIH II ^ II

vajränäm himsäsädhanänäm äyudhänäm madhye e^a vai
ayam eva oji?tha/i ojasvitamah ayam ^ämätmako vajrah\\\\
kirn ca ®) | yatn ®) vasatkäram baliavo hoträdayo va^atkurvanti
prayunjate | sarve nidhanam upayantiti vacanät so \'yam
vajrah |
tarn eva ®) bhayätmakam ®) vajram asmai bhrätr-
vyäya
praharati | sämnä va^atkäranidhaneneti\') ée§ah |
striyai bhrätrvyahananäyeti ||
sapraéamsam viäe§äntaram äha||

WT ^HRïïFT^fT
m CT^;^ ^ II Ï II

brahmasäma®) brhad ratJianitaram hotuh prgtham | te
ubhe atra è/wtya/fl/i || täbhyäm
ubJüibhyäni^) brliadratham-
taräbhyäm eväSTuai vajram
himsäsädhanam p\'aÄara/i^/rifyai
tasyeti |)

ukte brhadrathamtare paracï^v eva kuryäd iti niyaraayati ||

q^Nlq jmi ^^ II \\o w

yadä pr^thasthäne ratliaintaram kriyate tadä pr^thatrika-
tväd anabhyastäsu tisrsv rk^u rathaintarain säma bhavati |i
etad grahanam upalak^anam | brhad api par5cÏ9V eva kuryad
ity arthah II
athoktärtham praéanisati ||

^ Fp") II n II

tathä saty asmai bhrätrvyäya paräUcam anävrttam \'2) evd
vajratn praharati
tasya strtt/ai\\\\
\' viéegam äha i||

1) J 2) G nïï 3) om. J 4) J njis» 5) J cnmi\'V

0) D ovobh» 7) J "kllrcna ni» 8) I) hiervoor: vak»yati 0) J
10) D pnthatri ii) J °fU 12) D, J anttvarltam 13) i i om. J

-ocr page 169-

III. 8. (IV. 2) 12—14 125

Fïw jmt ^ t ïïFT^ïWR-

^m m FW II II

\' hotuh pr§tham rathamtarani kuryät [ brahmasäma hrhat
kuryät > ^ |1

evam bhrätrvyahimsäkärasya hotuh pr§tham rathamtaram
brahmasäma brhad iti daröayitvedänim jïvata eva bhrä-
trvyasya paSvädirähityam icchato yajamänasya prayogam
daréayati II

A sfrmrT sÜMHH RT^ ^^f^ f
^g^\'cfH II II

yam bhrätrvyam jïvantam jiyeta pa0vädibhir hïyet^/i
yo yajamänah
kämayeta tasya liotuh pr^fliam brliat kuryäd
brahmasäma rathamtaram
|| yatah k^atram vïryam eva brhad
brhattvät-*) paêava eva rathamtaram\'^) käryakäranabhävät
tasmät
k^atrenaiväsya bhrätrvyasya jynMn /wm//|| tathä sati
bhratrvyo
\\)aéuh paéurahito bhavati | atah®) k^iyate k?ayaip\')
präpnoti ||

atha jïvata eva bhrätrvyasyäprati^thäkämasya yajamänasya
prayogainS) vidhatte || \'

^ ^ïïmFT ml q^ic^HiHMW ykifriwr^H
ufPlHWH") II 1Ö II

J \' om. J 2) D paiic" 3) J jlyantAin 4) D, J w br»
0) i> npakfayain 8)
I) pniyogaviicfat»

-ocr page 170-

126 m. 8. (IV. 2) 15

yam bhrâtrvyam param i) parävatam i) atidüram
iyäd gacchen näpi pratiti^thed iti yo yajamänah kämayeta
tasya pavamäne rathanitaravi säma kuryät\\\\\\&à etad äha
drähyäyanah | pavamäne rathamtaram kuryäd iti brhatyäm
ekarcänäm sthäne syäd ekarn tad dhi bärhatänäm sthänam
iti II asyärthali | éyenakalpe ye brhatyäm ekareäh kalpakärena
klptäh punänah soma dhärayeti vasatkäranidhanam ekasyäm
rauravam ekasyäm yaudhäjayam ekasyäm iti te§äm sthäne
rathamtaram käryam tad dhi bärhatänäm sämnäm sthäne
rathamtaram ca brhatyäm utpannam iti || tathä ir/ta^^f^fc«
kuryäd
hralimasäma plavavi säma kuryät || tataé ca enani
bhrâtrvyam hrliadrathamtarähhyäm sämabhyäm eva ehhyo
lokehhya uddhrtya plavena
sämnä plävayati gamayati apra-
tiçtham kuryäd ity arthah || so
^^iparäm parävatam atidüram
eti gacchati na pratitißthati\\\\

punar bhrätrvyahimsäkämasyaiva prayogaviéeçam dar-
éayati 11

^^TTÏiï ÏÏHTR ÏÏH^\') ^ II Vi II

pavamänanmkhe mädhyaindinärbliavayoh pavamänayor
muklie
vär^äJiare etannämadheye sâmanî bhavatah gäyft-
trasämna") ürdhvain vâr.çâharayoh sânmoh sarvaträpy acyuta-
tvät II katham | mädhyamdinapavamänc\') ar.?ä somadyumat-
tama ity ekasyäin gäyatniin parusyain vär.säharam ârbliava-
pavamäne tu yaa te mado varenya iti gäyatravär^äharo
ekasyäm eveti kalpakäravacanän niécîyate 1| tathä mpluui\'
])ayave sämani pavasvendram acchety anayor rcor
nänadam purojitî vo andhasa ity asyüjn rcîti krürän^

1) I) 1>° 1)® iti d°; J param parngatam iti d\' 2)om. I) , 3) oi«. J
4) 0 r») J cnam nl" 0) J »snma 7) I),\' J

8) J •\'narji 9) J voegt eva in 10) J j-cayor

-ocr page 171-

III. 8. (IV. 2) 16—19 127

éatruhimsakani sämäni smnbharanti udgätärali sarapäda-
yanti
strtyai blirätrvyasyeti ||

athanuvakaée§e yüpadïnam éyenayage präkrtebhyo
vikärä abhidhïyante H tatra prathamam yüpasya vikäram
daréayati II

tailvaho nämägrak^Trah kaécid vrksaviée§ah tadvikärah
hädhako vä näma räjavrk§ah tadvikärah r/Upah kartavyah||
taträpi
sphyägrain hananasädhanam yajüäyudham ®)
tadäkärägrasad^aca§älani\') yüpam kuryäd ity arthah || tathä
ca drähyäyanah | yüpa sphyägra ity aca§älah syäd iti vä||
adhi§avanaphalakayor vikärani daréayati ||

?riitqcrnr®) ii w

yena éakatena éavani nayanti tasya cakrayor madhyauie
phalake
éavariabhye «näbhinabliaü ceti yatpratyayo\'
nübhiéabdasya nabhadeéaé ca | te \'(//ti?am«aphahike
kuryät II tathä ca drähyäyanah | yena yäncna nirtan.i
ïiirhareyus tasya nabliye adlii?avanaphahike kuryur iti||
savanïyapaéau viSc?ain daréayati ||

^^ Fml^Fr: gsji n u n

yo ^gnaijc rudravate savanïyah paéu/i sa /ö/«Vavarno
\'>havet II

upäinävantaryämagrahayoV®)8ädane"\') viéc?ani daréayati ll

w ii

^ O

^^P^\'l\'^vanUiryämäkhym grahau pmkrUiu homanantarain

^ >na 2) j prak* 3) J pnikllnulliiirmniftip 4) J
^ 5) J tntrijRpyngi-ain 0) J paksHy\' 7) 1), J Mpiiuji caxh"
nf^trj" OJ I) ^ phalakayor; J ca phalayor 10) J «bhya
hrb \' ^ ^ Mhijnnaph\'\' 13) J ytlgenii U)

15) J «mau gr\' 10) J "na

-ocr page 172-

128 III. 8. (IV. 2) 20—23

sädayanti | atra na tathä kirn tu homät pürvam somagra-
hanänantaram
sädayanti sädanam kuryuh ||
barhirviéesamdaréayati ||

sri^: II i^o II

éara/i asuradando gunaviéesah | ta.nmaya}?i harhih
käryam ^rtyai bhrätrvyahimsärtham | éïrtya iti éarastutih
ubhayor api érnater nispannatvena Sabdasämänyam ||
idhmaviéesam daréayati ||

^^ II II

vibhïtako \'ksadäruh®) | tadvikäro vaihhltakah sa idhmah
käryo vibhittyai bhrätrvyasya || aträpi öabdasämänyäd
vibhitakastutih ||

rtvik^u dharmaviée^m äha ||

Fftï^FiMlrTT Hll^rlcilHïït H^ ife?
ST^qro FjR^ II II

ye \'tra rtvijas te lohito^ä^) | lohitavarnam u^nï^am
sirove^tanain ye§äm ®) te tathoktah | tathä
lohitaväsasah \\
lohitavarnäni paridhäniyam uttarlyani ca ye§äni te
tathoktäh | tathä
nivitäh karnalambitabrahmasütrotUiriyäh
santah
pracaranti karmänuti?theyur ity arthah | strtyai
bhjätrvyasyeti ||
rtvigdakginaviée^am äha ||

^tsrct ^rauTT mm ii t^^ ii

nava nava dak^inä iti navavargän yathotsäham • dadynt
känakhorakütobandänäm iti || asyärthah | nava känän

1) D barhiv® 2) I) sasurö tlanija; J sasudad\' 3) D, J érnliti
4) L, 0, n 5) J kauksadnnih 0) I), J vibhUy»\'

7) J \'snmyad 8) om. J 0) J tcsiitji 10) om. D

11) J karnalambitnh br® 12) D \'daksinHyJlm vi» 13) D
ravoraku^ab

-ocr page 173-

III. 8. (IV. 2) 24—9. (3) 1 129

eko vargali I nava khorän sa ekah | nava kutan so \'py
ekah | ity etän vargän yathotsäham < i) dadyäd iti !|
tat praéamsati II

HNM-H^TFTFT II ^^ II

tat tena yathoktadakçinâdânena enatn bhrätrvyani
nävayanti éarïrântaraprâpanena nûtanam kurvanty evety
arthall || éyenaprayogam saviéeçam kalpakäro®) daréayâmâsa |
pavamänasya jighnatah punäno akramïd abhi pavamänasya
te kave \'gnir vrträni janghanan mitram huve pûtadakçam
u tvä mandantu somäs tä huve yayor idam arçâ soma
dyumattama iti gäyatram ekasyäm vârçâharam ekasyäm
éâkvaravarnam ekasyäm punänah soma dhärayeti vaçatkâ-
ranidhanam ekasyäm rauravam ekasyäin yaudhäjayam
ekasyäin auéanam antyam rathamtaram ca vämadevyain ca
brhac ca käleyain ca yas te mado varenya iti gäyatravär-
çâhare pavasvendram accheti saphaupagave purojitî vo
andhasa iti nânadândhïgave kävam antyani yajnäyajfnyam
agniçtomasâma trivrtah pavamänä agniçtomasâma ca tisrbhir
ûjyaprçthânîti (| asyäyam arthah | tisrbhir äjyäni iti prçthânîti
II iti trtïye prapäthakc \'çtamah khandahU

evain éycnayâgain saviéeçain pratipâdyedânîin trivrdag-
^i^ltomani®) nirüpayitum pnitijânîto ||

II II

.«cyatii iti écçah \') |j
\'dfinini vidhutte||

fkvm \'-{.rJIH^HÏlrl II ï^ II

^^^ \' • niet in J 2) J 3) J talm na J nynnaUuiam

J lialponntrakttro 0) I) tpv" 7) J vii»

-ocr page 174-

130 III. 9. (IV. 3) 3—5

tasya trivrdagnistomasya i§Msamjnakäm vi^tutim hrtvä-
hhicaran
bhrätrvyam jighämsus tena yajeta || dve i§usam-
jnake vistutï präk pradaréite [ aträviäesaäravanät tayor
anyatarä grähyä ||

yathoktam praéamsati||

ycj^lH II ^ II

yata i^uvadhak i§väkhyam hananasädhanam äyudham
äyii^ah ^atavar^alak^anät jiurä purastäd eva hanti tasmäd
yad i^um i§väkhyäm vi^tutim atra karoti kuryät tarhy
enam bhrätrvyam äymah puraiva pravrècnti\') tayä vi?tutyä
prakar^ena chinatti||

tat trivrtstomam praéamsan vidhatte ||

f^ FfPTT^Tf MNcj^cirdl^riM FTUT-

cTT®) ^ HÖH

yasmät stomänäm sa eva k^epi^thah ata üéUjah ata ääuta-
rani bhrätrvyani
strnavai hinasänlti || trivrd eva stomo
bhavati nänya ity arthah ||
saraaviée9am daréayati (|

^rrn^mm II »i ii

vyäkhyätatjiramII yadi api sjimänam itaracchycnc-
naiva\'2) va^atkäranidlianani siddliain tatliäpi tadvacanam
II
pavamäne rathaintarain kuryäd briiat prgtliain plavaip
brahmasämeti vihitasya dharmaviöe.9asyäpräptyarthain säma-
vikämm sapraéamsamvidhatte ||

1) om. D, J 2) D prngyndftniitft 3) D, J atra vi» ^

5) I), J atliUyudliam 6) J nyudliah 7) J pravrtm
8) alle hss. ftfjüra 0) J ®ra 10) I), J luinsflnlti H) ^
"tacaram 12) J itaram tenaiva 13) J na vacauam
prajamsan

-ocr page 175-

III. 9 (IV. 3) 6—7 131

mf) mm H^H

q^FrmmTf^ II ^ II

tväm id dhi havämaha ity asyäm rci sapiaham sapta-
hanämakam^) säma
bhavati pr^thasya || tena sämnä sap-
tamät puru^ät
| abhividhäv äii j saptapuru§aparyantarn so
\' \'\'näyatano bhavati • aprati§thito bhavati yam bhrätr-
vyam
etena yägenäö/iica?\'an/i |i anenäsya sämnah saptahanä-
niakatvam pradaräitam bhavati saptapuru?ahananasädha-
natvapratipädanät | yad vä tasya tväm id dhi havämaha ity
asyäm gänena saptahakärasainpatteh saptahanämakatvaiii
dra§tavyam ||

evain viäe?ara atra uktvä idänlin äyenavaiäe?ikadharmän
atidiSati ||

ye öyenayägo vai^esikä ®) lohito^nT^atvadayo dharmä vihi-
t^s te Sarve *py atra käryä ity arthah Ijnanv itaraÄabdasya
saiiinihitatväc chycnavai§e?ikadharmänäin ca saninihitatvena
|adväcjikatvani ayuktain kin.i tu atideäatah priiptä ye
jyotigtomadharmäs te Ayene \'pi vidyamänäh || tatsädr^yam
aträpädayantiti tiidanuvädo yukta iti cen na satyain itjira-
^ibdah

saninihitaparah na tu tanmätraparah \\ api ®) tu yat
purvoktani\'O) sadr^ani saninihitam tad evetuniiJiibda") äca^ito|
tathä sati yac codakapräptani jyoti^tomikniii dharmam
ananatatpürvani nirdi^jtain 8apt4ihädidharniasadr!^am eva
Prakrtäh lohito^tnT^atvädayali Syenavaiäe^ikä vaiäe?ikadhar-
\'"atvciia sadrääs tena ßaninihitam api jyoti^tomikani dhar-
\'\'^ajätain paritynjya sädrAyam ädäya Syenavaiiie^ikäiinm eva

^ 1) J 2) J «\'hani nHin" 3) J KnpUihnd > \' twco maul in J

JJ J yatl 0) J gcen j.m 7) J F 8) J ®ka

api 10) J ®Ui II) J »do 12) i Ilnanal; l) sie
lohitosni^Hdiiyiil, 14) J cvrtiii \'

-ocr page 176-

132 III. 10. (IV. 4) 1—4

loliito§nïsatvadïnam abhidhänam iti yuktam uddiéama\') iti
lliti trtïye prapäthake navamah khandah||

atha samdamsakhyain yägam pratijanïte ||

WT II ^ II

a^/iänantaram e^a vak§yamänah samdaméah | ädänagra-
hanasädhanatvena samdainäasämyät sanidaiiiöäkhyo yajüah |
ucyata iti ée^ah ||
tarn\'*) vidhatte II

^mv^ II ^ II

tena samdaméayagena ahhicaran jighämsur yajetol|tat-
sädräyäd ayam ®) kratuh \') samdaméah ||
tena kim kriyata ity aträha ||

# r^J^ II ^ II

yad durädänam taptäyahpindädi tat samdaméeiui ädatte
lohakärali ||

kim atra sanidam0a8ädr0yain kathain ca saindainéavadanena
kriyata ity aträha ||

Ffrm") ^ m ^ JT^H^

H{lHc<H^HHFiRT^ II Ö ||

dve trivrtï stotre dve dväda.^e dve®) pailcadoóe®)
ekaviinóe dve caturviniée dve trinave ity e-^a
dvatt dvati
stomau
samänau yat saha bhavatas tenäyani kratuh sain*
dainéasadréah || tataó ca
yathä ha yathä khalu durädänai^^

1) I) ulpoéynmii; J ^uddlAyflinah 2) I) \'liakhya 3) J
A) J tvam 5) I) yat«» 6)\' D ayah 7) I) karttu \' 8) otn.

9) J ®7r , 10) D ura jttnani 11) J ^rfnu

-ocr page 177-

III. 10. (IV. 4) 5—6 133

àdâtum aéakyani taptäyahpindädi samdaméemnuliMya |
asya paryâyâd âviditam \\ evam eva enavi bhrâtrvyam
etena yâgenâc?a/fe ||

asmin yâge sarveçâm stomânâm trivrtstomasampattim
tadïyânâin stotrïyânâm brhatïsampatlim cänüdya praéamsati ||

î^^ FfîT"^ ^ ^

fejFTïÏÏ^ ^^ cßuic^lW q^HR«)
^fn W II

atah stomagaiias trivrtam stomam sa»q)adyate stotrïyâ-
nâm «) gano
brJiatim \') chandah sanipadyatc || tatra
trivrd vajro vai vajra eva brhaii paéavah H tenâsya bhrâtr-
vyasya»)
paéûn vajrenaiva lianti || tathâ sati bhrâtrvyo
^paéur bhavaix\\À tatra trivrtah sampntter evmii ")dve
trivrtï atotre ityâdinâ pradaréitânâiu stomânâin trivrttriiiava-
yoâ câptyai >2) trivrta iti trivrtsaippatteh siddhatvfin
Jia vaktavyâ | • trivrttrinavayoé câamai 36 ciitvâras trivrta
^ti\'\'®)||dvâbhyâip dvâdaéâbhyain dvâbhynip pailcadnéâbhyâiu
\' ^tuhpaùcâéad ity atah çjit trivrtah saippadyate | dvâbhyâm
fkavii^iââbhyâip dvâbhyâip caturviipôâbhynip • navatir
^ty ato daéa trivrUvh saippadyaUi iti || brhatïsaippattis tu
yftthotUirayâ caturviipéatisaipkhyâtrivrdbhih stotrîynnâip
Naéûltaniyâ éatadvayena 210 çad brhatya saippad-
y^ta iti II

stotravikâmni sapraôaipsjiipvidhatte ||

^ H^®®) cd^n\'^H ^ïïfîîH n il

ÏJ. J hnynsya 2) «o I); J iivibitani ninava H) J asrg> 0

r,) J «nè 0) ^ ^^ ^ ^^

J iO) J blmvaty ntnv 11) J PVft »2) J cJUnmi

J •lcm«i(l\'» U) J ta 15) I . om. I) 10) om. I)

\' \' cm. J 18) J «khyaiptri 10) D 8a «»!)•; J |)nUan.i«an
A i« ecn blad omgodriuitd

-ocr page 178-

134 III. 10. (IV. 4) 7—9

punänali soma dhärayety asyäm rci vaiyaévam | viyaévah
kaécid rsih tena drstem säma vaiyaévam | bhavet || tena
ena?)i bhrätrvyam vyaévam^) vigataévam eva éabda-

sämyät stutih(|

tad eva prakäräntarena stauti 1|

\'gqj^ n ö n

vaiyaévam\'^) evasäma yatah ^«m/uóf/Aec^am | pari§tub-
dhedeti nidhanam yasya tat tathoktam | yonyäm rei
ideti nidhanam | atas tena ena?» bhrätrvyam^mWcai!^ ^a ||
punah prayogaviée^am daréayati ||

ïïH f^rftr ïïHTH wißt IU II

pavarmnamukhe mädhyarpdinärbhavayoh pavamänayor
mukhe
vär^üJiare ^mmihhavatah | mädhyarndinapavamäne
arsä soma dyumattama ity ekasyärp igäyatravär?ähare ärbhave
tu yas te mado varenya ity atra • ®) vär.?äharam iti vacanät
tathä pavasvendram acchety®) anayor rcoh
küéitaupayave
sämanl purojitï vo andhasa ity atra rWmadam säma\\ \\ krrträ/ji
hiipsäkärnii sümäni savihharanti udgätära utpädayanti saip-
pädayanti
strtyai bhrätrvyasyeti||
tatra prakrtitah präptarp saptadaéastomani ni?edhati||

ii v ii

ayaip saindaméakhyo nihmptadaéak saptadaéastoinena
hïnah käryah ||
tena paöavyaptadjiöastonnirähitycna*\') krU-
raA\'^) bhrätrvyasya paéün vikarotïtilj
atra 0yenavai5e.?ikän dharraän tttidiéati||

1) J "va 2) rnet \'tlicgin van c in J twee keer 3) « ^^^^

i) D vaiivadcvain f)) J yo \'nyBynm 0) J 7) ^

8) \' \' twee. kcor in I) 0) J gacchcly 10) Pi
atravya.4v«ti 11) J ®vyah wipt» 12) J krnnih knryah

-ocr page 179-

III. 10. (IV. 4) 10—11. (5)1 135
ÏÏHHIHrl(^-R\') moll

vyäkhyätataram etat || atra kalpah | éyenam äjyabahis-
pavamänam ar§ä soma dyumattama iti gäyatravär?ähare
punänali soma dhärayeti vaiyaévam ekasyäin va?atkäraiii-
dhanam ekasyäm rauravam ekjisyäm yaudhäjayam ti§r§v
auéanam antyarn ratharntaram ca vämadevyarn ca saptaharn
ca käleyarp ca®) yas te mado vareiiya iti gäyatram vär§ä-
haram saträsähiyain pavasvendram accheti kaéïtaupagave
purojitï vo andhasa iti nänadändhigave sämatrayänäm yat
prathamam kävam antyam yajnäyajmyam agni?tomasäma
dve trivrtï stotre dve dvädaöe dve pancadaée dve ekavimée
dve caturvirnée dve trinave iti || atra sämatrayänäni yat
prathamam ity asya vakyaéc^asyayam abhipräyah || ha ü
3 II as I 3 II phat | 31| has | 3 || präyaccakram iti yonäv ut-
pannam purojitï vo andhasa ity asmiqis trce||

lliti trtïye prapäthake dasamah khandali||

atha pratijnäpürvakani vajrayägani daréayati ||

^ II 1 II

«\'/t«nantaram e^a vaksyamäno vajro vajrasädräyäd vaj-
räkhyo

yäga ucyat« iti ée?ah || etena vajrcna^»/iimm;i bhratr-
vyain «) jighäinsur
yajeta vajrasainghätritmakatväd aynin
vajro yajnah sjiinghätinäin stotriyänäin vajrätmakatvät || tena
^Jretiaiva vajram®) (wnai bhrätrvyäya praJiarati strtyai

®>nisärtluun \') II

ko punah samudäyino vajräh || yatsaniudäyo vajm ity üéaii-
^y^ t^id vivak^ur »hall

^ 2) D liyninam 3) om. 1) 4) D cva

0) J vayam 7) D ®«nrtlil; J liiUlrtliom

-ocr page 180-

136 III. 11. (IV. 5) 2-6

m\' qir^ mm ii ii

asya sarväny avayavarüpäni stoträni pancadaéani |1
tena
sarvo \'py avayavï pancadaso b/iavaiüi ||
kim tata ity aträha ||

n V) w

pancadaéo vai vajra eva aindratvasämyät i| atas tadava-
yaväni stoträny api vajrarüpäni || tena
tarn prasiddham
vajram\'^) himsäsädhanam eväsmai bhrätrvyäya praliarati
strtyaiW

taddharmaviée^am daréayati ||

uktham arhatïty ukthyah | ukthärhah ukthavän ®) hlia-
vatiiy
arthali || kim ca | ^odaéiman bhavatïti ||
tad ubhayam stauti ||

gipfr ^ qte^ cfäSi^ ^

ct^^ ^ ii v) ii

ukthäni paéavo vai paéava eva tatsädhanatvät||?ö</rt^
vajrah §0{][a0imän \') anu^tupsu \') kurvantïti vacanät §odaéinft
sänQ.9tuptve väg vä anu^tub väg vai ®) vajra iti praäaiu-
sanät II 9odaéino vajratvenatena
vajrena vajram asinai
bhrätrvyäya praharati strtyai bhrätrvyapaäünäin ratiifinäiU
paäurQpatvena éruter athavattvät yebiiyo gantavyam ||
tatra .^odadisämnali éakvarï^u gänain darétiyati||

friï ht^hm:") ^ttjfwft ii

1) J cvarnptt® 2) J stotrlyHnl 3) ^ om. F; \\ en % o\'"- \'\'

A) om. J 5) ä, H> om. F 0) I) ukthavll Äravnllty J

"mllnuïtup 8) zo D; J "nu^up vai 0) J vUci 10) D vajmtve
11) G m^Tönn 12) F, L

-ocr page 181-

III. 11. (IV. 5) 7-8 137

täsu ^odcLéisama kuryäd ity arthah ||
tad etat prasamsatiH

m ^ II ö II

maliänämnyo vajrah aindratvasädharmyät sa nah par§ad
ati dvi§a iti lifigäd rak^oghnatvasärayäd
 vajrah

9odaéino vajratvain präg evädaröi || tasmäd vajrenaiva vajram
asmai
bhrätrvyäya praharati strtyai tasyeti \'*) I|
samdamäavaiäe^ikadharmän atidiéati ||

^hhhh^r\'^ui ii t: ii

|?K7Te;/änantaroktena samdaméena iiarat gänam samdamée
ye viée?adharmä vihitäs te \'tra käryä ity arthali || atra
kalpah | pavasvendo vr$ä suto \'paghnan pavate mrdha iti
purastät paryäsasya®) trce uddharati saträsähiyani purojitï
vo andhasa iti nänadam ekasyäip tasyäm evändiugavai;i
éyavaévam ekasyäip sämaikasyäiii trayanäiii yad dvitïyaip
pramanilii§thïyam aupagavani udvainéïyain mahänämnyah
9odaóisama samänam itarat pürvcna sarvah pancadaéah klpto
jyoti^tomah < ääntyarthah ääntyartha iti l| kjpto jyoti^tomah
Säntyartiia ity asyäyam arthah | 8arve?v abiüairayajnc§u
sjiniäptc^v \') abhicärayajnakrtado?j\\ääntyartliani\' prakrti-
l^hatjijyoti?toraah kärya ity arthah ||
lliti trtïye prapäthake ekädaSah khandahH

atha pancaviinäoktabrähmanäbhyäin ®) tmyodaéahain vaié-
^adeväkhyain «ittran.i nirüpyate || Uitrahahkiptiin daréayati ||

1) 0 2) vtin hier iif is A woer in onlo 3) J "dlmi-sjUt

J 1) rttks" 5) j tasya 0) J parynynsyii 7) I) saniHpitcsti
\' \' \' om.
J 0) J paflcadoiloktab\'\'

18

-ocr page 182-

138 III. 12. (IV. 6) 1—3

TRt fl^^trk^^: ^mpft mf^FT^m
II \\ II

atirätrdk caturvim^am caturvimsastomayuktam präya-
niyam aliar
ity ete prathame aham | a6/«}Vf/ädyo vUvajidm\\xi
madhyamo navarätrah | mahävratam atirätra ity ete
antime\'*) ahani iti||

tad etat sattram®) vi^vadevakartrtvena praäamsati ||

f^ TWrmrT (TW JT^^HHI FT

vT^c^-HÜH \') 5Tt ^ ^ m^R^ FTFIT-

II ^^ II

räjnä^) diptena somena grhapatinä saha visve deväh
sattram äsata
|| evam abruvan no \'smäkaiii sarvatra
sarve§v api soma eva räjä vibhaved vi§e§o\'") bhüyäd iti||
ata evani
tasmät somo räjä sarväni noMaträfiy upaiti
präpnoti äpnoty eva || kinica | Aiyasmät-soz/iö retodJiäh
rasätmakatvena lohitädiparinämadvärena reta-ädliäne he-
tuh||asäv api somo grhapatih kin.i äastamity*\')
arthah »3) ||

tadiyam madhyamanavarätram uktam ity anuvadati||

^^J^K HcfFH^\'\') JTWFTM\'") II ^ II

ya etat sattram upeyus te samvaüiarasya prakrtibhüt^isya
sarnvatsarasädhyasya gavämayanasya vikrtitvät |
tmyocla^»\'

1) D, J "rfftram 2) om. J 3) J ata 4) J antinK»

5) J sarvam vUvajidcvak" 0) I), J capr" 7) K »nrr 8) H, ^

rnja 9) akravan no; J brnvanto 10) J "hc 11) I) flpn" ova bi;

J somo hi 12) J ®tvo 13) zo J; I) siastam praiastam ity ftrlluH\'
U) B 15) J

-ocr page 183-

III. 13. (IV. 6) 4—5 139

ham sattram api samvatsaranämnocyate | tasya garbham
madhyamam naväham upayanüi\\\\\\
anüditam artham stauti ||

m^ t crf^T m 5TTÏÏÏÏ: 5TÏÏ!TT-

II Ô (I

naväho vai ayam navarätra eva savivatsarasya sattrasya
pratimä sadréali tatratyänäiii sarveçâm- stomänärn prçthâ-
närri^) cäträtideäato vidyamänatvät|| tathä
nava*) \'prä7iäh^)\\\\
atha naväho navasamkhyäkäh pränäh | sapta éïrçanyâh
pränä®) dväv aväiiceti âruteh | ya etani naväham upeyuh
te nava
pränän avarumViate präpnuvanti ||
prakäräntarena stauti ||

ii h ii

ya etä râtrîh | navarätram ity arthah | upayanti to pra-
Jùvanta/i
putrapauträdiyuktä rotodhänahetusoniagrhapati-
kayägänu?fhänäj
jivä/i Aatavarçalakçanapuruçâyuçaâ ca san-
tah\'") pränätmakanavarätropäyanäj ") Ji/o/i/i pnikääani kïrtim
aânuvato präpnuvanti || phahlntiirasyädhikasySträvidhänäd \'®)
eva phalaiji rätrisattranyäyencty avagantavyam ||
lliti trtïye prapäthake dvâdaéah khandah ||
\' vedärtliasya prakääena tamo härdaip nivärayan |
pumarthäinä caturo deyäd vidyâtïrthamahcôvarah ||
, ^»"\'niadräjädhiräjaparamcävaravaidikamärgapni® caturtho
^"yäyah < 3) (|

^____lliti trtïyah prapäthakah ||

f), J iinutl» 2) J tatra anyllnUip 3) om. J 4) J navamRh
0 "y«\'!» 0) I) -nUtii; J "nnh 7) 0 8) G ntOT

\\L l j "Krliatikay"; J "nn lO) D san>tam H) J "^na

travi»

-ocr page 184-

I yasya nihévasitam veda yo vedebhyo \'khilam jagat |
nirmame tam aham vande vidyatirthamaheévaram • ||
vaisvadevam sattram nirüpayitum ädau tatpra^amsärtham
devädivisayäm äkhyäyikäm äha ||

SWrfrFrTTt ^FP^H FTFT ^ t rNHHHI
UlslNH "^cUTHSIMIHIH FT ilHsd-H f^

"^oIHHsiFT Hrtny^MMI "^olHHsIrl Ff^^f

Fi^g^Tumg^ ffftfiütt

fer^\') n \\ II

prajäpatir vidhätä purä tapo ""iapyata cakära || tasya
tapyamänasya
viéuddhasyedanïm devän srjeyam iti mano
buddhih präjäyata || tatas ta ime prasiddhä indrädayo
deväs \\je,näsrjyanta || katham | divä ahani devän naktam
rätrau asurän \\ yad yato divä devän a^rjata prajäpatih tad
devänäm devatvam
iti tegäm tad\') äptimattvam\')
yato
asüryam | na vidyate süryo yasmin ®) tad asüryain
naktam kähldhvanor atyantasainyoga iti yän asrjatety anu-
9angah |
tat {Qwäsuränäm asuratvam karmani prakä^arähi-
tyam ||
yad yatah | pä päna iti tatah pïyanta iti kartari
kvip I te?5in bhävah
pltatvam kavyasyümrtiisya pïtatvaip
tat tena pitrnäm pilrtvamW
santv ctadréfi deväh|| kim tata ity aträha||

1) om. J 2) L 3) G Ori^ oWtt 4) J aj®

indrttdi 0) D, J Ujvrt» 7) 1) taddlmalam 8) J yaltasnim
0) D pl 10) J dcéfih

-ocr page 185-

IV. (V.) 3. 6—4.2 141

% ^öTsf^FfTWTtmi Hf/iHHI-
^^ ^ vTsTFTrT \'fffel^F^it ^tTlH FH
fft^ftqr\') hf/ihhhk ^ vtsTRH")

rTT^^") H\'^HklHK^ ^sTFTrT

HUIHHHi ^OTTrT H^Wf:
H^mirl\') II II

tatas te devä agnihoträt ®) svargam kämayamäuäh santah
tapa/i atapyanta\') || te^äin tapyamäiiäiiam tebhyas tapya-
oaänebhyah
prildvy antarik^am dyaur iti lokatrayätmako
Taso "jäyata || tatsärabhütäli prthivyädayo lokä api abhyatapan
rgvedädin uddiäya tapaö cakruh || tebhyas tapyamänebhya
rgvedätmako
raso ^jäyata || katliam ] prthivyä rgvedo rasali
saniajani II evam uttaraträpi || te rgvedädayah
ahliyatapanW
tebliyo gärhapatyätmako raao ^jäyata || katham | rijvedäd
ü^\'rliapatyo
raso \'jäyata || samänam anyat || gärliapatyädayo
pi
abhyatapan || tebhyas tapyamänebhyah aaha^raHr^ä ®)
^pfirinütamürdhä
nahasräk^ah asainkliyät^inayanah sahasrapät
\'^pariniitapädah puni^o raso ^lyataWosam cjiturtharasätma-
kntvät praäjistatamo\'") \'yain puru?a ity arthah ||
^kvutv evam II t4itnli kim ity atriiha||

^^ 2) to G; «Ifl andere miw. nr 3) i i om. K

g G; alle hss. 5) K n^L Ü) I) «^tril 7) J >tft

lli/l" ^ ^^^ ^ prniiftKtnh Uito 11) 0 tr

\' •lecft een hicuno van "f^tg »<>t J "fn^agoTa"

-ocr page 186-

142 IV. (V.) 1. 3—6

Hjrmftl\') ^ ^ ipt: ^HIM^df^\')

^ ^s^fi ^ hihihih n ^ ii

tatas te devaJi prajäpativi sra^täram upädhävan upetya
ca
vedaéarirair rgvedädyätmakair gärhapatyädibhir yad
amrtaêariram utpannam tad idajii mrtyor na samäpsyata
sainäptim na präpnotiti || ztóabdas tv etävaddyotanär-
thah ") II sa purusah
konämakoh khalv äseiy evam prajäpatim
abruvan | antima zVikäro devänäm prasnaparisamäptidyota-
närthah ||

prajäpatir uttaram äha||

ïï trh ii ö ii

sa tair evam pr?tali prajäpatir uväca \\ yajno näma agni-
hotrayajnonämägnihotram \') eva so \'yaip purugas tato
"nyat kim ein nästlti | tad idam vidhitsati ||

agnihotram sadyoyajnasamsthätvena ®) praäarnsati ||

FMf gOTH: W^ qiTT^FTmf^ Wf ^ STT

o

^ qïï:®) H^^rmH\'") ii n\'

te^äm upasannänäin devänäm arthe prajäpatih sadyo
yajnasavisthäm upaiti
sadyahsamäpyamänayajnätmakägniho-
trani\'2) präpnotity arthah || ata eva \'gnihotrarüpo
sanistliäm^^) samäptimupaiti präpnotUill
atra dlk§amyäduikarlavyatäyä abhävät katham asya yaj-

natvam ity öóankya prasiddhajyoti^tomädiyajnasädräyaaid-

dhyartham atiüpi dlk^aiüyäditikartavyatäin sainpädayati II

cnj^H ÏÏT ^Nrrrfkr tru^mnffi

1) G "rpiwf^ 2) G 5JT 3) G ^ 4) K

G "cCTiT^ 5) I) priipno itltié^; J prnpnotllié" 0) I) cUlviiduJy"
7) J agnihotrani yajßllnllm agnihotram yajfSa 8) I) "samsthÄtmatvc^
9) alleen G de andere
Iish. geen visarjanïya 10). G ^jJlTUTm

H) J devilrthc 12) J "yajftakilgnihotm 13) J ynjfti»

i4) J "ppim 15) I), J \'■yndi itik"

i

-ocr page 187-

IV. (V.) 3. 6—4.2 143

^IC^CIHIM ^ ÏÏT WIMUIIMI iïrïïmt
FTT II ^ II

yadgärhapatyam agnim praduhkaroti agnihoträrtham
prädur bhävayati
sä dik^anlyä dïk§anïy5khye§tili upakära-
tvasämyät ||
yat samidho "hhyädadhate 3) samidädhänam
kurvantïti yat tat
upasadah upasadäkhyo honiah |1

athägnihotre utpütäjyaskandane prayaécittam daréayati ||

rmi WNlillri: II ü II

atha yasyäjyam utpUtam skandati sä vai skannä nämä-
hutis
tayä yajamänah pramäyur bhavati maranaéïlo
bhavatïty arthah || tasniin nimitte®)
varo deyah gorüpäni
dak^inäni dadyäd ity arthah ||
saiva dak^inä /rM^«skandasya\')
präyaicittir iti pratyaväyapariliärärthani kannety ähur brah-
^nvädinah ||
anutpütäjyaskandanapräya0cittani äha ||

^Hfrirfi ^ m^Fv^ f^ cFTFPkn m

-S O

m UNRifri: II t: ||

^dia yasya yajamänasya sainbandhy äjyam anutpüiam
^tpavanarahitain skandati pätram a.\'iäv askannä nämäskan-
^rüpa
H) ïijyahutihW tatas tayaiväluityä yajamänasya
^ittam »•\'«) pramäyur
/»/wm/t || tannimittani nänävidhani

O prïiduh 2) I) "kflmkrttv\' 3) J Mliano

\\ ^^ onduidclik 0) J "tUi

^ luiusnuij® 0) tl ^ 10) J ftuubhntuiu

Min "\'^"»isli\' 12) J tena r4llu»tyll 13) J vilti\\ni U) i)
""pumirv»

-ocr page 188-

144 IV. (V.) 1. 3—6

dravyam deyam |I saiva to^^änutpütaskandasya prayaécii-
tir
iti II

agnihotre savanatrayam sampadayati||

qi^T^Ti^ FTOTrlJH^") M^kiUllJi

rlrlrilMH^HH 11 ^ II

C. -N

garhapatye \'gnau juhoti\'^) yad tad eva prätahavanam
präthamyasämyät II evam anyad api||

M-HlsfMH ^ mjm^\' II \\o\\\\

tg

atraivodayanïyadisampattim daréayati ||

II n II

annadihavïm^i annä dadäti yat tenodayaniyasya tada-
khyasya karmana
udavasäniyasya ca samaptyai krtaiii
bhavatïty arthah ||

agnihotra cva manthane anutpäde vikalpena prayaécittaiu
daréayati ||

m MWliïlHivJHkri ^ sIHrll^iTTsVdlRHH^-
g^W^^TÏÏM ^
^ cTT

atJia punar y(L<iya \'") yajamänasya agnir inathyamüno
jäyeta
tarhi anyam fihrtya laukikam agnim anïya
ininn avakaée ähavaniyägnau vyährtibhir jl iauki\'

kägner apy abhäve brähniananya Jmte juhuyat || evam any^^

1) J lasytt anutp"; D •skannasya; J sknnna 2) K, f, \' \\

3) 1 I om. J 4) I), J juhotiti 5) D prniiamyaH*; J prilittiiv^^
G) J tatr» 7) G 8) J adannJt; D adanH ^^

"RirzrferTcrm 10) D, J yajfiasya

-ocr page 189-

IV. (V.) 1.13—15 145

api vyäkhyeyam || tathä cäävaläyanah | agnihotrakäle \'gnäv
ajäyamäne anyam äniya juhuyät pürväläbha uttarottaram
brähmanapänyajakarnadarbhastambäpsu ityädi ||

agnihotre svayamkrtahomastutyarthamgaunakartrpu-
rahsaram uttarottaräkhyän kartrn daréayati ||

ßM: ZiïFT^rnfkTl^:^^^rÜ ^J m-

^rllilHI^^^dlrH^ril II ^^ II

anyaih gi§yädivyatiriktaihéatahutan^) éataéo®) hutän
krtän
homän apek?ya\') éi^yahutah^) éi§yena krta®) eko
homo vara utkr§teh || evam anyad") api vyäkhyeyam ||
nanv evani kim tata ity äha||

II II

yata evam ätmakrtahomah praSastah tasmät svayam hotä
devänäm ähvatä svayam eva dohliy agnihoträrthain payaso \'2)
dogdhä ca
svayam cva yajamänah svayam c^äynihotram
upati^iheta ||
tatra dak^inäni \'3) daréayaty agnihotre ||

II VI II

haumyaée^am liutäva^i§tom\' havir eva dak^inä nänyad ity
J^rthahli

yathoktam agnihotram praóainsati ||

1) j svayanihom" 2) G 5irt 3nT3tm^°) Jo nndcrc mss.: "^fTTT^
3) G to ^ 4) »0 0; (lo ovcrigo mss. als by 2)

liiorvoor in J Aata anyaih 0) J ilaUihutttc ch» 7) J "uy«

J) Äisynh «ktnh; J Ai^ya ukta 0) I) krUln imlrah ptitrililrtlmn

J lioma; Ü hönll \' 11) J anyttny 12) J payasHip 13) 1) ^nn
om. J

19

-ocr page 190-

146 IV. (V.) 1. 3—6

m^ STT ^FIFT q^mHPTFï^ mj^ ^ ^

ïsr^Friïï^^ "â^tH II u II

y a evoktarïtyâ vidvân jänann agnihotram juhoti etasya
sarvair yajnakratubhir
agnistomädibhir eve^tßm bhavati
Sarve \'pi kratavali krtä bhavantïty arthah |1
iti caturthe prapäthake prathamah khan(lah||

yad uktam agnihotramätrenaiva sarvakratubhir içtam
bhavati tad etad äkhyäyikayopapädayati ||

rnrRm^ swrirmT ^ur/iniHi^qijcj-

MofT ^FRtT

Pïï^ mm \'T ^ fejrm^ g^m n 11l

yatah purâ prajâpati/i khalv etat prasiddhain sahasrcLsam-
vaLmram
\') | samvatsaraéabdo dinaparah âatâyuh puruça
iti éruteh sahasrasanwatsarani jïvituni manuçyasya kasyäpy
abhäväd gandharvâdïnârn saliasrasainvatsarajïvane \'pi teçâin
atyupasainhäräsäraarthyän nädhikärah na ca yo mäsah sa
sainvatsara iti darôanât sarnvatsaniôabdo mäsapara iti éaù-
kanïyani taträj)y ädhänäd ürdhvain sahasramäsain jivanä-
sainbhavän näpi sainvatsarapratimä vai dvädaöa rätraya
iti prayogäd dvädaöarätraparatä sainvatsaraôabdasyeti âan-

1) J "kratur 2) om. J 3) J "yopüdaya" 4) om. -E .5) O
; J "îîV C) liior begint, zonder aanduiding, IV. 3 in K

7) J r.ih * 8) I) "hîlrndyosâm®; J "httrilyiîsnm® Ü) J saliainnjlv"

-ocr page 191-

IV. (V.) 3. 6—4.2 147

kanîyam pratimävisesanatvenaivätra samvatsaraéabdasya
prayogäc caturdvâdaéarâtrisu prayogâd iti | atah sahas-
radivasasadhyam
sattram a^rjatety arthah || srstvâ ca praja-
patis
te^âm upasannänäni devänäm arthe sahasrasamvatsa-
rasâdhye sattre
gavämayanam avärundhat nyarautsït || tac
ca
gavämayanam 3) dvâdaéâlie dvâdaéâhasâdhye \'värundhad •*)
ity anuçangah || evam anyad api vyäkhyeyam || tasmäd
agni-
hotre
sarvasyäpy avarodhäd agnihotramätrena sarvair yajna-
kratuhhir i^fam bhavatiti
siddham ity arthah ||
lliti caturthe prapäthake dvitïyah khandah||

athedânïm audumbarï saviâeça nirupyate || tata audimi-
baryä ") ucchrayanani vidhätuin praâainsati ||

CTÏÏFTÎFI^ÏÏ
^rïïïï^fTsTFT\') Il \\ Il

purä®) prajâpatir devebhyah svïyebhyah asii^iramüläm
acchidramühlm ®) agranthim granthinihitäni prthubudhnâm
sthülamüläm ekajâm anekaéâkhârahitâm audumbarim uc-
chrayatiWata
etädräaudumbaryä ucchrayanani\'") praâastam
ity arthah II

kiyat parimänam audumbaryä ity aträha ")||

MirlHMHIr-Jl^^MO") lÙ II

andumban yajamäna^m\\m\\\\Ä\\ hhavatiiy arthah || tathä ca
Srutyantarani | yajamänena sammittiudumbarï bhavatïti ||
yadi kubjädayo yajamänäs tathä katham ity ä0aiikyäha||

1) J saftkiinlytiyam 2) 1) »gnn tudv" 3) 1) gavHin anaiu

I) vnsamdliad 5) J vi<5e?o 0) J "yncclir\'\' 7) J W®

om. I) D) J acliiiinam® . 10) 1) ucchranain II) 1) tllia
12) J

-ocr page 192-

148 IV. (V.) 1. 3—6

m ^\'ssjcIlHHI M-riHHI ^Ç^mt^^T^î
fg: (I ^ Il

hibjâ väTnanä hrasvaé ca bhaveyus tarhy ürdhvabahavak
syuh II tair ürdhvabähubhir audumbarïm sammâya^) ta-
syâh
pracchedanam kuryät ||

praénapûrvakam audumbaryâ viéesena chadanasamkhyä-
viéesam"^) daréayati ||

gç^ ^-lî^lHHX II Ô II

audumbart katicchadanä bhavatïty arthah || athottarain
agni^tomasädyahkre^u yajfieçu audumbarï navacchadanä
bhavatîti II mz^yctô^owzâkhyeçu yajùeçv audumbaryâé chada-
näny
ekâdaéa kuryät || evam anyad api vyäkhyeyam ||
idânïm audumbaryucchrayanani vidhatte ||

Il »I II

yah pumän evam audumbarîdharmân veda viditvâ ca
yathoktam
audumbarim yadocchrayati^°) indâ apacîtim pujâm
äpnotiW

atha yathoktaudumbaryucchrayanasyâpacitisâdhanatâm
äkhyäyikayopapädayati ||

1) om. F, G 2) I), J ®l)arl 3) J satpmHyato \'sy^l\'

4) D, J chca»; J •danc«an>« 5) J A °irrT3T® 0) J

7) J "rnijVj-® 8) D »fiJldyaskcçu ; J «sndhyah | kesvcçu - 0) J

"d^j^RÂm" ; F (zo ook prima m. in L); 11 ^0) D.

J yadauclirayati il) J voktamaudumbar>\'oclir*

-ocr page 193-

IV. (V.) 3. 6—4.2 149

ii ^ ii

pürvam prajäpatir apacitivi präpnavänlty \'*) dkämayata ||
kim ca | udumbara ürh taddhetutväd ürg annavi annam
ca säma || yatali sämännätmakam tasmät sämagebhyah ]
säma gäyantiti sämagäh | tebhyali apacitim pujäin kara-
väniti
ahani prajäpatili karaväniti sambandhah || ato yah
pumän evam yathoktalak§anäm audumbarim krtvocchra-
yati
so \'pacitim eväpnotity eveti|l
lliti caturthe prapäthake trtTyah khandah||

atha saviäe§ani yupani nirüpayitum\') upakraraato®)||

II II

sak^ra/n k^iravrk^aprakrtikani müle sthälam välägmm
fök^nulgraiu madhye cänurupam^^) yüpam karoti k\\iryM
arthah |j
tftt\'3) pni^ainsatill

^TO smt^

ii ii

^^^^^\' \' Ohl. J 2) 10 (1; tlo undpm mw. "mfüT 3) 0

^^ ^ »nmntinnkftm; I) sninUnitmirnnkni« 0) J
Ij. " niropitum 8) I) ®krnmo 0) J ai 10) J omi®

12) 1) taip 13) C W -14) i • oni. K

-ocr page 194-

150 IV. (V.) 1. 3—6

yüpo vajra eva || tathä ca taittirïyakam | indro vrträya
vajram^) präharat sa tredhä vyabhajat sphyastrtïyam
rathas trtïyam yûpas trtïyam iti ||
asmai \')
yajamänärtharn vajrenaiva bhrätrvyani yajnavighnakärinani
räksasam
praharati^)\\\\
yûpasyâçtâérikaranam vidhatte j|

^T^ n II

tasya yüpasya ûfç/asamkhyakâ aérih karoti kuryäd iti
diksu catasro vidiksu catasra iti||
tat praéamsati II

^ f^\'"\') crf^lTÇWPTFr: m

^iïfrîFT II Ô\'«) II

tatliä sati | ürdhvädhah | saha digbhyäin daêa diéah pari\'
grhïtavân bhavati || ataé ca yüpe yûpaviçaye ubhayatah
dvayoh pârévayoh rfve päiikte dve paücasainkhye karoti
krtavän bhavati | pancapadä\'®) panktir iti sainkhyäsämyät||
vikalpena dharmäntanun daréayati ||

cn- II \'i\'") II

pancadaèaratnini vä \' ó-a/>/crf/(waratnin.i vä 6\'/:ai;/wifl//ratniip
vä • yüpain kuryät ||
yüpasya kämyäni prakrtidravyänidaréayati ||

rTFTTTT Tfe^FTTTFr ^îîNmWT^\'

o ^

1) I), J indro vai 2) J vaprJlya om. I) 4) D, J

5) otn. I), J ()) I), J yöpasthnnlyam 7) I), J yasrnai \'J

pratih» 9) J mn: ^m: 10) Ô en M om. F 11) J
12) I) vidicukKU 13) K U) alle mss. qm^

pjificadiuLi 10) J vikalpamna 17) zo G; J "frr^^» «\'c

18) . 1 on«. J 19) J »krtadr« 20) G ^ ^

mss.

-ocr page 195-

IV. (V.) 3. 6—4.2 151

^ C, O

qfNr ^ TO^rPTO" II ^ II

O

pu^tikümasya jMteiaprakrtim yüpam kuryät H evam anyad
api
yo^yumWyajniyam yajnärham yat kivi ca vaikankatädi-
kan,i vrk^ajätam asti tatprakrtikam yüpam
paéukaniasya
kuryät 1|

pälääe§v eva vaijanlyän pratijnäpurahsaram daréayati |1

FFT C^SHIMI mm ïTJrft 5TTÏÏTFft\') S?ITcrrr:

O

Jfe: JTS^: gfir^\') ^ÏÏT^

^T^TITTFTT: II ö II

iatraivoL varjaniyüh \\ gaduh grantliiyuktali vrauilah
pärävädikrtavranopetal.i vyavrttah viruddiiävartah \') a[)ra-
dük^inävarta ity arthah |
kutjiih mundah kutilo yïxkuhjah
kubjo vakrägrali éülah tik^nägrah dagdho davägninä éoeiitah
^i^ko nïrasah sw^irah sacchidrah ijhumdagdluth krmyädi-
^Wk^ita 0) etc\'0)
pratijimpürvakam upädcyän daréayati |)

II t: U

varjanïyananüimin pvaéastd ucyanta iti Ae?jih || «f«/-
^^\'Urtdh prachik^inävartä anupurvasamä anupiirvyena
^miié ca pahléadayahiJnusaalä upädeyä ity arthaii||
yüp\'wyuéridcvatnii sjipratijnain daréayati ||

Ï^Wfl^FTT^:\'") ^WUilMi

^ \') 10 G, C; nn.lcro ihm. 2) om. E 3) ko J; «lo

^\'"J\'re ,nss. 4) J tiilni J vniniliih 0) J piuiivR.Iikiit®

J J kpjyjl\'li*; I) krimyn.li* 10) J .<ki»

U) J |.nmh I 15) (1, (1

-ocr page 196-

152 IV. (V.) 4.10—5.1

gflrw^\') ^ 3fr{nTf m Nf^i^iHi-

hmiätopt^) ii ^ ii

atha yüpasyöhridaivatüny ucyanta iti éesah || pürväyäm
aérav agnir devatä || anyat samänam \\\\yä vidiéah santi tä
vidiéas te prasiddhä
adityü^Ayo yathäsamkhyam adhiti-
sthanti ||
aparäjitä \\ yasyäm diéi devä asuraih paräjitä
näbhavan
säparäjitä adharä dig ity arthah | pitrbhya^)
ürdhväyäm ca
diéi sädhyäs ti§thanti |1 taddevatyebhyah jj
yathoktam yüpam praéarnsati I|

Hcf\'^ojrtn t wft wt\') t sr^t

x\'^iihmh\'dh ii \\o ii

atah sarvadevatya eva yUpah || kim ca | yüpa anekä0ri-
tatväd
bahurUpa eva san vajnbhutvä \\ vajrätmakatvam prati-
padyate |
devän ®) upati^tJiate ||
prakäräntarena yupam eva praéarnsati ||

^ rpïïïïft mm ii n ii

präptayüpäs te deväh prajäpatim upädhävan upctyo
caitcna labdhänujnäh santo
yüpena vajrätmakcna tcna
räk§asän
praharanti^^) ärodhayanti ävnivantyeva Utha
äyodhayanti taih saha yuddhani kurvanti || tat tena yüpas^^
yüpatvam ||

tatraiva dharmäntarani vidhatte ||

HHH^M^ m^ f^r^ II It? II

i) 0 2) 0 3) 1). J «^J

4) J 5) J «dpi 6) om. J 7) om. E, 0, J \' j^»

®faTm 0) D. J tc (loviln 10) I) ca vajr" 11) •• \'

12) J ilvrnanty

-ocr page 197-

IV. (V.) 4.13—15 153

tasya mülam satvacam flrmfn/pramänam niklianet||
piträdisambandhena yüpam punali stauti ||

FrfFTFmrf H-HH^^IUli

^fT^i[wnw[ iTiNiNcHWHlHi iji-

HIMIHßS^^i®) "^clHIH n II

tasya yüpasya yan naikliänyani yan nikhanasambandlii
sthänain
tat pitrnäm ®) äärayam | yad ürdhvam sthänam
tan manu^yänäni || raianäyä yüpe baddhäyä ®) darbha-
mayyä\'®) rajjvä
adho^^) yat^^) sthänam tad o^adhivanas-
patinäm
adhi§thätrdevatänäm ity arthah | ra&anäyä ür-
dhvam yat
sthänam tad viéve§3m devänäm ä^rayam ity
arthah ||

dharmäntaräni daréayati ||

n II

yüpam äpiävayaniy abhi^iüceyuh | tathä alamkw^anti |
kiiii ca I ahatena vasanena Sfs&ixQ\\\\äcchädayanti äcchäda-
yeyuh II

yathoktam äplavanädikain praéanisati ||

rVf^mmj^^\'\') II Vi II

tad etad äplavanani\'®) gandharvänäm apsarasäm cärthc
krtani bliavatïty arthah ||

tadïyain ca^älan.i tadürdhvapradcéani cendrädisaiiibandhona
praéainsati II

1) J nikhanii 2) E, F, J, I. o^rn^t 3) J 4) *o G;

\'\'llo ftndcro mw. ®U 5) ^WOTO om. 0 0) I) rfatrnnllin «lir*
J nrddhoin 8) J daii® «) J baddhUpn 10) J dabluiin
«natiiyn 11) j uyai n) D, J "ya 13) A, 0

^^ «ec, m. in L; pr.ni.mrrn"; U, 0, J "jRrtffT 14) D ®na chnd"
ttUo mss. rt TTV® 10) J nplavan»

80

-ocr page 198-

154 IV. (V.) 4.10—5.1

iïMMWI^HHN ^
HrHNIHÏ l^PT II U II

tasya yac ca^âlain tad indrasya sambandhi || ca^ä/äWfj^or-
dhvajii yad aiigulamätrain häryam tat sädhyänäm devänäm
sambandhi |I

praéamsan dharmäntaram vidhatte ||

tam yüpam präcm diéam prati ■namati saranamayed ity
arthah ||
etad vai etad eva prâcîsaiimamanam vi^nor devasya
paramam^) utkrçtein sthänam||

punar yüpam tadïyaéarîrâder rtvädyätmakatvopavarna-
nena praéamsati ||

îiï^^^ Hc|rfl(l % mm

m^ ^ n-HHW ^ inr n

tasya yüpasya èarlram vasantädi rtavah \\ éirah samvat-
Sarah | rüpäni vedäh || ya evam veda samvatsare eva
pratiti^Ûiati
dirghäyur bhavatïty arthah ||
||iti caturthe prapäthake caturthah khandahll

atha saviéeçâin saindhyäm praöainsäpürvakam akliyäyi-
kayä nirüpayituin brahmavädinäm praénain tävad upa-
sthäpayati ||

çmg^ ^iHiryirikriyrj ^ ^ HV-TT ^
ê^ïïFTT: ^iïïïïï: ^ HyTTOT II \\ ^

1) F crahlK.; G n^y^L 2) G rrrrm® 3) J param ^^
"varncna 5) D evam yo

-ocr page 199-

IV. (V.) 3. 6—4.2 155

arthas tv atirohita eva||
uttaram vak turn upakramate ^ ||

ii ii

purä devââ câsurâé cäspardhanta\\\\\\^ii^ te devaih saha
spardhamänä
asurä dänavä ädityam abhilakçya yoddhum
abhyadravan || tadânïm sa âdiiyas tebhyo \'surebhyo ^bibliet ||
atas ^(Mj^ädityasya hrdayam kürinarüpena saipkucyä<fc?//ta< ||
tatah kim ity aträha (|

Msll^HHqi^NrlW ^ sl N rlâ Nsl H g

^F^Txrft ^w\\^wl ii ^ ii

sa bhïta ädityah lyrajrqmtim upädliävat\\\\ tasya saippräp-
tasyüdityasyärkasya rak?aiiäya
prajäpatir etad vakçyamâ-
Çaip
bhe^ajam pratîkâmm apaéyat | rtain anrtavarjanaip
satyam yathârthabhâçanani ®) brahina rgvcdâdikarma omkä-
praiiavani iripadäin pâdatrayavatïiu gâyatnm ccti |
kiip ca I yatlioktasya bhe^wjasya
brahmano mukham pradhä-
"am ity
apaéyatW
«stv \') evam || kiqi taUi ity aträha ||

^^ \\m\\rk\\\\ v^PTT:") HT H^ïï

^■^TPrT:\'") wm MrHIMHIHln: Fhmg^ FPÏÏ

^ \'kmnio 2) F fiTT^ J 3) O ^rm 4) J

^\'J\'^Ipan« prJlplnvnn ity nsyarkosya 5) J "ja 0) l) yatliHrhabh®
> J alastv 8) O OT 0) • 1 om. F

-ocr page 200-

156 IV.(V.)5.4

mm\') ^ ftf f^^^)

cldlH^IH FFT\') FHt

^ ^ ^ ^rHFT\') qim^) wrgqTH FPTT

n ^ II

yasmäd evam tasmät | öräÄmawflöabdah k?atriyavai^ya-
yor apy upalak?anam tayor api taträdhikärän mukhatväc
ca I
ahoräirasya samyoge ahorätrayoli saipdhau bhavya-
samdhyäm
wpäsie || sajyotm naäyadavasthäpannena pür-
vajyoti§ä sahitena kälena
ä jyoti§o dar^anäd ägämino jyoti§o
daräanaparyantam antaräle\') yah kälah
sa asya samdhyo-
päsanasya
kälah || sä samdhyä || tad eva samdhyäyäh sandhyä-
iyam II kim c?i.\\säyam ämm upavi§tah samdhyäm upäste
tayä
samdhyayä virasthänam balavatsthänam ®) jayati präp-
noti II
atha punah samdhyäkäle apa udakäni yat prayuhkte
ürdhvain vik§ipati ®) tatra ürdhvam vipru^o bindavo
vajribhavantiWvajrihhütvä tä vipru^o asurän pratiyoddhuni
ägatän
apäghnanti^^)\\\\tato devä vijayino abhavann asuräs
tu paräbhavanti paräbhütä abhavan || kiin ca | ya evavi
uktaprakärena veda asya veditur bhrätrvya/i äatrur äimaiiä
svenaiva paräbhavati\\\\ tathä ] säyam ca präta& ca samdhyäf}
yad upäste tayä
dvividhasanidhyägatasya virasthänan}
samtatam sarvadä avicchinnam bhavati yo ^py evam ved^
tasyäpi yathoktain phalain bhavatity arthah || tathä ca tait-
tiriyakä\'^) ämananti | tasmäd utti^thantam\'®) ha\'®) vä\'®) t""\'

l)L°fmi27l: 2) G fOT^ 3) om. C ^

5) D tasmäd 6) D bhavffsam«\'; J bhavatsaT\'

7) J »lo 8) twee maal in I) 9) D vikpti 10) J

11) J apathnanti 12) J ®bhntvaui 13) J tathtt 14) D
15) D "^thanti 16) D, J ahni

-ocr page 201-

IV.(V.)6.1—2 157

raksämsy âdityam yodhayanti yâvad astam anvagât
tâni^) ha 3) vâ^) etâni raksâmsi\'*) gäyatriyäbhimantrite-
nâmbhasâ éâmyanti tad u ha vä ete brahraavâdinah
pûrvâbhimukhâh samdhyäyäm gäyatriyäbhimantritä apa
ürdhvam vikçipanti tä etä äpo vajribhütvä täni rakçârnsi
mandehärune dvïpe®) prakçipantïtyâdi ||
lliti caturthe prapäthake paûcamah khandah||

atha candrasya kçayavrddhï nirupayitum pratijämte ||

TdMcjf^HcltH «)

^frqrr ^mm ^ H^^^q^^H^^-iiwih: M ^ ii

atheû väkyopakrame I| e$ä vakçyamânâ candramasah sain-
bandhini
k^ai/avrddhih | yady api dvivacanena bhavitavyani
tathäpi bähulakäd ekavacanam | tasya vivaranam | yasminn
6va käle
candramäh k^lyate kaläbhir yathä kaläbhir äpyä-
ynte^^) ca tad
vayam anuvyäkhynsyämo *nuvarnayäma iti|
tatra prathamain tasya prakärain daréayati 1|

iftfir mnium^MIM?!") crfeft

q\'R ^Rftf^ FT ^[cTT f^ôq^T QT-
^^^rft^ïïT qr^ ^ ferPT qp^^ ^J^ H^TTf^

1) I), J yo Mhiimanti 2) J "gnirnni 3) J dmvn 4) hicr-
•»chtcr in i), j g^y^t 5j oni. I) fi) P, J snndehJlniniiddhi

j\'^tlyanlity ndi 7) J lîW 8) J "q^rafTT 0) J bh.ivati
) I) Bpyau; 11) K, L gsr® 12) J U») on». E

-ocr page 202-

158 IV. (V.) 1. 3—6

FT ^feïï TOïïT ^hciwhIM O Tw^

^T^mn^^crmfrFT "^CTT
FHT^
^ yHMgqii^HiH cdiN^iri HP^^HIH

^ FH«^ (rf^ r|(^HIcilWIMI ïRNIWIr-i\')

rlhif^hicllwimi mm ii ^ ii

ye eva deväh pürvapak^e éuklapak§e dik^ante ®) soma-
pänäya dlk§äm kurvanti
te dik§itä devä aparapak^e kr^na-
pak§e
 bhak^ayanti\\\\\\iQXhd.va. \\ tatra somapänavi§aye

imäni vak§yamänäni päträni upadhiyante || te?äni eva pradar-
éanam |
prthiviXckam ekain \') pätram a7iter/X;^alokam
ekam\') pätram
dyauh dyulokam ekam pätram ï/i H taträJi-
tyäh ädityäkliyä devä divyena dyulokena \') pütrena ptratha-
mam
tredhä vibhäge ädyabhägätmakam^?a;7cflX\'a/awi | panca
kalä yasya tani somam |
pancamim \\ atyantosaniyoge dvitiyä |
pratipadärabhya pancamïparyantam iAaX-^ayan/ipratidivasam
ekaikäin ®) kaläin pibantïty arthah || tatas
te dlk^itä nidrä-
khyä devä antarik^ena antarik^alokätmakena ") pätrena
dvitiyam pancakalam daéamim
^a^thïm ärabhya daéamï-
paryantam
bhaksayanti || tatas te dlk^itä vasavo vasväkhyä
deväh
prthivyä pätreiia triiyam trtiyabhägätmakani jyanca-
kalam somam
pawca^/oiiparyanUini pürvavad bliakfjayantiW
tataö candramasah ^odaéy ekä kalüvaéi^yate atah yataé
candramah ^o^a^ayta/änantarain so \'vaói^taikakalo somah

1) G 2) q^TtCT Olli. C 3) om. G 4) G

5) .1 ïmöfT® 0) J (Ilksyantc 7) om. J 8) I) antariksaiii

9) D evaikam 10) I), J °ksc 11) I), J »katvcna 12) J »vynh

-ocr page 203-

IV.(V.)6.3 159

o^adhyädm praviéati\\\\iai\\\\ö. ca sati indrajye^ßäJp indrapra-
mukhäli
somapüé casomapaé ca sarve deväs somani
abhilaksya täm tadréam somavatïm rätrim vasante || tatra
drstäntah
yatheiy ädi || ijathü vrddhavi jaraya pralayam
naéam upagacchamänain upagacchantaiii vyädhigatam rogi-
nam
ptitaram pitämaham pi\'ap{tä7naha7u väbhilaksya
§yati na vei\\ samdihänäh puträdayas täm rätriin vasante
tadvad ity arthah ||
tat tena devänäni sahaväsanimittena
amäväsyäyä 6) ar7iäväsyätva7n | amä^abdah sahärthe sani-
vasanty®) asyäm iti vyutpatter®) ity arthah I| yasmäd evam
tasmäd eva khalu a7näväsyäyä7ii na kiin cid apy adhye-
tavya77i bhavati
adhyetavyavarnätmakasya vedäder agnï-
?omätmakatvät tatra somasyädar^anäd ity arthah ||

atha tasya vrddhiprakärani pratijnäpürvakani daréayati ||

m FT^km^ïï^ sRFTFFm Tft^

WTWÏ^Fm ÏÏH^ FTFïïf-

ï^MPT HTHl^^TFm II ^ II

atha k^ayadaréanananüirain sa7)7bhara7Hi7ii candraniasali
kaläbhih po5anam ucyata ity ée?ah || katham | yatra candra-
kalä pürvam anupnivi§tä täbhya
o^adhibhyo va7iuspati\'
bhya/i \\ apu^päphalavanto vanaspaUiyah | tebhyaó ca yobhyas
Ca paéubhyaé cädityäc ca b/\'ahimuiaê ca
| brahma
nianträtmako vedah | tasmäd b7ulh77ui77üé ca sveto?itani
ciuidramasani ")
su77i7iaya7ite samyaü nayanti || yasmäd evani
taamät sä/7mäijijasya sainnayanasanibandliinaé candramasjih
^ä77mäyyatva7ii yathä ebliya paéubhya ^ o?adibhyah sjun-

1) om. J 2) J vnh 3) J somii ni laksfyii 4) J viiti

salia om. D 0) I), J "vltsynh 7) in J nclitcr sahJlrtlic

liiervoor in 1) nmH salift 0) D cyutp\' 10) J nmlïvas®

11) D, J "vyasya varn\' 12) J ®iit?i 13) om. G; J

14) J cilndrah k® 15) om. J; in I) na tasmltd brllhmanJli 10) zo
J 8vetosito?itain 17) J candnuna; I) ccndrama 18) om. D

-ocr page 204-

160 IV. (V.) 1. 3—6

nlya svätmani samnayanäd dadhipayasoh sämnäyyatvam||tath5
ca taittinyä ämananti | etad asmai samnayateti tat
paäava osadhibhyo Mhy ätmant samanayan tat pratyaduhan
yat samanayan tat sämnäyyasya sämnäyyatvam iti || evam
aträpTty arthah ||

athedänlm anumatyädipatitvena candramasam praöainsati |

% ^ ?TT ^ qluiHIHl HljHH-
Tßr^T ^ ^ ?TT f^\'lHMIWI HT f^fkiFn
?ftfrfT HT
 \'S^TWq^ ^ FTT^-

HHc^KM II Ö II

candramä vai dliätä patir anumatyädlnäm retasa ädhätr-
tvät II anumatyädlnäm svarüpapradaräanam |
yä pürvä
caturdaäividdhä paurnamäsl sänuniatir ity ucyate | yot-
iarä^)
sampürnacandropetä sä räkä | yä ^^^rvädr^tacandrö-
mäväsyä sä sinlvälity abhidhlyate | yottarä na?tendukaläma-
väsyä
sä kuhür ity ucyate ||etää candramasojäyä ity arthah II
ato\')
yah pumän buddhim anu tain candran,i pa^ya^^
anyam na paAyati\\\\asya dra§tus tat tädräam eva mithunct"}
bhavati \\\\

anumatyädiparvacatu?teyam yugacatu^tayasambandhitvcnt»

pra^msati ||

^TOtftr ffFikr^") g®) i
C^NIMI g ^fem fFm II H n

pu9yantyasrainn adharmaiti jmyt^ kaliy\'j8®
anumati/i äre^theti j/leyä || tathä dväpare siniväli äre^tha bn»
vati")||
khärväyäm \\ kharvau \'2) samau dharmädharnii^

4) om. J 2) J etasmai 3) J sattayctcti ^

5) twcc kccr in J 0) J »dha 7) J ata 8) J ß

9) A, B, C, E, F, H 10) D, J pu?yaty nsmin dlü^r\'»

11) J °tlti 12) D khavllsinau (do i is corr.)

-ocr page 205-

IV. (V.) 6. 6—7.1 161

yasyäm tretäyäni sä kliärvä \\ tasyäm rähä éreçthâ 3)
bhavet || tathä"*) kuhuh krtaparve^) krtayugasambandhi
parva
bhaved iti ||
anumatyädmäm lakçanâni daréayati (|

Fft\') jT^ g ïïjïïfeçg M ^ n

nyûne candre kalärahite sati pam\'namâsïm anumatîm ®)
vidyât W yasmiîi
darée candramä dréyeta^^) Äömäväsyä
sinîvâliti jneyä||yadi candramäh savipUrno dréyate sä paur-
namâsï räkä || yatra
tu candro na dréyeta sämäväsyä kuhUr
iti jneyäll .

lliti caturthe prapäthake çaçthah khandah||

atha svähäkäräkhyäm devatäni praénapûrvakain nirüpayi-
tuip prajäpatiin prati brahmavädinäin praénani tävad upa-
8thäpayati\'2)||\'

^^ % Wiï ^ îî%Fiï TOTT

^^^^^ ^FTCT^ ^FRFTT ^lïrmw

^ fifi^T-rn ^ ÎWÏÏ

^ f^^cTTfTr ^ cnâç ^ qrr^ aiï ferm\'\')

ö) i !" 0) », F. 0, L fätlT® 7) J 8) J amurnntiin

viindynt 10) J dcAe 11) J 12) I) upakliynpa-

81

-ocr page 206-

162 IV. (V.) 4.10—5.1

^T Ti ^ ^SFf ^ Il 1 I)

nigadasiddham etat||
uttaram äha ||

% H^TÏÏÇTT ^Tjft ÎÎ^FIT ^T^ra^FTT
Hlrl-^^HifMl ^tmi^i^mt SîTfr vT^ ^T:

q^:\') ^TFT

î^T^\'^Mi^M^MlMîqciH^-^rlMl FftTTHl ^TOT:

^^ mfr ^HNIWI fert^ frïïFrmt

^r^TFT^jq^iïïFT ÎTR: ÏÏT ^^T^ fïï\') F^T-ÏÏ H
cTT^n": W srqr^jpTFTT

FTF^ ïri^Ft çrr^ïïfr Mr-hlHIW ST^FIWT
^ ^^^ Ç?TFT qrrm ^ïïïï^ fSTT^k II Il

ÄW/Aä mlyeiiaiVA samJihrdü nänycna || hrnhmana eva duhitä |
brahma\\\\ï\\
prakarçena krtä || lätamjena rçinâ samänn//ö//Y71|
tasyûm
ab^arâtji sakäravakärahakärätmakäni trhji || padam
ekam
ctävaty \') evety mantavyam || asyai asyä varnarüpäni
éukla/i padmah \\ padmaâabdena padmavarna upalakçyate |
6\'Mvar^avarnaâ ceti /raj/rt/^ || asyââ
catväva rgädayo vedä uc-

I

i) II, G ®gfTfn 2) in G accuRîitivi W) G "^^ttt

4) oni! G 5) G cTTCTîT^: 0) G "qf^THm 7) J etavanty

-ocr page 207-

IV. (V.) 7. 3 163

chväsäh ta\') eva tasyäh éanram || yäni niruktadïni §ad
y^Aähgäny
eva tasyä aiigäni || o^adhivanaspataya eväsyä
loniäni WiaXhö. asyä®) dve éircm | tayor eva pradaréanam |
amäväsyaikam éirali paurnamäsl dviiiyam éirali || tatraiva ca
yägakaranäc
candrädityäv evasyaé cak^u^l ity arthah ||
öjyai/iä^äkhye karraanï eväsyäh
liutani havanasthänam mu-
kham ity arthah Hyäge yä
dak^mä ^[iisa. prävrtä varaiiam
tasyäh ||
brhadrathamtare sämanl eva bähü iti ée§ah ||
rgyajuhsämavedä\\i\\\\y^\\\\ ucchväsah rgädayas trayo vedä gatih
pädä ity arthah || evaiiividhä yä sä^) svähä sä eva svadhä
nänyä tathä ä«®) va^atkära/i \\\\sai^ä svähä devem deva-
yajüe§u
va^atkärabhütä satï yrayujyate saiva svadhäbhütä
pitryajne^u
prayujyate ity äSayanirüpaiiam || éakatimukhi
prthivlm
adhi§thäyänto?7\'/l\'?e;/rt märgena viparyeti svähä sar-
vani svargädiphaiam vyäpnotiti ||
tasyäh svähäyä agnir daiva-
tarn
agnir eva devatä rüjyam brähmanah ®) tatprädliänyät ||
he\') prajäpatetvatto\') \'nyah kaécit sarväni bliuvanäni
paribhavituni na éaknoti®) ] atas
te tubhyain vayani yat-
kämä
yatphalain kämayamänä juhumas tat plialain no
\'sniäkain astu || kini ca | vayam rayhiäm dhanänäni j)ataya/t
syäma
bhavema svähety anena svähäyäh prajäpatiparigraho
daréitah ||

yathoktarüpäni svähäin praéanisati ||

Fm^ FTfS FjnarH\'") qmi FTsTÏÏT

II > II

tasya^^) sväiiäkäraparigraheiia\'^) trptasya prajäpates trptim
anu
yajamänah prajayä putmpauträdikayä paèubhir gavä-

1) U, J sa 2) oin. J 3) tweo kccr in I), J <4) J liiervoor

evain 5) I) vasvodliJlnabli"; J saiva tathn bhnul 0) tweo kccr

in I) 7) J prajnpatayo ity atro 8) I) riadlinflti 9) I) "pari-

Ri-alianc 10) 0 WcJ^ 11) I) tasyH; J tasyilh 12) onilui-
\'Iclik wegens de groene verf, die op \'t woord ligt

-ocr page 208-

164

dibhir annädyena tejasä brahmavarcasena ca t) trpyati\\\\
zVzsabdo \'dhyäyaparisamäptidyotanärthah ||
lliti caturthe prapäthake saptamah khandah||
\' vedärthasya prak^ena tamo härdam nivärayan
pumarthämö caturo deyäd vidyätTrthamahe§varah |1
II iti §rimadräjädhiräjaparame§varavaidikamärgapravartaka-
örivTrabukkabhüpälasämräjyadhuramdharena säyanäcäryena
viracite mädhaviye sämavedärthaprakäöe §advini6abrähmana-
vyäkhyäne pancarao \'dhyäyah I|\' ||

lliti caturthah prapäthakah ||

1) om. J 2) I • om. J

-ocr page 209-

yasya nihévasitam vedä yo vedebhyo \'khilam jagat |
nirmame tam ahain vande vidyätirthamahesvaram || •
?asthädhyäye 2) adbhutaéantir 3) nirüpyate || tatra pratha-
main savi§e?äni öäntiin daréayituni pratijämte ||

. ïT^Trft ^r^rFTRf\') mW^ ZïïTfrT STmMR:

II \\ II

istepräptisädhanakarmanirüpanänantaram ato \'ni§tapari-
härasädhanakarmanirüpanasya
^ra.ai\\itEiayädbhutanäm daivi-
känäm ani§topräptisücakänäni
\'karmanäm tatsücitado^anirha-
ranasädhanätmakani
vr/äkhyäsyümah viäe?enänuvarnayämah ||
pratijnätäm öäntiin vidhatte ||

TOTOTRT«^ ïïfwrSTT^ g^ïïTFT II II

palä^asamidbhir a^tasahasram astottarasahasrain^M/iMj^a/1|
tatra devatäprakä^akän manträn daréayati I|

II ^ II

aindrah indradevatyah | sarve \'pi deväs taddhitäntä
aindrädayo vai^inavyantä astäv ®) rcah || täbhir juliuyäd ity
arthah ||

tä eva rcah pratïkairdaréayati ||

^ 1) om. J 2) n sast« illjy" l\\) 1), J «\'tini 4) E, J

"^■KrTPTt 5) in F is \\ op.sciirift. van \'t lioofdstuk door oen regel

\'■"imtn van \'t volgende gesclioiden (5) J "panilntaram 7) E, J
8) 1) devattl 0) J va^ttv 10) J \'\'ke

-ocr page 210-

166 IV. (V.) 4.10—5.1

mnm ^tftftft

mn^ ^nr ^ptt^ ^^^ (T^ srçïïTHt
T^mm^ ^ n ö n

etä rcali chandogranthavyäkhyäne spastam asmäbhir vyä-
khyätä ity atra na vyäkhyä kriyate ^ ||

yathoktamantrair horaam daréayitva idânïm tadangatvena
tesâm eva idam svastivâcanam daréayati ||

^FiïR ÏÏTHOTïWïÏÏrt mm Ç^rfer ^NNrJI

ç^rfer %rf mm ii ^ ii

etâni yathoktâni mantravarnâni sämaprahhrti sâmagâna-
purahsaram
a^tàéatam a§tóttaraéatain pratyekain japitvä
svastivacanom
krtvâ punyâhavâcanani kuryâd ity arthah ]
tathâ ca sati yajamânânâm
svasti aniçtaparihâradvârena
raangalani
hliavaiy eva||
svastivâcanamantrân pratïkair daréayaty eva||

çcrîm^ Rrwri?r: mmmh ftrw^th

.RFT q;^) ^rrfbr "^cTïFriTT^flrVFT: EÖFT ^

<t\\ n3 \\ o o

sn^ ^^TTH ^ Il

ete mantrâ uttarâgranthe spaçtam asmâbhir vyâkhyâtâh ||
svastivâcanamantrânâin homasainbhâropasthâne viniyo-
gam •♦) daréayati (|

H>n(TTJTTgrMFT frïïFcTmT\') î^T^W")

ç^rfer ^ ^fer ^ mm ii ^ n

1) I), J "yantc 2) J ^ 3) J \'"rUgragr" 4) J yoguni

5) om. G

J

-ocr page 211-

V. (VI.) 3.1—2 167

etaih svastidä viéaspatïtyadyair mantraili samhhäränäm
upasthänam
krtvä éesam karma samäpayed ity arthah |
tathä ca \') sati
asya yajamänasya svasti mangalani bhavaty
eva II dviruktir adarärthä ^äntipraöamsärthä | liiigäd anyatra
viniyuktänäm apy e^äm mantränäm érutya sambhäropasthäne
viniyogah yathä aindrä gärhapatyam upatisthata iti ärutyä
aindräyä reo gärhapatyopasthäne viniyogah ||
jjiti paficame prapäthake prathamah khandah

atah sapraéainsam éatrukrtopadrave präpte éatruvijayar-
thain liomaviée?am äkliyäyikäpurahsarain 2) daréayitum
upakramate ||

^^ sn HK.^Hi^FT FT

CTsTirog^M^-^ ^ ïTTTm UIM^H

ii ii

e^u loke^u prtiuvyädilokavi?aye (levüé cüsxirüé ca paras-
param
aspardhanta || asurebhyah spardhamänä deväh prajä-
patim vpädhävan
|| tatah prajapatis tebhya upasannebhyo
devcbiiya
etäm vaksyamänäip daivim devasaipbandhinïn.i ^i-
trukrtopadravanirharanasädhanabhütäiu
präyacchad iti ||
tatah kim ity aträha ||

Ff FTFT: ZTTPFTNTT\') iiy^kk^\'T-t^FTFfrl^

H-^^HIrH-ir g^TW >JTFip5Tt ^ ^

ii t^ ii

ato \'nantaram eva devah Mntikäh praharanärthe | éakti-
ya9tyor®) ïkag iti vihita ïkakj)ratyayo bähulakäc chänter

1) nict in J 2) I) "kUnpunalis® 3) E, F 4) zo C, G on

alle andere inss. \'iiiw^tiiT 5) J ^aktyas^yor

-ocr page 212-

168 V.(VI.)3.3

api bhavati | tena prajäpatidarsita^äntihomäyuddhäh i) san-
tah
asurän ahhyajayan || tato deväh éatrukrtopadravarahita
ahhavan \\\\ asuräs tu jjaräbhütä äsan||kim c^\\ya evam
uktaprakärena vednsya bhrätrvyah éatruh ätmanä svenaiva
yadartham äkhyäyikä daréita2)||
tarn homam setikartavyatäkam daréayati ||

^rar:

gr^^:\') m\'m^^qj^\') srter n^duiy-

Ii^ftiqIMIMHMrlHH wftf^\'

rp^ m ^ qwr: ii ^ u

a^/irtéabdo väkyopakrame |j pürvähna eva naityakam
agnihotram
hutvä vlranän tatsarpjnän iuy^iSvkQwxi phalavatim
priyangukäm apämärgam prasiddham ity etäni darbhädini
sanibhäradravyäni svayam
ähared yajamänah puträdinä vä-
liärayed
|| ährtya ca täni m^nätah prayatah vägyatali
éucih san éuddhawT^a nityatantrena sthamälam upalipya
gomayena tat sthandilam adbhih ") prohya svaéakhok-
tavidhim anatikramya darbhaih sthandilam
uUihhya punar
adbhir abhyuk^ya tairägnim upasamäd/iäyemlräycwdo marut-
vata ity ädyair indrädidevatyair a^tabhih pürvoktair man-
trair vak§yamänair dravyair indrädin uddiéya pratyckani
a^tottaraéatani juhuyäd\'2)iti ée^ah || dravyänäni pradaréanam |

1) D °inah yuddhilh; J °mllh hutnh 2) om. J 3) A èj^

4) G uudlV; L 5) A °Erm: • Ö) G

7) lïfïq; om. G 8) B 9) J naityam 10) J vRtal.»

ii) J sthandilabhaktlh 12) J "huvïld

-ocr page 213-

V. (VI.) 3.1—2 169

krsaram \') mudgâdimiérais tandulair 2) iti pakvam annain |
raktapäyasam raktaéâlitandnlaih pakvam päyasam | ghrta-
päyasam
ghrtamiérena k§ïrenaiva ghrtapäyasam | anyat pra-
siddham || ete sarve odanädayo dravyaviéeçâli
prthag
ghrtottarüè caravah
eteçâm abhäve ghrtottarâé carava eva
grähyä ity arthali 1 atharä
sarveçâm teçam aläbhe püyasah
paramännam grähyam ity arthah ||
II iti pan came prapäthake dvitïyah khandah||

idänim aindradbhutaviéeçam daréayitum tadangatvena
kim ein niyamäntaram ®) daréayati ||

H mrfr f^îFF^rTSFTTr ii i w

sa ") vakçyamânâdbhutaviéeçanimittavân yrâcîm diéam
anvlk^yävartate
homakaranärthani pravarteta vakçyamânâ-
näm adbhutaviéeçânâm präcyä \') diéo \') \'pïndrasainbandhi-
tvâviéeçât \') ||

idânïm nimittaviéeçân daréayati ||

tmrnfTTH mf^ Il Il

atha punar yasya puruçasya sainbandhinäm | maiiir härä-
disainbaddhah | tiidâdïnâni
daramm i)hedanam äyäsah citta-
pïdâ uthaüfl
räjakuleiui saha vivâdo bhavet tathä yänam

1) D krtasarain 2) J "inUraihstliai.K.lilair 3) 1), J prtliakkrtottarai
4) J "iinaina 5) J niyainHii 0) orn. J 7) J pritcynin di^lii-
drambandhitvav°; D "tvav" 8) qfîn oin. E 9) qnTOT oin. G
A rtïicniw JOTT

22

-ocr page 214-

170 V. (VI.) 3. 3—4.1

ändolikä tadädmäm bhatijane^u tesu bhagnesv ity arthah |
atham ^ajaväjVprabhrtayo yadi ^
pramlyante evam ädiny
äsanädiprabhaiijanäni tany etänindradevatyäni präyascitta-
niniittä7i2 bhavantiiy arthah ||

evam nimittäiii daréayitva idanïrn taddosanibarhanani
setikartavyatäkam homam daréayati ||

fi^Ml^dl^Pidc^IrrKIM F^n^ mn^

ÏÏH JTT^ (I > II

sthälipäkam sthällpäkavidhänam anatikramya caruin ■*)
érapayitva
indräyendo viarutvata ity^) anayä rcä hutvä
punar indräya ^TöÄetyädibhih pancabhir mantraih pancabhir
äjyähutibhir abhijuhoti^)
juhuyät || tatas tatratyaiu nyünä-
tiriktapräyaöcittärthani\') bhüh svähetyädibhir
vyährtibhir
hutvätha
paöcäd indräyendo ity asyäm rci a?tottaraéatnni
//ä^ß^llanantarani svastiväcanädikani pürvavat kuryät
lliti paficame prapäthake trtïyali khandahH

yämyanimittahomavi0e9ain daréayituni tadartham api kim
ein niyamani daréayati ||

ÏÏ ^STH^-jlcIrfvi«) II II

sa vak?yamänädbhutaviöe.?animittavän homädhikä^ï dak-
^inüDi diéam anvlk^yäimrlale hoinäi-thaiji nimitUiviée.^lnS\'!\'
dak9inäyä®) diéo \'pi yamyatvaviée^wt ||
idänini nimittaviöc^än daréayati ||

1) J hyati 2) J ttsasnditcndniiljunnti; I) BsaiUldi tadhliafljanj"»

3) 10 C; alle andere mss. (ook in de volgende klianda\'s) "fffrrfirffï^RÏ ^

4) IJ cakram; J tvapam 5) I) ity aUi ity 0) J "luilir j"*;
hutibhirju» 7) J nOn" 8) G "
IÏtt fl) I), J daksinS

-ocr page 215-

V. (VI.) 4.2—3 171

m cTïïFTf") ziïfij srrff-

yH^MHH^ftH^lslHHHW®) ^TTPWtTiïfk^-
ciHl{ifH®) rn%rrR frfnör MH^cIrdkU^rllH

WriïR mm n II

atha punar yadasya puru§asya sambandhi?u prajayä
puträdikayä sahite§u paéu^u gavädi§u svïiéanre vä arktüni
prädur bhavanti
athaw7 anekavidhä jvarädayo vyädhayah
prädur bhavanti tathä fl^?>yff/;nadaréanam asvapnam anidrä
atibhojanam bhasinakarogavaéena bahutaräbhyavahärah \')
abhojanam arucyädinä älasyam dhruvälasatäni vranam
ajirnam
k^udbhävena bhuktasyähärasyäjaranam ®) atinidra ®)
evam ädini
neträdido§äh iäny etäni sarväniyamadevatyäny
adbhutäni jfräijascittaniimttüni bhavanti \\\\

cvani nimittavi§e?än darSayitvä idänini taddhetudo5ani-
harhanasädhanain ") honmin setikartavyatnkain daréayati ||

^ gqrtfr^ OTftgr^^^ MdM^Mi-

^grUR F^n^W^PT WTTOFFTPT

i^TT^TPT?^ W\\ Jn^ II II

\' iläke suparnam ity nnayä st/Ullipäkam hutvä punar
y<imäya .sT<?/<(f/yädibhih paJlcabhir nnintniih paSicahhiv
^jytihutibhir^^) abhijuhoti*^*)
juhuyät|| tatas tatm nyünäti-

« 2) Q, 0, L, j tnrm 3) 0 «wjm^ A) J

Ii, J OT un® 0) iminij o«n. A, F; uiww nllcen 0; »lo

ir\'r" •\'rtliiilurnvyt\'ljlmli" 8) J »sanB 0) J

\'«/"^\'\')\'\'\'\'\'>»iiniHyn|iiiranrtin ati»; I) "nidi-JU ca 10) J "«ah H) J

mJ?"-"."" \'2) • I om. K 13) I) "tihhir U) • « in
^ hi.M viin hoeft J de toxi viu» 3 tot «vlthetl

-ocr page 216-

172 V. (VI.) 10.1—2

rekaprayaécittartham vyährtibhir hutvä atha paécan näke
suparnani
ity asyäm rei säma gäyet \\\\ pürvavat svastiväcanam
kuryäd iti|l

lliti pancame prapäthake caturthah khandah||

atha värunaiiimittavi^e?ahomaviöe§ain darsayitum tad-
arthaniyamarn daréayati |1

5TFfHt f^i^lH-^NH H II \\ II

sa vak^yamänanimittavän adhikärl praticini paäcimäm
diéam anvxk^yävartate homakaranärtham varteta nimittavi-
§esänäm praticyä diéaé ca varunasambandhitväviäe?ät ||
idänim nimittaviäe§än daréayati |1

m im^^m mmmIHM: qjjm-

t o

rflFPTt ^TOrfeïï\')

O "

^f^g^fiHprwlFf^\') riH^HiPi ïïöfr-

fir ci^Ul^clrdM^rllfH ^Wriïf^ W^W

atha yadäsya puru?asya k^etragrhasamthite^u k^etrasthi-
te§u grhasthite^u ca
dhänye^v Uayo vak^yamänäh prädur
Ühavanti \\
itmäm eva pradaréanam ] tä ïtayo \'nekavidhä
anekaprakäräh khalu ] sMwr mü?akah | pak?ivi-

ée§ah | pipilikä/i prasiddhäh | madhvakä madhumakgikävi-
ée?ah |
hhaumakäh bhümau bhaväh k^udrajantavah |
éuküh kïtóh \') | sarabhakäh prasiddhäh | sauk^makäh sük?-
masambandhina ity
evam ädini ativrgtyädmi ca sai\'väny
etäny^) adbhutäni vamnadevatyäni^) pröyaécittammiiimi
bluivanti

1) J "nimittaviécsam 2) J yadar" 3) zo Q; alle andere mss.
OT 4) G 5) om. J ü) 1) \'ksitttv"

7) J kirah 8) J evfiny 9) J daiv*"

-ocr page 217-

V. (VI.) 5. 3—6. 2 173

taddheturüpanibarlianasädlianam • homam setikartavyatä-
kam daréayati II

TOTCiïïïfir ^I^^^IM ^^T^ H^qiwf^ Ç^k

TTT^ M ^ u

ghrtavati bhuvanänäm abhiériyor vï prthvï madhu-
dughe supeéasâ | dyâvâprthivï varunasya dharmanä viçka-
bhite ajare bhüriretasä eçâ rk |1 anyat pürvavad vyäkh3\'e-
yamß)||

||iti paücame prapäthake pancamah khandah||

vaiéravananaimittikain\') homani daréayituin tadartham
api niyamani daréayati |1

H [^ÜIH^NrlH II 1 II

sa vakçyamânaniinittavân adhikârï udiâm diéam fl7iüïk-
^yävartate ®) homärthaip niiuittaviéeçânâni ®) udicyä diéaé
ca kuverasaipbandhitvûviée?ât||
idânïm nimittaviéeçân daréayati ||

ÎH^iPui ^J vTf^^ en

1) G 2) G ^ifOT 3) J "çrr ^ tot hicrtoo

«le rk in J 5) J iT-ab I G) J v" iti 7) J "ninj® 8) J

•^Çyav" 0) I), J •\'snnam 10) J "â^Jl"; 11) allo hss.

12) G 13) zo G; do andere mss. ®srr

-ocr page 218-

174 V. (VI.) 6. 2—3

TT^iMW qfl^^mmH ^ Wit

rlP^rllH ÏÏ^TM^T^ÏÏ^^FagriïH WIMlilrilPl

lU (I

a^Äa purusasya yadä kanaküd\\h\\ïyo myogo bhavati

athaz;ä ärambhä 4) vipadyante ni§phalä bhavanti athavä
anyäni krUräni piéacadidaréanadïni api vä miträni suhrdo
viyojyante vidvisanti atham ari^täni dulikhasücakäni vayämsi
käkädini %sa.grham adhyäsante grhe välmikabhaumäni bhü-
mau bhaväni ®) täni
jäyante prädur bhavanti athauß
chatträkam chilihindah ®) grhajam ®) paridréyate athavä
saraghä
Khhiniliyante svagrhe 1 evam ädini anyäny api
sarväny adbhutdni vaiSravanadevatyäni kauveräni präya^-
cittanivaiiimi bhavanti\\\\

taddhetudosanibarhanasädhanam homam setikartavyatäkani
daréayati ||

r-^ r-^ r

^ cdl^^IHH^.MIi\'^ HT^ JTFTFT U ^ II

abhi iyam devam savitäram onyor ity e?ä rk || anyat
pürvavad vyäkhyeyam||
lliti pancame prapäthake 9a.?thah khandah||

i) J Hipn 2) om. E 3) E, F, G t^muH . 4) D, J liini-

iicliter vJl 5) D Ml|) ü) I), J hhiivaiiti 7) J ettini

8) zq. 1) (omluiilolik); J cliilidnim 9) J grlio 10) I), J »^yiiiile
11) J ®khyeyam iti

-ocr page 219-

V.(VL)7.1—3 175

athägnidevatäkaniraittaviöe?e hoinaviée§am daréayituin tad-
angatvenädau prthivlnirïk§anapürvakam ävartanam dar-
éayati (I

H ypMcjlH-^INH H n \\ II

homärthani vaksyamänaniraittänäin prthivyaé cägneyatvä-
viée§5t II

idanïm niraittaviéesan daréayati ||

m ^^ gÜT^ Frrfrr\') ^ïï^FT ^ÏÏÏÏH

HHiHri^\'Mrd\'-hlH ^ r^v^MHHKpT-
^rHIrM^H^ljRff\') ïïm ^ fRsTH ^ïft

ïf^") sim grïïTt\') mm\') ^ FT^T

f^^TI^fFr FIT-

%rTR°) H\'^flUdmV^rdM^rllR CTPOTrniH
% IU II

• atha punar asya sanibandliinï prthivi \'tafati tatatateti
^abdani karoti
sphii/ati bhidyate küjati éabdaiu karoti kaïu-
pdti kampate ajimtisainbandham vi«naivanaivarudati
ïodati dhüinüyati agnini vinaiva dhümal.i pracuro bhavati
^kasmüd vrstiin vinaiva salilam udgirati | tathä salilc pra-
kïiptah pä^änah
plavan phivaniäna eva ti§thati na tu
\'"^jjüti nimagnam nirtaéarïrani udako prak^iptain notplavati
^iiu tu niimjjüti | kini ca | akalc pu?pain ca phalani ca
Phalapu^)am abhinivartatUi vrk^ani abhito jäyate | tathä

IL

1) j «pnkftin 2) G r-T^:^ 3) A, 1), C, E, F, H, J tf^ xr^rfTt;
^ U^n^mnrfTT 4) G fwT^OTrzr" 5) G ü) G

7) om. G "" 8) A, j\'Jrfif;^"; A, B, K, F, J, O "tTi^f^®
om. J 10) I om. J 11) J naivam 12) J "vat

-ocr page 220-

176 V.(VL)7.3

sati aévatarya garhho jäyate | aévataryali prajäpatinä aretas-
katväd garbhäbhävah tasmäd aévataro na jäyate aretä hïti
érutiprasiddhih | tathä
yadä yasmin deée hastini karinï maj-
jati
nirnimittam udake nimajjati | tathä yatra yasmin deée
bhükampo jäyate tatra tadä taddeöädhipati räjä vinaéyati \\
kim ca | yadä gaur grham ärohed grämamahi^l ärohed
ity anusangali | äranyakamanusyagrhärohanlyäsambhaväd
grämamahi?Iti vise§anam ity
evam ädini grämasükaragrhä-
rohanädlni
täny etäni sarväny adbhutäni agnidevatyäni
präya6cittaminiiiö.ni bhavanti ||

taddhetuduritäpürvanibarhanasädhanam homam setikar-
tavyatäkam daréayati II

ïrfïï ^ïïf^\') ^ Fsn^ftgi^^

^I^H W\\ Jim II ^ II

agjiim dütam vrnimaha ity anayä rcä sthälipäkasidXmnQi^^
caruin érapayitva tam hutvä punar agnaye svähety ädibhih
pancabhir mantraih pancabhir äjyähutibhir ") abhijuhot^
juhuyät punar nyünätirckapräyaöcittärtham vyährtibhir
\'homam®) hutvä yathoktäyäm rci pürvavatsäma gäi/et\\\\
lliti paücanie prapäthake saptamah khand^l\'"

vayudevatakanimittaviée9ahomaviée.^ai|i daréayituin tji\' ^
angatvenädäv antarik?anirïk9anapürvakam
ävartanain dft
éayati ||

£1

1) J grUmam mah® 2) J »citlflni 3) D (Iuritll\'pin-vanir?ttl"\'J|\'\'^
h) om. C, G 5) G tpn 0) Ï0 C, J; ®f^:«nTlTn do J

7)J ®hutlr 8) D vyJltibhir 0) J liomttii

11) J »niraittaTiécfam homaviäcfc

-ocr page 221-

V.(V1.)8.1—2 177

çft vT^jx^FF^iwr^ (I \\ n

vakçyamânaniniittânâm antarikçasya ca vâyusainbandhi-
tvâviéeçât ||

idânïm nimittaviéeçân daréayati H

m N^IHI ^FTT\') ^

rTïïTlTTrrïïT \'

îpmrPÏÏÏÏ^UH Ncrr^gq^H^-
ï^fri^î^\'friTnr MC^H^I ^PTr^Hi^HiM
vm\'

m-îrlIR ïï^iïîïïT crR>c|rdkdc,rllH WIMUdrllH

o \\ o

^T^ Il î^ n

at/ia piinnr yiisya deâe^\'fK/ôdhikablmviin nmtrâdhikâ") nti-
%itü
vätä Vflyniite variante | vaya\') gatâv iti dlmtuh svnritct
o.hhre!}u càparnpûni^) parvatâdiçu nirnimittntvain prâkrtâd
viruddharQpâni dréyantc || tjithâ asya grliâni |
kharo ganla-
l^^iah I
karahJuih kramclakah\'") | mnntho mrgaviée^ah | kniika-
^\'«/>oWdayah prasiddlml.i | gomlyuh kroçtâ | ctaih praviçtnni
^rçynnte | kiin ") ca ") |
upary antarikçc oapmmwah
d\'ialayai, 13) mâmsapeèl mânisakhandali (utihinidhm pra-
suldhe I ctcçâin
vâr0/ii y^myar/anfo II tathä knkamithunäni
") Il tiithä l\'Htran vwndhanuni indmdluinum

P^^j/et Il jjjjjj çj^ I j^^gg f^ grnmam ynchl

:e

on». K 2) G 3) om. 0; I,, J, 0

ata\'.\' om. K 5) R, 0, J mi.wÎI^m" 0) 1) mnniidh«» 7) I)
8)\'J puniçnni diityiinU» 0) J prnkrL» 10) J kralol
12) om. n\' ■ 13) 1) kanilnyah \' I V) J pftAyela

23

.0

-ocr page 222-

178 V. (VI.) 8. 3—9. 2

praviéanti vrksebhyas ^ ca rudhiräni sravanti [ ahüée räja-
kulam vasati
gandharvanagaräclikara avasthitam dréyata
ity arthall | ity
evam ädini täny etäni sarväni väyude-
vatjjäny adbhutäni prüyaécittamxmti^ni^) hhavanti \\\\

taddhetuduritäpürvanibarhanasädhanam homam vidhyan-
tasahitam daréayati ||

q-TFT mmn wf^«) VMiHit^i^^ ^\')

FcTT^ lilM\'^lliN

fïï^r yrfinr ii ^ n

väta ävätu bhe^ajam ity e§ä ®) rk ®) (| anyat pürvavat
vyäkhyeyam I|

lliti paücame prapäthake \'g^mah khandah||

somadevatakanimittaviée?e ") homaviée.?ain daréayituni
tadangatvena dyunirïk?anapürvakani ävartanani daréayati ||

FT i|cFF^rf7r II II

sa divam anvxk^yävartate divo vaksyamänanimittänäin
Ca somadevatvät ") ||

idänün niniittaviöegän daréayati ||

"m riï^Twfïïr ^rwn ^TTTM FrTrrm

sTFTFt \'FRJ Wl^U^K\'\')

1) D vrksah 2) J pa.4yati .3) J sthitam 4) I) iti viAesah
5) J "cittllni ß) iV® om. C, G 7) G ïfrcïT B) J otayll rc«
9) J somanimittakaviiJcsam iO) J H) D "daivaUatvilt

12) J/G HOT 13) . I om. E 14) wffr om. J, G; M

-ocr page 223-

179 V. (VI.) 8. 3—9. 2

H^rrHlHciHl^lfH rTrarfTR ^M

PTTfrrlrfnRmm w^w

atha punar yasya gocare yadä tärävar^äni nak?atravr§-
tayah
patanti jäyanta ity arthah | idkä§ ca patanti diéo
dhUniäyanti
nirnimittam dhümayuktä iva pradréyanta
\' ity arthah | tathä tä eva
dahyante ®) jvälärüpä iva dréyanta
ity arthall | kini ca | antarik§e
ketavo\' ®) dhümaketavah
utti§thanti\') | tathä
gaväm ®) ériigem vi§äne?u dhümo
yäya/e\'") 1 tathägaväm stane^u rudhirain eva sravati
na payah j kini ca | atyartham atibahulam himam nipatati-
ty evam ädini sarväny adbhutäni somadevatyäni2)räyaé-
ciVteniniittä?«« \'3) bhavanti\\\\

idänlin taddhetuduritäpilrvaparihärärthain homaiii dar-
éayati i|

wr^ F^iFT \'^n^Bm^ïï\'iï HFT ttrft U ^ n

somam räjänam varunam ity e?ä rk|| anyat pürvavad
vyäkhyeyam ||

lliti pancanio prapäthake navaniah khandah||

vai9navädl)hutaviäc?e hüniavise?ani daréayituni Uuhin-

I) j 2) J mn® 3) om. V A) J ®tc 5) J

•laliyiintyo G) i i komt in J nii gavHm stiuiesu 7) J iipat"

8) I) gav» 9) J dlinmtl 10) J «yanto 11) om. J

12) ni om. J 13) prnyaicitta on>. J U) om. 0 15) G

«ftcTT IG) J vonavmlbh"

-ocr page 224-

180 V. (VI.) 10.1—2

gatvena parasyadivo ninksanapürvakam ävartanam dar-
éayati ||

^ï^^NH H II \\ II

sa vaksyamänädbhutavisesanimittavän adhikärl pa-
ram
utkrstäm vaisnavïm diéam anvlVsyävartate homär-
tham nimittänäm diéaé ca vaisnavatvät ||
idämm tävan nimittaviée§an daréayati ||

q^THTTJFfïïH ^TFTTR 5T5rrf% IWIPT-
FTïTTH\') ^^ïïJ^\'^ciHyHHI
^^^ Jïï^")

M^d-r^^-Hlrim®) HHIHFCI

r, o

iTIrr^PTTM ^ïï^^iTTf^ ^WT\'") felH ^

HkMHIR H^^TM fêf-
^^cirdkd^rllPlmWfTTR mf^ II II

atha punar yasya puru?asya yadn yäiiäni ayuhtäni
ayogyäni kharama!ii§ädTni pravartante svapnävastliäyäni
tathäsya gocare tä eva devatä ucyante yujyante ye.?v api
devatäyatanäni kampante nirnimittani ") calanti | tathä dc-
vatüpratimüé
ca hasanti rudantigäyanti nrtyanti ca
tathä
sphutanti ekadeéatah sphutonain präpnuvanti tathä 2")
svidyante^^) vidïryantc canetronmïlanain kurvanti
ca tathä
nadyaè ca pratiprayünti Vaiparïtyena pravahanti |

1) D, J »fiyïl 2) J "nimittakiimadli® 3) D ustHin G

5) F ^cjrTT^® 0) om. J 7) om. E 8) J few"; G

9) om. F 10)GippfT 11) H 12) G

UMIPt 13) J (lo andere mss. ^ 14) G

15) J 10) J tathtt agocarc 17) J tairnim» 18) J

devatttprlié ca pratimtt 19) om. I) 20) J na 21) Weueu
las in D khidyante; J svidyanti

-ocr page 225-

V. (VI.) 10. 3—4 181

kini ca ( âdityè tapati sati kabandham \') éirorahitam éarï-
ram svacchäyayä
dréyate tathä vijale jalarahite avrçtikâle
parivh^yate candradityayoh pariveço dréyate tathä ketavo
dhvajäh tadâdîni niskäranani 3) prajvaîaîiii aévânUm ca
väladhi§u aiigäräh k^aranti patanti täni dandädibhir atädi-
täni
caniiäni •*) carraayuktäni bheryädmi kanih\'andante
éabdain ®) kurvantïty evam ädini täny etäni sarväni vi^mi-
devatyäny adbhutäni
viçnudevatyâni prâyaécittamm\\\\.\'\\Âni
bhavantiû ||

idânïm taddhetudnritäpürvanibarhanasädhanam homain
savidhyantani daréayati ||

^^ ^^ m^-
FmmFî^ F^ÎFr cdK\'iPinJ.rJiJM ÏÏH ÎTRFT

Il > Il

sthälipäkam sthälipäkavidliänam anatikramya caruni éra-
payitvä
idam vi^imr vicakvama ity anayä rcä hutvä punar
vi^nave Äy«/<6\'tyädiblnh paîlcabhir mantraih pa/icabhir äjyä-
hutibhir^) abhijuhoti
juhuyät || tatas tannyûnâtiriktaprâyaé-
cittärthain
vyährtibhir hutvä atha paécâd asyâiu vaiçna-
vyäm rci .yr77/i«çtottaraéatain
gâyet \\\\

éuddhabiiûtale \'") homain kuryäd iti daréayitun.i bhûéud-
dhihctuni daréayati ||

g^-^TFt") çrq: qyHiyjqr^g^\'\') HÖH

1) J Mlift 2) J "yolo 3) J nihk° J varin» 5) om. J

0) 0 îffcn 7) J 8) 1) "hutlbliir «) J vHcod 10) J

"Suddliebh® 11) J Iaat do conjunctie g weg 12) G OTOlîV

J "mècRTrT

-ocr page 226-

182 V. (VI.) 10. 5—7

khananät kuthärädibhili\') | clahanäd agninä | abhimar-
éanün
mantrapürvakam hastena \\ gobhir ähramanäc
ceiy^)
etaih khananädibhih caturbhir bhUmih éudhyate^)
tathä pancamäd gomfxyGi\\opalepanäd bhümili éudhyata ity
anusangah ||

säniagänänantaram kim ") kuryäd ity aträha ||

II H II

tatah sambhärän präg uktän darbhädm homasambhärän
iwadah^hmm yathä bhavati tathä iiomasamïpadeéam ®) änlya
brähmanän
upaveéya svastiväcya puiiyähaväcanani krtvä
karma samäpayed iti ée§ah ||

sambhäränäm madhye kaié cid ®) upahatau tasyäbhy-
uk?anam \'2) éuddihetutvena vidhatte ||

FT^MSI^II^H II \\ II

etair yathoktair yad upaspr^fam upahataiii tad dravyain
abhyuk^et svastidä viéaspatir ityädyaih svastiväcanamantrair
ato \'bhyuk^aimt tadupahatido^ih iämyaty eva naimit-
tikahomäugatvena ||

brähmanabhcjanam dak^inärp ca ") daréayati ||

UJFUm rjF^: :II Ö II

homänantarani brnhnuviabhojanam homänantaraiu brähma-
nän bhojaycd ity arthah || athäsmin") home/umv/j^rtwkanakani
gauécaväso aévobhiimir id caitä daksiml/i suvarnädi-
kam rtvigbhyo dadyäd ity arthah ||
atho evan,i sängahomänan-

1) ü kuthnlnd\'; .F kii(l(Ull° 2) F), J nbliinn» 3) J Imstaim 4) J
flkramcna ca ity atah 5) J ®yaiit(! (5) om. J 7) G °f%TiT jpr
8) J "rrTTTfi. 9) J toyas" 10) J, ükasya 11) J upahavani

12) I), J "nat 13) ü, J atho 14) J •hatad\'» 15) (5 crn>
10) oip. E, F 17) J atha tasmin 18) J gauni^vo 19) a.4vo
nict in J; in D aan dc kant bijgcschrcvcn

-ocr page 227-

V. (VI.) 11.1—3 183

taram adbhutädisücito dosali éümyaty eva||e?a3) yathok-
ta§asthädhyäyapratipädita e?a homali
êantyarthah aindrä-
dyadbhutasücitaduritäpiirva6\'än(^ar^Äa/i^) | dviruktir ädarär-
tliä adhyäyasamäptidyotanärthä vä|l •
lliti sadvimSe- \'dbhutabrähmaiie §a§tliädhyäyasya dasamah

khandah (|

vedärthasya prakaéena tamo härdain nivärayan
pumarthamé caturo deyäd vidyatïrthamaheévarali\'\') ||
érlmadrajadhirajaparameévaravaidikaniargapravartakaérïvï-
rabukkabliüpähisämräjyadhuranidharena säyanäcäryena vi-
racitc ujädhaviye vedartliaprakaéc ") dvitïye\') §advin.iéabrali-
manavyäkhyäne §a§thädhyäyah samäptah ||

m ^WIMIR^^FTTT II ^ II
m ^T^ IT^ FTTgqHI^\'vjsiPdjr^i:

rTTR ïï^miiï ^^FJ^FTTR iTPrftrfTTR

II II

JHtriquiN fcn^^TfT^ F^T^ FmTqüIHHIM
cdK^HP^TJq- WÏ rrfiFT II ^ II
II fT^ orn^ ^^fiï^: WH\' II

1) J stSmali" \'i) J nsiih .\'0 J »(lurita.4iïnty\' A) om. J
5) J
•vlrapuiyabh" 0) D Rilmavcd® 7) om. 1) 8) J sa<l-
^\'iiniiahrillmiannkhyo dvitlyabrnhmano
9) J

-ocr page 228-

184 V. (VI.) 12.1—3

ïï ïï^ l^i^lH-c^Nrm W \\ \\\\
m
 HHMIUlIHH^IrlHHi!^ SIT

Fïï^m H^rWdl^li^lfi-RJ ^F^ H^I^HI ÏRFT-
rdilHH!^)
mm rPTT^H ^TT^

qrwgit\') H^Fft^^TT^R rTT^FTTH H^füT
"^■ciHktl^rllH yiMlïl-HIR II II

PT snri^frrTÎFr F^ct^trt^ ^ g^m^r-

S^TT^rH^TR ÏÏTT srfiFT II ^ II
il ^ qr^: qwïï: II
II
m ^ÎTi/.Mhyiii ïïwr ii

v ci ^

1) j °nrT 2) J 3) ftUc ms8., bolialvo J, vopgc»

Iiicrachtcr STT in

-ocr page 229-

AANTEKENINGEN

II, 1. Een variatie, ter wille van \'t woord suhrahmanya,
van de zin: brahma ha va idam agra asii, \'t begin van bet SVidh.-Br.
en \'t Gop.-br.; é-Br. XI 2, 3, 1; cf. Deussen Allgem. Gesch
der Phil. I 1 blz. 180, 259.

Zie de inl. pag. XXXI.

De comm. ad Taitt, ar. I 12, 3 verklaart: Mhanaiji brahma
subrahma.

Itüjeadral&Ia Mitra geeft in zijn vertaling van de Giiaad.-Up.
intr. pag. 13 voor \'t begin van het $V.Br. op (uit
Mb. N®. 27 E
van de Asiat. Soc.): brahma
ha vil onz.

I 1, 4. Cf. Chttnd.-Up. III 19, 1: adityo brahma; Maitr.-Up.
VI IG:
iidityo brahmfiy eke\', Jaim. Up.-br. III 4, 9.

I 1,0. De utkara is een in \'t N.0. van \'t offertorrein gelegen
Verhoging, gevormd door de aarde uitgegraven voor de maha-
^öJi; cf. Caland-Uenry, L\'agni^toraa I pag. XXVII.

^ li 7. Voor do subrahmauyal» zio C.-U. I pag. XII.

tekatploataon, waar do subrahmapya-formule voorkomt,
^^»idt men bij BloomOeld, Vedic Concordanco pag. 1019, 218;
^oeg daarbij Anupada-sutra VIII, 1; Drahy. I, 3, 3; (Laty. I

I); Jaim.-Br. 11 79; Jaim. Ór. autra III pag. 4 reg. 13 (met

-ocr page 230-

186

polemiek tegen de Kauthuma\'s en de Ra^ayanïya\'s ; zie de
editie van Dr. D. Gaastra pag. 6).

Over de plaats, waar de subrahmaçya zijn formule voordraagt,
zie C.-H. § 37 (pag. 52), 49 en 54; en \'t Jaim. Ór. S. lll
pag. 4 reg. 12:
samsthitüyam upasady utkare tis^hani enz. Een
andere reden, waarom de subr. op de utkara staande, de subrah-
maçyâ roept, geeft \'t Ait.-Br. VI 3.

Over de kwestie, wie anders dan de subr. de formule uit-
spreekt, zie C.-H. pag. 64 noot 2.

1 1, 8. De comm. ad Taitt. ar. I 12. 3 geeft een andere reden
op voor de drievoudige heriialing:
trir abhidhanam ädarürtham.

Voor \'t driemaal roepen van een vrouw, zie Sylvain Lévi,
La doctrine du sacrifice dans les Brähmapas pag. 157: „trois
invitations adressées d\'un ton aimable triomphent de la femme
même la plus réservée"; cf. Ó-Br. III 2, 1, 18—23.

I 1, 9. Mai. s. I 4, 8.

Weber Ind. St. IV 393 vlg. vat, naar analogie van iridcäah,
tnsatyäh
op als Iririi salyüni yesüm, terwijl satya synoniem met
aattva zou zijn en de drie satya\'a de drie werkings-sferen der
goden (hemel, lucht en aarde) zouden betekenen. De opvatting
van de commentaar verdient, dunkt mij, de voorkeur.

I 1. 13. De comm. ad Taitt.-ttr. heeft indrasya aïvàu] cf.:
hklakffnapaksadevüv eva iadiyähatvaip, präpya hari/abdenocyeie;
Jaim. Up.-br. I 44, 5.

I 1. 15. De aanspraak vtedàalil/ier mem wordt ook door een
andere legende verklaard, volgens welke Indra in de gedaante
van een ram aan Medhatithi de soma ontstal ; cf. over de legende
Oertel JA OS. XXVI pag. 194 vlgg.

In de comm. ad RV. I 51, 1 ; VIII 2, 40 en Taitt. ar. I
12, 4 staat
iänväyanim (ad RV I 51, 1 staat kanv°); citaten
uit \'t verloren Óatyayana-hr. ?

-ocr page 231-

187

I 1. 16. vf&anciivasya mena-, wife of Vf., Eggeling SBB. XXVI
81; ook C.-H. (pag. 65): épouse. Haug Ait. Br. II 383 be-
schouwt
mena als een eigennaam. Cf. in de eerste plaats Oertel
JAOS. XXVI pag. 176 vlgg.

In de gedaante van Mena, \'n vrouw nit de huishouding van
Vf., kwam Indra tot Menakä, de dochter van Vp. Zie Säy. ad
RV I 51, 13. \'t Brâhmaça vat
mena als bijnaam van Vy. op,
hoewel \'t heeft
vx" mena iti en niet: meneti.

I 1, 17. avaskandtn: ardent au coït (O.-H.); evenzo Haug II
383. \'t Brâhmaça zelf vat \'t woord op in de zin van: naderbij
springend (zie I 1, 18). De comm. ad Taitt.-ar. verklaart:
gaurà-
vaskandin gauramxgo bhütvä yägamadhye samägatya som-aiji pitvä
Ac vinàsaka.

Over gaura, gavaya cf. Zimmer Altind. Leben pag. 83, 224.

I 1, 18. Soma is de koning der brahmaya\'s; Ó-Br. V 4,
2, 3; XI 5, 7, 1; XIII 5, 4, 24; TS I 8, lOd.

De comm. ad Taitt. ftr. I 12, 4 heoft: gauramxgo bhütvä rajä-
natu piba hiti.

I 1, 19. Zio Weber Sitz.ber. der Kgl. preuss. Akad. dor Wiss.
1887, blz. 903 vlg.; Oertel JAOS. XXVI 186.

I 1, 20. Vgl. do comm. ad Taitt. 5r. I 12, 4: ahalya gau-
tamaiya bharyä tasyâ
(er staat tasya) indrojära itipurâne prasiddham.

I 1, 21. Dezo benaming on die van 1 1, 23 zijn, vlg. hot
Jaim. Br. (zie Jaim. Ór. S. pag. 6 noot) afkomstig van Ärupi
Yaóasvin. Volgens hot é-Br. III 3, 4, 19 zijn deze gedeelten
facultatief.

I 1, 23. Cf. de comm. ad Taitt. ar. I 12, 4: kauéikanâmâ
kaéciû maharfih tasya tamipe brahmatiavefetyi samâgatavàn.

-ocr page 232-

188

Een andere verklaring van de aanroep kauéiha brahmam geeft
Say. ad RV. I 10, 11.

1 1, 23. Volgens de Jaiminïya\'s moet dit zijn Jcausika bruvana
(zie aant. bij I 1, 21). Hiermee eindigt de formule in Taitt.-ar.
I 12, 4; de comm. verklaart daar:
gautamo maharsih tam prar
sadayitum stutim krtavän.

I 1, 24. Over de tussenkomst der r§i\'B in de strijd tussen
deva\'s en asura\'s zie S. Lévi op. cit. pag. 8; over \'t gebruik
van
spardh naast sarnyat pag. 43 vlg.

I 1, 26. yatharhato is te scheiden in yathä en arhaio (acc.
pl.); de vertaling is dus: „even als men tot personen van hoge
rang zou zeggen:...." Volgens Weber Ind. St. I 51 vlg. komt
de titel
arhal voor leraar (later uitsluitend buddhisties) ook in
\'t S-Br., Taitt.-äf. en Pa?. VI, 124 voor.

Cf. I 1, 26 met Ó-Br. III 8, 4, 18.

I 1, 27. Over \'tslot van de subr.-formule lopen de meningen
uiteen; zie Drähy. I 3, 10—18; Laty. I 3, 3-5; Haug. II
pag. 388.

I 1, 28. Zie Ó-Br. II 2, 2, 6; IV 8, 4, 4; Zimmer Altind.
Leben pag. 205.

hsruvarfiso ^nttcanäh die gehoord hebben en (het gehoorde) na-
zeggen. Baudh. gr. s. I 11 (Winternitz, Das Altind. Hochzeits-
rituell pag. 86):
ekdrii säkhäm adhiiya srotriyah \\ angädhyayy
anücHnah.

1 2, 4. Voor verschillend geslacht van éénzelfde woord zie
Delbrück Altind. Syntax blz. 94; Speyer Ved. und Sanskrit-
Syntax § 4.

-ocr page 233-

189

I 2, 6. cf. Nidänasutra\') III 8 (in \'t begin): aiAa subrahman-
y^yHrn vicärayanty rg u Jchalv ayam bhavatiS sämety X9 bhava-
tity ähur rca iväsya nämadheyam subrahmanyety sämety apararn
gitam. hi bhavaty athäpy ähur mantra eva khalv ayarn éithilo bhavaty
ähvänärthas tasyeyam abhyäyiyarnsyäd
(onduidelik) ity athäjay ähur
naiveyam rg na säma subrahmaivedam iti.

I 2, 8. Ved. Conc. 1010; cf. Äp. èr. S. X 28, 5: sarvosu
subrahmanyäsu subrahmanyam anvärabhya yajamäno japati säsi
subrahmanye
enz. (\'t slot is anders); Jaim. Ór. S. III pag. 5
reg. 1—9. Zie ook C.-H. pag. 65.

Volgens Deussen Algem. Gesch. der Phil. 11, pag. 250 betekent
brahma hier (in:
pararp rajaso vai brahmanah sthänam) de zon.

I 2, 9. De subrahmayyä-litanie wordt verschillende malen ge-
durende het agni?toma herhaald. Voor \'t hier bedoelde geval
zie C.-H. § 120 pag. 134.

I 2, 10 — 12, citeert AgnisvSmin ad Lftty. IV 11, 4. Zie ook
Laty. I 2, 23—24, Drahy. I 3, 1 en Dhanvin ad loc.

ano yuktam: de wagen, waarop de soma rond gevoerd is, en
de trekossen; C.-H. § 40 pag. 54 en Jaim. Ór. S. III pag. 4
reg. 11. Over de beloning vau de subr. zie ook C.-H. § 191 c
pag. 294.

Vgl. Ait.-Br. VI 3, 12: dakfiriä anu subrahmatiyä saijitif{hate.

13, 1. De coupletten, die ten grondslag liggen aan de ge-
zangen bij de ochtenddienst (SV. II 1, 1, 1—3 voor \'t bahi§-
pavamänastotra, SV. III 1, 1, 4—7 voor de ajyaetotra\'s), zijn
alle in grtyatri-motrum.

tasmäd ekapät puruso is geen afzouderlike zin; „daarom ploegt
de mens, als eenvoeter", onz.

1) «d. in de

-ocr page 234-

190

I 3, 2. Aan \'t mâdhyamdinapayamâna ligt ten grondslag
SV. 11 1, 1, 8—10; 8 is in gayatrï-, 9 in brliatï-en satobrhatî,
10 in tri§tubh-maat.

Meestal zijn er ta^ee naar beneden gerichte prâça\'s ; zie Deussen
Allgem. Gesch. der Phil. I 1 pag. 296.

I 3, 3. SV. 11 1, 1, 8 (3 gâyatrî\'s) wordt tweemaal gezongen,
volgens de gâyatra- en volgens de âmahîyava-melodie.

I 3, 4. Van de pragatha SV. II 1, 1, 9 worden drie bphati\'s
gemaakt (voor de manier, waarop dit gebeurt zie C.-H. § 199
pag. 307 vlg.), die één keer volgens de raurava- en één keer
volgens de yaudhajaya-melodie gezongen worden.

1 3, 5. De drie tri§tubh\'s SV. II 1, 1, 10 worden volgens
de auâana-melodie. gezongen.

I 3, 6. Gobhila grhyasütra II 10, 28 heet de navel prâiianaiii
granthih.

I 3, 8. De prçtba\'s worden gezongen op SV. II 1, 1, 11—14;
11, 13 en 14 zijn pragatha\'s, 12 is in g5yatrï-maat. De ribben
worden geïdentificeerd met de brhatï\'s van 11; de kïkasîîh
(borstwervels) met die van 13 en 14, de rug met de güyatrï.
Wordt hier ook op \'t lichaamsdeel bj-hatî gezinspeeld? In dat
geval moet dit een synoniem van kikasü zijn. Ook Ô-Br. VIII
G, 2, 10 zijn de ribben bphatiea.

I 3, 10. \'t Arbhavapavamanastotra wordt gezongen op de
volgende coupletten: SV. II 1, 1, 15, 1—3 (giiyatn), SV. II
1, 1, 16, 1 (kakubh); SV. II 1, 1, 17, 1 (uçoih); SV U 1, 1,
18, 1—3 (1 is \'n anuçtubh; 2 en 3 zijn in gayatri-maat) ;
SV. II 1, 1, 19, 1—3 (jagati).

-ocr page 235-

191

I 3, 12. De drie gäyatrl\'s van SV. II 1, 1, 15 worden vol-
gens de gäyatra- en volgens de samHta-melodie gezongen. Op
de kakubh (SV. II 1, 1, 16, 1) komt \'t sapha-, en op de
u§nih (SV. II 1, 1, 17, 1) \'t pauskala-säman. Op de anu§tubh
(SV. II 1, 1, 18, 1 en evenzo op de beide güyatri\'s SV. II
1, 1, 18, 2—3) wordt \'t äyüvääva- en \'t ändhigava-säman ge-
zongen. De drie jagati\'s van SV. II 1, 1, 19 worden gezongen
volgens de käva-melodie.

I 3, 13. PV-Br. V 1, 18 heet \'t yajnäyajfilya de staart.

I 3, 17. De in de aant. ad I 3, 1 vermelde coupletten heb-
ben alle, ten gevolge van de toepassing der saipdhi-wetten, oen
päda van zeven in plaats vau acht lettergrepen, cf. Ait.-Br.
VI 9, 4.

Vgl. é-Br. II 1, 1, 13: nyünüd (from the lower part, Eggeling
SBE. XII 281)
va imah prajäh prajayante\\ Ait.-Br. I.e.: nyüne
vai retah sicyäte
; VI 9, 6: nyünäd vai prajäh prajäyante, Cf.
ook: Ait. ür. I 3, 5, 5:
nyiinäk^arä viräii nyiinäkfarc pratkamc
padc harati nyüne vai retah sicyatc nyüne pranä nyüne \'nnädyain
pratifthitum;
vgl. Ait. ar. I 1, 2, 10 en TS V 4, 7, 6.

13, 18. zie de aant. ad I 3, 3; al de 3 glyatrï\'a hebben
een päda van 7 syllaben.

I 3, 19. \'t Vümadevya is \'t tweede pr?tlïa-8totra; \'t wordt
gezongen op SV. II 1, 1, 12, waarvan de gayatrl\'s alle drie
een pada van zeven syllaben hebben.

I 3, 20. \'t Sanihita-süman is te zingen op do 3 gäyatrl\'s van
SV. II 1, l, 15 (zie de aant. ad I 3, 10), waarvan de derde
oon püda van zeven syllaben heeft.

I 3, 21. Het yajnüyajniya wordt gezongen op SV. II 1, 1,

-ocr page 236-

192

20, bestaande uit een brhatï en satobrhatî; van deze tellen de
laatste twee pada\'s 11 en 7 in plaats van 12 en 8 lettergrepen.

1 3, 22. De commentaar op deze moeilike passage is geheel
in wanorde; hij luidt:
yo hi (J pähi) yah pumân yogenälädyan-
iarvatatxAapanayanüyodakapürinaTcarahädikam
(J °kädvikarii) yady
(J yay) upadhamet yadi ca tad upadhaman (J upadhan) pratiyât
pratigacchet | na hi sa
(om. J) upadhmütä (J upädhm") vipatat
(zo D, J) vipanno bhavati vyarthaprayoso (D marth") bhavatïty
arthah
(wat nu volgt staat onder I 3, 20) prärmpänayoh (mis-
schien hoort dit woord bij I 3, 20; \'t volgt op:
sarnhitanu-
madheye samni) parihadhanarp,
(J parirodharp, vä dhanarp) na
pratiyât na kuryäd ity arthah ] tasmäd idarp
(om. D) \\na hi
vïs{adeta karakädi
(D, J °kändi) nälaiurädhye (D ^laicaräddhe)
avarted abhi§{ä uparupänäd ähiyetety arthah]
(wat tussen [ ] staat,
komt in D op een andere plaats onder I 3, 20, na
prärßnäm
utsfstyai gäyed ity arthah) | pürvam eva karakädikarp ifdupana-
yanâyopadhamet
(J \'^dhame) tathâ vâyoh (D sativdyoh) saificaratiâi
(J °tiä) ifdapanayo bhavati | taträpi nynnitksaratvam eva yajn^\'
yajniyarp. [yathopadhamenakçaratvarp
(J yathopadha manaksaratvan^)
stauti]
(\'t laatste, tussen [], staat weer onder I 3, 22).

Van een opgeblazen b\\aa8 is sprake PV-Br. V 10, 2 :
vai drtir odhmäia evarp, saipvatsaro ^nutsrfio yan notfjjeyur amehcK^
pramayukah syuh
(do commentaar: yathä carmamayi (1. "mano)
dflir adhmatali chidrarahityena vdyunil püritah evam ahniiM
janäihave tatjivatsaro\'py ndhmato bhavati
(bij \'t gavRmayana)
sthite yad yad ahani notirjeyuh amehena adhmiinahrtena udnvari^
khyena rogem pramayukah .... syur ....

Cf. ook TS VII 5, n, 1—2: yo vai pürna tuiHcati

I *

tincaii yah pürnad udacati pramm asmint sa dadhali, " \' ^ ^^
ahar noisfjeyur yatha drtir upanaddho vipataly evaip M\'/«"\'*
vxpaUt
(comm.: vipatati dvaidhibhavena naXyati).

-ocr page 237-

193

I 3, 23. Ook deze plaats is mij niet duidelik.

I 4, 1. Zie O.-H. § 120, pag. 133; Draliy. II 4, 8; Laty.
I 8, 5; Jaim. ér. 8. VUL 1 4; 1—4 citeert Agn. adlüty.18,5.

I 4, 3. Over de havirdhana\'s zie G.-H. § 81 (pag. 80) en
§ 87 (pag. 83).

I 4, 4. De hier bedoelde vi^varQpa-verzen worden SV. II 9,
2, 7, 2—3 gevonden.

Vgl. Dhanvin ad Draliy. II 4, ö: atha sutye ^hani prataranu-
vakat pftrvarp, viharrlpiiganam osmadbrahtnane vihitam.

I 4, G. Over \'t sadas cf. O.-H. § 94; over de upavasatliadag
C.-H. § 71 sqq.

Voor papavaslyasa cf. Süy. ad PV-Br. VII 5, 4.

I 4, 9. Over \'t jyotirganam vgl. C.-U. § 132 ey, pag. IGG.

I 4, 10-15. Zio C.-H. pag. 134; Vod. Conc. 791.

I 4, 12. Cf. Agnisv. ad Llll-y II 5, 5; Ó-Br. IV 2, 5, 20:
ffüjfatri vai prtltalaavanaifi vahati tri^(uifi miUihyaindiHasavanmn
J\'^ali tftiya^avanam\',
Ch5nd.-Up. Hl 10, 1.3.5; verschillende
P^rallelplaatson somt Bloomfield, Fostgrusz-Koth pag. 150 op.

I 4, 14. Zio C.-II. pag. 134 noot.

^ \'^f 10. udgilhiij/a vavre: hij kooa hom (Kus. Audd.) tot
\'^^gfttar. \'t Udgithft is \'t derdo van do 5 dolen (of \'t vierde
do 7 dolen), waarin een saman verdoold wordt ($V-Br. 111

22—23). vgl. Chrmd.-Up. I 1, 2: fca^ iUma rasah stlmna
^^Uho ra4ah.
Voor amciina zie de aant. ad I 1, 28.

belokonifl van 1 4, 10 (godeeltolik geciteerd door Agn.

SS

-ocr page 238-

194

ad Laty. I 6, 50) schijnt te zijn, dat na \'t zingen van \'tjyotir-
ganam \'t offer afgesloten is en geen opmerkingen over fouten
in \'t ritueel meer gemaakt kunnen worden; deze rol van \'t
jyotirganam vervult anders de tu§ijïm éarnsa; zie Ait.-Br. II
31, 4 en Klemm\'s aant. 84 blz. 92.

1 5, 1—3 citeert Agn. ad Laty. IV 9, 1. Cf. Jaim. Up.-Br.
III 15 en Oertels aant. pag. 240.

Over uktha, de andere naam van éastra vgl. Eggeling, SBE
XXVI 294 noot 2; C.-H. I pag. VII.

Vroeger mocht alleen een Vasi§tbide \'t ambt van brahman
vervullen; de reden waarom, vermoedt Galand W Z K M. XIV
pag. 124.

Over de strijd tussen manas en vac cf. S. Lévi pag. 30 vlg.

I 5, 4. Chand.-Up. IV 16, 1: tcaya (ec. yajmsya) mandé ca
vak ca variini)
cf. ook Chand.-Up. IV 6, 4.

I 5, 5. Alt. Br. V 34, 3; Ch.-Up. IV 16, 3; é-Br. VIII5, 2, 6.

I 5, 6. vOcarjfiyamah of vagyatah betekent: de stem inhoudend,
d.w.z. niet over wereldse dingen pratend; daar de brahman
gedurende de offerhandeling \'t anumantrapa moet houden, kan
\'t. niet de zin van zwijgend hebben.

De tekstplaatsen, die \'t brahmatvam voor \'t Soma-offer be-
handelen, zijn opgesomd WZKM. XIV pag. 119; cf.
nog
Drahy. XII 2, 31-34.

I 5, 7. cf. Chand.-Up. IV 17,3; Gop.-Br. I 0; Ait.-Br. V 32,1.

I 5, 8. Zie Laty. IV 11, 4.

Ch.-Up. IV 17, 4: lad yad fkio rifyed W«^ tvahdi garhapaiü\'
juhuyad
enz.; IV 17, 5 en IV 17, 6. Zie ook \'t Praynécitta-
kaipa III 4 (Caland WZKM. XVIII pag. 202).

\'t Anvahüryapacana-vuur, zo genoemd, omdat daarop de anv- ,
aharya-broi bereid wordt, is \'t zelfde als \'t dak^ipilgni.

-ocr page 239-

195

15,11. Ved. Conc. 499; Eggeling SBE. XXVI 413 noot 1.

I 5, 13. Ved. Conc. 767.

Ait.-Br. VII 5, 4: vimur vai yajTmyà durisfam pâli varunah
svis{am tayor uhhayor eva sHnlyai sä tatra präyakittih
(de aan
Vifiçu en Varuça gewijde re). Cf. ook \'t Prâyaécittakalpa
(WZ KM XVIII pag. 199):
etu vimuvarunadevatä rcojapatiyad
vai yajnasya viriftam tad vaimavain yad dxmtam tad väruiiavi
yajnasya va \\-ddhibhnyiç{hàm fddhim dpnoti yatraitu vimuvaruna-
devata fco japati.
Over de betrekking van Viç^iu eu Varuna tot
de rituele fouten zie S. Lévi pag. 153 vlg.

I 6, 1. Bij \'t agniçtoma worden in \'t geheel 190 stotriyâ\'s
gezongen; daar dit gotal door 10, \'t aantal lettergrepen van
\'t virftj-melrum, deelbaar is, wordt dit offer mot de viraj geïden-
tificeerd; cf. Ó-Br. IV 4, 5, 19; Jaim. Ór. S. (vert.) pag. 12 noot.
Cf. Ó-Br. I 9, 1, 18.

I G, 2. cf. é-Br. IV 5, 7, 9.

I 6, 4. De braliman is do geneesheer van \'t offer: Ait.-Br.
V 34, 2; É-Br. I 7, 4, 19; Clnlnd.-Up. IV 17, 9.

I G, 5 citeert Agn. ad Liïty. IV 11, 3.

I G, 6-8. citeert Agn. ad LB{y. IV 11, G. Cf. Chftnd.-Up.
^^ 16, 4 on do aant. ad I 5, 0.

^ Ö. 7.8. Vgl. Âp. Ór. S. XIV 8, 4.

^ver do vyftbrti\'B Bûhlor SBE II pag. XLVllI on 181. Do
«^OQiru. ad Taitt.-ftr. IV 20, 1:
6Aûr bknvah 4tiva(i iti sarvopra-
^\'\'^çiUïiniii. zio ook É-Br. XII 4, l, 8.

vi^nur vicairanu^, Ved. Conc. 198.

\' 9. Eeu legoiido, hoc Indra in do gestalte vau oon aap

-ocr page 240-

196

een offerkoek rooft, komt voor in \'t Jaim. Br. I 863 (Oertel
JAOS. XXYl 192)

Over de betekenis van markata zie Weber Abh. Kgl. Ak.
der Wiss. zu Berlin Phil.-Hist. Abh. (Omina und Portenta)
pag. 355.

I 6, 9—16 citeert Agn. ad Laty. IV 11, 4.

Oertel JAOS. XXVI pag. 193 wil lezen: yajno ^ham iti
rajüo mitasya
enz. Voor deze verandering geeft geen der hss.
(van tekst noch comm.) aanleiding (in J-comm. staat
rsjno ham
üi
als aanduiding van de sectie, Agnisvamin\'s aanhaling is in
\'t begin bedorven).

I 6, 10. punar vainün enz.: „óf gij zult ze (de stengels) naar
beneden gooien, óf (zelf) daar af (van die boom) dood neer ge-
gooid worden (door de kracht van de mahavyahrti\'s)."

Klemm\'s conjectuur qvapdtêyasa (pag. 79) ia, dunkt mij»
niet nodig.

I 6, 19. Ved. Conc. 39 (doch zie inl. pag. XXXVIII); Galand
WZKM. XIV pag. 117.

prajapate na tvad elany anyah, Ved. Conc. 612.

I 6, 20. bhümir bhümim agnt, Ved. Conc. 672.

I 7, 1. De gedachte, dat do persing van do soma ecn dood-
slag is, wordt op talrijke plaatsen in do brflthmaoa\'s uitgespro-
ken; zie C.-H. pag. 153 noot; 8. Lovi pag. 170.

Ovor dc ftnustarapi-koo cf. Caland Altind. Todten- und
Gebr. blz. 20 vlg.; zie ook pag. 8.

Over de saumyacaru C.-H. § 237.

I 7, 2. Zie Agn. ad Lftty. II 10, 6—7.

Over de sftdhya\'s vgl. S. Lévi pag. 62 vlg.; Macdonoll Ved-
Mylh. § 45.

-ocr page 241-

197

Zie de inl. pag. XXXIl; C.-H. pag. 365 vlg.; Jaim. Sr. S.
XIX pag. 23.

1 7, 3. Gedeeltelik geciteerd door Agn. ad Lat-y. II 10, 14.

jana betekent hier de vreemde mensen (zie de comm. ad Ap.
Ór. S. IX 11, 4:
jane deéantare] vgl. ook de index op dat sutra
vol. Ill p. 366:
jana registered only in the sense ot foreign
people or country; PV.-Br. XVI 6, 8:
jane iuro vasatt). De
zin van de passage van
janam af is waarschijnlik: „naar den
vreemde, voorwaar, gaat \'t voedsel van hém weg, die, ofschoon
hij in staat is voedsel te gebruiken, toch geen voedsel eet;
\'t vreemde zijn voor hem(?) de Manes. Juist door de voor die
vreemden bestemde spijs eet hij spijs, wordt hij spijseler".
Men bedenke, dat de soma-caru geofferd wordt aan Soma met
dc Maiie^ verbonden (somaya pitrmate), C.-H. § 237 a (II. p. 363).

wWtC? /jt

II 1, 1 citoert Agn. ad Laty. VH 12, 1.
De uitdrukking
anrcatu tOma komt ook voor Jaim.-Up.-Br.
■ I 15. 3; zio do aant. daarop in Oortols uitgave pag. 229.
Over de verhouding van fc on sftman vgl. ook Chttnd.-Up.
^ ö en I 7; Ch.-Up. I 1, 5:
tad vü elan tnithunain yad vai ca
Prütfoï cark ca sdma ca.

II 1, 2 citeert Agn. ad LR{,y. VII 12, 1; zio Laty. VII 12, 3;
^•■U. § 134 pag. 178 noot 35 en png. 407. Vgl. ook Jaim.-
I^P\'-Br, I 5, 6:
l<td baAifpavamaHC tiayamtine manasodgihniyal.
l, echter vorlaalt: ho should tako up [tho cup] wilh the mind).

II I, 3. Misschien ia to vorgolijken TS. V, 0, 8, 4: tntii

relotim ptUi putrah pantra^.

II I, 4; Drahy. III 4, 23; Lftty. I 12, 8; Jaim. Sr. S. XI
13 reg. 9; C.-U. § 134 pag. 178 noot 30.

-ocr page 242-

198

II 1, 6. Wat met de opgave van \'t metrum en de godheid
bedoeld is, is onduidelik; van SV. II 1, 1 — 3 is \'t metrum
gâyatrï en de godheid Soma PavamSna. Dat \'t metrum retasyä
en de godheid prajapati is, geldt misschien van de met de
stobha\'s enz. voorziene, voor de zangwijze klaargemaakte re-
\'t Zelfde geldt mut. mut. van II 1, 9. 15. 21. 26.

II 1, 8. Zie Laty. Vll 12, 4.

II 1, 9. Dit tweede vers van \'t bahi^pavamana-stotra wordt
ÇV-Br. II 3, 2 met de präija geïdentificeerd.

II 1, 10. Vgl. Agn. ad Laty. VII 12, 4 : tasijâ rcUuyäiiäh

j/ä utlarâ lasijQ, fjâyalrili 9ai\\ijîiâ vi/âvahàriii nâyain chanda»(^
âdeiah.

II 1, 12. Laty. VII 12, 5.
II 1, 13. Laty. VII 12, 6—8.
II 1, 14. cf. SV-Br. II 3, 2.

. II 1, 15. Agn. ad Laty. VII 12, 5 \' verklaart :Ui taivj»^
tarfivyavahariki.

II 1, 17. Laty. VII 12, 9-12.

II 1, 18. paiavo vai jayati TS. I 7, I, 1 ; III, 2, 9, \\\\ jugM
paéavah
TS. VII 2, 0, 3.

II 1, 19. Laty. VII 12. 10-12.

II 1, 20. De verklaring van pratiâravaça in do commontft®\'\'
is, dunkt mij beter, dan de opvatting in BRW.
ci SV-Br. II 3, 2.

-ocr page 243-

199

II 1, 21. Zie Agn. ad Laty. VII 12, 9: jagaii esa samjnä
fariivyavahanJci,

n 1, 22. Laty. VII 12, 13-14.

Er bestaat, volgens Lat-y. VII 13, 1—2, verschil van mening,
of dit
{niruktam canimktäiji ca gayaii) op alle dhurs, of op de
laatste alleen betrekking heeft. Daar er vijf stotrïya\'s behandeld
is \'t waarschijnlik, dat de naam dhur niet van de eerste
zoals \'t Pet. Wdb. wil, maar slechts van de eerste vijf verzen
^an \'t babi§p.-stotra geldt; zie de aant. ad II 2, 3; 3, 2.

II 1, 24. Laty. VII 12, 14.

$V-Br. II 2, 12 wordt dit uitgedrukt ^qw ucctkvacäm iva gayel.
Over de betekenis van anirukta zie C.-II. pag. 178.

II 1, 25. De vijfde dhur wordt §V-Br. II 3, 2 mot de vOc
geïdentificeerd,
föco ia gen. b., afhangende van nnuktma,

II 1, 20. Agn. ad Laty. VII 12, 13: anuffud Ui tatiijmh
cf. Kaufltaki-br. (ed. Lindner) X. 5: g<iyafri vai sa yanuftttp.

1, 28. Laty. VII 13, 3-G.

. 1, 29. \'t Jaar wordt in vijf (cf. $V. Br. III 1, 23), later
268 jaargetijden verdoold; Thibaut Astronomie onz. (in do
^fündrisz der Ind. Ar. Ph.) § G pag. 10 vlg.

osle ghyairc dve gäyati = samongovoegd (achter elkaar
zingt hij twee
gdyalraè (\'t zevende en \'t achtale vors
^^^ \'t bahi9p..8lotra).

^ ^^ I\' 34. U^y. 1 12, 10; Drahy. III 4, 24; Dhanvin ad loc.
• »arvaira bahifpavamilnasyotlatnä tlotriyä raikai\\UAravarnä
"\'\'y\'*\' Hoe dit geschiedt, staat in Drilhy. III 4,25, Liity. 112,11.

-ocr page 244-

200

II I, 35. In de comm. op de parallelplaats PV-Br. XI 4, 7
wordt
iyam met iyam bhümih verklaard. Cf. PV-Br. VI 8, 18;
Ait. Br. VIII 1, 5;
atheyam vai prthivi rathamtaram, iyam khalu
vai pratis^ha.
Brhat en rathamtaram worden geïdentificeerd met
hemel en aarde; cf. è-Br. I 7, 2, 17; IX 1, 2, 36 (volgens welke
plaats
rathamlara eigenlik rasantama is).

II 2, 1. paracyah heten de pk\'s van \'t babi?p.-8totra, omdat
ze niet herhaald worden, dus in éen lijn van de zanger afgaan.

Vgl. É-Br. IV 2, 5, 7; PV-Br. VI 8, 15: amu^i va etal
lokaya siuvanti yad 6ahi§pavamanam
(lees: °nena).

II 2, 2. praiicyah heten de pk\'s van de ajya-stotra\'s, orodat
ze met herhaling gezongen worden. Vgl. PV-Br. VI 8, IGiasma*
va etal lokaya stuvanti yad ajyaxh.

II 2, 3. Laty. VII 12, 1: gitivikaro gayatrasya dhurah.
zijn waarschijnlik vijf in getal; zie de aant. ad II 2, 3 o»
3, 2; II 2, 14—18 worden de nidhana\'s van vijf slotrïyft\'s oP\'
gegeven. Vgl. ook de aant. ad II 3, 6.

II 2, 6.7 = 11 t, 4.5.

II 2, 8. cf. II 1, 6 en II 3, 2.

II 2, 0. cf. II 1, 7—10.

Voor aga cf. PV-Br. XIII 10, 8: keftne va rtad dilihyiy"
tamavir abhavat tad enam abravid agaldro mi gayanti mH modgifit*^
iti katham ta agi bhagava ity abravid ageyam evOsmy
iva gayet pratifihüyai
(de comm.: Oga Odhyïlnam ...
i*ad artha i*at aprayatnena gaiavyam evOtmi; a-gai
is zacht ziiiff""^
Zio ook Jaim. Up.-Br. I 20, 6 en I 37; ook I 52, O-l®-

II 2, 10. cf. II 1, U-U>.

t

II 2, 11. cf. II 1, 16-21.

-ocr page 245-

201

II 2, 12. cf. II 1, 22-26.

U 2, 13. cf. n 1, 27-30.

II 2, 14—18. De nidhana\'s yan de vijf dhur\'s ook Laty.
VII 13, 7. Vgl. de aant. ad II 2, 3.

De nidhana\'s van de laatste vier verzen van \'t bahi^p.-stotra
zijn a; Eggeling SBE. XXVI 311.

II 2, 14 citeert Agn. ad Lat-y. VII 12, 1.

adhi met ablat.: Delbrück Altind. Synt. pag. 441.

II 2, 17. paéavo va m TS I 7, 1, 1; §V-Br. III 7, 6.

11 2, 18. Zie inleiding pag. XXXII.

n 2, 21. De apana is de inademing (Caland ZDMQ. LV
P\' 261, LVI p. 556); ook de
vota vau \'t onderlijf.

ffAofini (verbonden met upabdimatl) ook Jaim.-Up.-Br. I 37, 3.

n 3, 1. Zie do aant. ad 1 1, 24.

3, 2. 3. liet getal dor dhur\'s is hier dus vijf; zie do aant.
«»d II 2, 3.

3, 4. Cf. TS I 1, 4 d. e., Vflj. S. I 10: dhnr ati dhürva
^^^\'trvanhtii dhttrva tam J/o ^»tnan dhnrcali iotji dhürva yai\\\\ vayaiji
^^^^rvümah (tot \'t juk van do wagon gericht, waarop zich do
offerbenodigdhedon bovindcn).

3, 5. Do dhur-hoid der dhur\'s berust dua op \'t feit, dat
oen gemoouBchappoliko hiipkHra hobbon; do eorsto begint

niet mot hiip, zoals do andoro, maar van dio oorato is do
ï\'^tihftra hiip (C.-U. pag. 178 noot 30).

^^ 0. \'t Mahavrata-saman bostaat uit 5 delen: gayatra,
brhat, bhadra ou rftjana; zio Mn6. k.s. II 10 on

-ocr page 246-

202

Dhauvia ad Drahy. X 1, 1. De zin van II 3, 6 zal zijn, dat de
eerste vijf verzen van \'t bahisp.-stotra resp. ook volgens deze
melodieën worden gezongen.

11 3, 7. Van hier af wordt \'t zingen der dhar\'s bij de ajya-
stotra\'s behandeld ; hiervoor worden de 2de tot en met de dhur
gebruikt.

II 3, 8. atha na partie. : Delbrück pag. 539 s. f.

II 3, 9. „De observantie (\'t zingen) van de gayatrï (de tweede
dhur) heeft tot gevolg een goede reuk; de observantie van de
tri§tubh (3^® dhur) is gunstig voor \'t gezicht; die van de jagati
(4^0 dhur) voor \'t gehoor; (\'t gevolg van) de observantie van
de anu§tubh (de 5\'ie dhur) is, dat hij (de udgatar of de yaja-
miina) met zijn stem een goede klank geeft".

II 3, 11—12. Bij \'t bahiçpavamanastotra worden de (vijO
dhur\'s achtereenvolgens gezongen en blijven dus bij elkaar (
mj/j-
gilali)) bij de üjyastotra\'s wordt op de eerste fc van elk stotra
een der (vier) dhur\'s gezongen ; zij worden dus gescheiden
{vigilah)\'
Vgl. Laty. VII 13, 10: jagatbn gayalriiji lriç{ubanuf{uhhâv »V»
Pfthag Oji/aprathamitsu gâyet tat puranaiji yathâjyagânam] on Agn-
*ad loc.: uitam etü/i sainjmh taiiivyavahârârtha iti jagaliiiigHyatriU^
tri*[ubham anufiuiham tli prthag ekaikâm ckaihtminn üjye pratha-
mâyâtn gàyet yalhâiai]ikhyena ctal purànaiii yalhajyagan<^^
uktain yathnjyaiii gâycil ili etâtâiji sarvâsâiii gitir nktâ.

H 3, 13. Vgl. Lûty. VII 13, 12: giiyatrhii tnaitr<ivam}(J\'il^\'
jyaprathamâyàin holur itarà âditat tal puràuatji holuràjycgi\'"""* \'
en Agn. ad loc.: gàyatnm t/iaitnicarut}a«yàjyaprathatiiiiythli
itarà trif{uhjagatyanuf{ubhah hoturâjye prnlhamâyâm âdit^h kurj/i\'t
lai puramm hoturâjyagânam uklain hoturâjye gâyed iti.

\'t Uotarîijya is \'t eersto îijyastotra, dat van de maitnîvanu?»
het tweede.

-ocr page 247-

203

II 3, 14. Zie de aangehaalde plaats uit Laty--Agn. in de aant.
ad n 3, 11—12.

II 3, 15. „Hij voert de yajamana en zichzelf weg over de dood
heen naar de hemel".

II 4, 3. De hrahman staat in verhand met de maan; Ó-Br.
XII 2, 7, 7:
candramä vai brahmH\', vgl. Bloomfield Atharvaveda
pag. 108.

Over de plaats van de hrahman vgl. Ó-Br. XIH G, 1, 38.

II 4, 4. Laty. I H» 20: udanmukha udgätä.

II 4, 5. Sadasya: C.-H. § 3, pag. 3.

II 4, G. HotrSóaipsinah of hotrakah: C.-H. § 3 pag. 3.
Zie de inl. pag. XXXII.

II 4, 7. Camasadhvaryavah: C.-H. § 3 pag. 3.

II 5, 2. Volgens II 4; II 5-7 on II 10 bestaan do volgende
betrekkingen:
liotar: agni, vac, prapa (cf. S-B. XII 1, 1, 4)
adhvaryu: aditya, cak^ul.!, apana.
brabman: candramas, manas, vyana.
udgatar: parjanya, órotra, samana (cf. Ó-B. XII 1, 1, 3)
sadasya: akft^a, yo*yam antaó cak^uyy akaóah, yo\'yam antah
Puru^a akoÄah.

botraöanisinah: apal.i, antaü cakjii^iy apah, antah puru?a apa^.
camasadhvaryavah: nUinmyal.!, nrtgani, lomaiii.
Cf. do aant. ad II 8, 1; ook: Jaim.-Up.-Br. III 33, 1 (do
\'\'\'\'»t. pag. 241); Oltramare Uist. dos ld. Thóos. I UI.

Laty. 11 3, 15: tarve yajamUnanx (seil. vpahvayeraK),
^^ 7, 7. Va^atkartar: C.-H. § 3 pug. 3.

-ocr page 248-

204

n 7, 9. Zie de inl. pag. XXXII. Meestal wordt de wending
athato vai gebrnikt, om te kennen te geven, dat er iets nieuws
behandeld zal worden.

II 8, 1. Over de het. van visvac in deze kha^da zie de inl.
pag. XXXU; BRW. is \'teens met de commentaar. De bedoe-
ling is echter deze: door \'t offer constitueert men zich een
lichaam in de andere wereld; doet de hotar zijn plicht niet,
dan ontstaat er een lichaam zonder stem, enz.

Volgens dit khaijda bestaan deze betrekkingen:

hotar-vac; adhvaryu-cak§uh; brahman-manas; udgatar-érotra;
sadasya-atman; hotraöainsinah-angani; camasadhvaryavah-lomani.

Vgl. de aant. ad II 5, 2,

II 8, 9. Zie de inl. pag. XIX en XXIII.

Over \'t verraad van priesters jegens hunne offerheren zie Weber
Ind. St. X 50—52.

II 9, 2. Ind. St. X. 152 vlg. De overeenkomst met Baudh.
Ór. S. X 47, vermeld in de Inl. p. XXIX, betreft het op beide
plaatsen voorkomende nodi, holle stengel.

II 10, 2. De mantra\'s in de Ved. Conc.; ook Jaim. Sr. S.
pag. 3 reg. 8—10; Ap.
ér. S. X 1, 14: agnir me hota ....
Uy upaifiéu devatadeJanam asau manwa ity nccaih,

C.-H. § 6.

II 10, 3. Ind. St. X 145 vlgg.; C.-H. § 4.

U 10, 4. Agn. ad Laty. I 1, 14; C.-H. § 8.

II 10, 5. 6. Ap. ér. S. X 2, 10.

II 10, 7. (raddha is \'t vaste vertrouwen op de onfeilbare uit-
werking der offerhandelingen: Oltramare Hist. des ld. Theos. 122.

-ocr page 249-

205

II 10, 9. Äp. Ór. S. X 3, 1 (hierbij hoort ri^ijah, dat in
\'t elot van de vorige khap^a staat).

II 10, 11. De plaatsen, die over \'t offerterrein handelen,
zijn vermeld in: Caland, Die Altind. Todten- und Best. Gebr.
pag. 30—32 (noot 127); vgl. Drähy. I 1, 14—19.

II 10, 11 citeert Dhanvin ad Drahy. 11,18. Vgl. Läty. I 1, 14.

Baudh. Karmäntasütra II 5 heeft de vorm: cätvulasärinih;
loc. cit. ook: yasmäd anyat purasiat samantikain devayajanai\\x
na videyuh
(ook in de tekst van het Ór. S. II 2).

II 10, 12. citeert Dh. ad Drähy. I 1, 19 (met de variant:
yävac chajnyäpräso).

II 10, 13. Zie do inl. pag. XXXIII.

II 10, 14. De koeien, voor \'t offerloon bestemd, worden van
uit \'t Zuiden aangedreven; vgl. C.-II. § 191b pag. 290.

II 10, 15. Zie de inl. pag. XXXIII.

II 10, IG. Baudh. Ór. S. II 2: iittarato dcvayajanamälram
atUinafii,

II 10, 17. Zie Dh. ad Drßhy. I 1, 16.

II 10, 18. Citeert Dh. ad Drahy. I 1, 17; vgl. Laty. 11,10.

purastäc ctlram: dass mau nach Osten einen schönen Ausblick
hat; mit citraip ist gemeint: die Feuer, die Sonne, das Wasser
(Caland op. cit.). Zie ook TS II 4, 6, 1.

II 10, 19. é-Br. XIII 8, 17, 9.

-ocr page 250-

206

11 10, 20. Drähy.-Läty. I 1, 14.

11 10, 22—24. Baudh. Ér. S. II 2 s. f.: chandogahrähmanarp
yaihä vai daJcsinah pUnir evam devayajanam yathä savyas tathä
piiryajanam yatha pitryajanam tathä imaiänalcaränam yatha étna-
iänaharar^m tathabhicaraniyesv is^ipaénsomesu.

II 10, 25. Cf. é-Br. III 1, 1, 4.

III 1, 1. Gedeeltelik geciteerd in \'t Änupada-sUtra I 10 (in
\'t begin).

tan naha tasmai yad ....: „dat is niet geschikt om zo maar
weggeworpen te worden, ook niet ...." (over \'t gebruik van
aha vgl. Delbrück Altind. Syntax pag. 520).

cf. Ó-Br. IV 4, 5, 1.

Voor \'t avabhrtha zie C.-H. § 254.

m 1, 2. cf. Kath. XI 5; Maitr. S. H 1, 5; TS. H 2,10,1—2;
II 2, 9, 1—2.

III 1, 4. gecit. Anup. s. I 10.

cf. C.-H. pag. 397; Jaim. ér. S. XI pag. 26 reg. 8.

IU 1, 6. Ved. Conc. 175 a. Vgl. Drähy. II 1, 7.

III 1, 8. praiut^a: de dag van de soma-persing.

III 1, 9.10. In \'t rak^ohasäman (SV I 5, 2, 3, 9) wordt als
stobha de zin
agnin {apati enz. {ta ca atobhah trividhah padavo-
kyaJcfarabhedal)
SV. Bibl. Ind. I pag. 735) ingevoegd. Zio C.-U.
pag. 390; Jaim. ér. S. XXI pag. 26 reg. 12.

Geciteerd Anupad.-s. I 10.

De naam Agni Rak^ohan verklaart Kath. X 5; Maitr. S. H
1, 11; TS II 2, 2, 2—3.

-ocr page 251-

207

III 1, 9 van amurhi af: „Met de overweging; bij die gele-
genheid (toen Agni \'t raksohasaman „zag") zijn zij (de rak^amsi)
verdreven; zo handelden de goden", verdrijft hij daarmee de
rak§asa\'s".

m 1, II. Cf. Drahy. VI 4, 1—3 en La^y. II 12, 1—3; Agn.
ad Laty. II 12, 1:
agnis \\apaliti slohhalingena avabhxthasamadeSah
uklo grahaiiena ceti.

III 1, 13 citeert Anup. s. I 10.

III 1, 14. Drahy. VI" 4, 3 (Laty. II 12, 3): sarva ftvijo ni-
dhanam upeyuh.
Cf. Jaim. Ór. S. XXI pag. 26 reg. 13: tad yat
sarve nidhanam upayanli rahasam apahaiyai;
on § 26 pag. 33
reg. 1:
sarvo (priesters met yaj. en echtgenote: C.-H. pag. 396)
nidhanam upeyad avabhflhasamni.

111 1, 16. Aticchandas is een algemene naam voor metra van
meer dan 48 syllaben; hier ia do atya§(,i (4 x 17 syll.) bedoeld.

Cf. Ó-Br. IV 4, 5, 7.

\'t Meervoud aticchandahsu is gebruikt, omdat \'t eanian drie
maal (bij de catvala, halfweg on bij \'t water) gezongen wordt
(C.-H. pag. 397).

III 1, 19. è-Br. X 3, 1, 1. Do zeven, telkens 4 syll. moor
tellendo metra zijn : gayatrï (24), u^pih (28), anu^tubh (32),
brhatï (36), partkti (40), triglubh (44) on jagati (48).

III 1,22. Over de verdeling van \'t saman vgl. C.-H. png. 462.

Identificaties van do zeven saman-delen vindt men Ch.-Up.
U 8 en II 9. Zie ook Jaim. Up.-br. I 11—13; 19; 21; 31;
33; 35; 36; 58; 59.

III 1, 23. Zie Chilnd.-Up. II 5, 1; II 16, 1; andere identi-

-ocr page 252-

208

ficaties van de vijf saman-delen Chand. Up. II 2—II 7. Cf. Ait.-br.
m 23, 4.

Zie de.aant. ad II 1, 29.

III 1, 24. cf. Jaim. Up.-br. I 35, 6: hemanto nidhanam nidha-
nakrta iva vai heman praja bhavanti.

1111,25. Voor \\ avabhxthavrajanam cf. C.-H. §254c pag. 395.

m 1, 30. cf. é-Br. IV 4, 5, 13.

III 1, 31. 35. Ellips van vasiyah) zie de inl. pag. XXXV.

III 1, 32. Over de imper. op -tat Whitney § 570; apah is
voc. pl.

Cf. è-Br. IV 4, 5, 10.

III 1, 33. Over de plant éaivala vgl. Zimmer Altind. Leben
pag. 71.

III 2, 1. Bij de eerste, isu genaamde vifiuti van de trivft-
stoma,
wordt dus de eerste stotriya éénmaal gezonden, de tweede
\'drie keer en de derde vijf keer (schema: a-b b b-c c c c c). Bij de
tweede
mm is het schema: a-a b c-a b c c c.

III 2, 3. „De eerste (stotriya) is de spits; omdat hij (in de
tweede
paryaya) drie {stotriya\'&) saiuenvoegt (oplegt), zijn deze
pijl, boog en pees; met vijf (stotrïyfl\'s) schiet hij af (eindigt hij)".

III 3, 1. /Schema: a b c-a b c-a a a b b b c c c.

III 4, 1. Uit III 4, 2 blijkt, dat met ctaya een vi^{uti van
de
saptadasa-stoma bedoeld is; PV-Br. II 12 wordt de ndyati
genaamde vif{uti van die stoma behandeld.

-ocr page 253-

209

III 5, 1. Schema: abc-aaabbbccc-aaabbbccc.

III 6, 1. Schema: aaabbbccc-aaabbbccc-aaabbbccc.

III 7, 1. PV-Br. XI—XV wordt ook een vt/üdhadvodasnha
behandeld; ook é-Br. IV 5, 9; Eggeling SBE XXVI pag. 418.

De notatie van de svara (circumflex) is 656) zie Ma§. K. S.
(ed. Caland) pag. 18 noot 2.

Van \'t enkel woord gayatri zal de betekenis zijn, dat in de
eerste triratra do verzen van de morgendienst in gayatrl-maat zijn.

III 7, 3. Tri§tubh: de verzen van de morgendienst zijn bij
de tweede trirütra in tri^tubh.

III 7, 4. purusah is syn. met brahman, en betekent niet
zoals de commentaar zegt:
putrapautrodikam.

III 7, 5. Zie ad III 7, 1 en 7, 3.
III 7, 6. Zio ad II 2, 17.

III 7, 7. Ait.-Br. IV 25, 10 wordt do eerste irt/aha genoemd
ürdhva\'. recbtvooruit, wat ook do betekenis van prasrtncchandah
zal zijn, nl. dat do diensten als gewoonlik respectievolik ^flya^ra,
traif{ubha qm jdgata zijn; vgl. de aant. ad I 4, 12.

III 7, 8.9. Volgens het PV-Br. zijn de metra van da vyü-
dhadvOdasaha:.

eerste trirStra: gayatri (morgendienst), trigtubh (middngdionst),
jagatï (avonddienst).

tweede triratra: jagatï (morgendienst), gayatrï (middagdienst),
tri^t-ubh (avonddienst).

derde trinltra} tri^tuhh (morgendienst), jagatï (middagdienst),
gayatrï (avonddienst).

27

-ocr page 254-

210

Hiermee komt overeen Baudh. Ór. 8. XVI 10: atha chan-
dogahahvxcato gayatriprUtahsavanah prathamas irirütras tristumma-
dhyamdino jagatiifiiyasavano jagatipratahavano dviiiyas triratro
gayatrimadhyamdinas tristuptrtiyasavanas tris^tipprat^lisavanas
ifliyas triratro jagatimadhyarndino gayatritfUyasavana iti.

Volgens de hss. (behalve C en G) en de commentaar in J
is dus \'thier (SV-Br. III 7, 8—9) behandelde
vyüdhadvadasaha
\'t zelfde ala dat in \'t PV-Br. \'t Is niet duidelik, waarom \'t nog-
maals in het SV-Br. behandeld zou worden; en bovendien pleit
daartegen de inleiding van de comm. ad III 7, 1
(^pancavirii-
éabrahmarioktadvadaéahad vivikiasya
(J. vikftasya)), en de woorden
tri^tubh en jagati in III 7, 3 en 7, 5, indien ik hiervan de
bedoeling begrijp. LI en moet dus aannemen, dat O, G en de
commentaar in D de juiste lezing hebben en \'t SV-Br. een
variatie van de dvadaöaha geeft, waarvan de metra zijn:

eerste triratra: gayatrï (morgendienst), tri^tubh (middagdienst),
jagati (avonddienst).

tweede triratra: tri^tuhh (morgendienst),jagalï(raiddagdienst),
gayatrï (avonddienst).

derdo trirati: jagati (morgendienst), gayatrï (middagdienst),
tri§tubh (avonddienst).

Vgl. ook Sayaua ad Ait.-Br. IV 25, 10.

III 7, 10. Zio do inl. pag. XXXU s. f.
cf. PV-Br. X 5, 13—14; Ait-Br. IV 27, 1-3: chandUfif*
va anyo\'nyasyat/alanam abhyadhyilyau gUyatri lrif{ul/haJ ca
tyaé cayatanam abhyadhyllyat trif(n6 gUyatryai ca jagatyat
jagati gayalryai ca tri{{ubhas ca tato sa etaiji prajapalir vyVp^^\'
cchandasarn dvadaiaham apa4yat tam aharat tcnayajata tcna
sarvan knmnrp-i chandaijuy agamayat
| 1 | tnrvan kamatt gacchat*
ya evai(i veda
| 2 | chandatjisi vyühaly ayhtayamatayai | 3 | .

III 7, 11. Over ubhayatodant cf. Zimmer Altind. Leb. paff-

-ocr page 255-

211

B R W lezen spandante.

Ait.-Br. IV 27, 4: chandümy eva vyüAati tad yathädo \'hair
vänaludhhir vänyairanyair airäntatarairasrüntatarair upavimokam
yanty evam evaitac chandohhir anyairanyair aérantataraira4ranta~
tarair upavimoTcam svargam lokam yanti yac chandäiiisi vyühati.

III 7, 12. SV II 5, 2, 12 en II 2, 2, 9 bestaan uit een
pragätba en een dvipada viraj. Van de pragütba\'s maakt men
op de bekende manier (C.-H. pag. 307 vlg.) 3 re\'s; op die
tfca\'s componeerden de r?i\'s, behalve Vasi^tha, \'t süman. En daar
die tfca\'s bestaan uit \'n bphatl (4 päda\'s) en 2 kakubh\'s (2x3
pada\'s), dus 10 pfida\'s hebben en 10 \'t getal syllaben van de
viraj is, zegt de tekst:
viräjam apaiyan, Vasi§tlia componeerde
\'t saman op 4 re\'s (3 uit de pragütha en de dvipada viraj).
\'t Getal 10 wordt in dit geval aldus verkregen: pragStha =
bfhatisatobrhatï = 4 pttda\'a-f 4 pada\'s; de dvipada viraj =
2 pada\'s; samen 10.

Hl 7, 10. Een irotriyah is oon gowono Veda-geloerde; zie do
aant. ad I 1, 28.

purdyttfah: \'t denkbeeld, dat 100 jaar de normale monson-
leoflijd is, vindt mon \'t oorst RV I 89, 9, en daarna op talrijke
plaatsen (Zimmer Altind. Lobon pag. 73) uitgesproken.

IH 7, 17. Er is sprako van \'t offerdier voor do twaalfde dag
\'t
vyfulhadoädaMa; xiu Ind. St. X pag. 110.

Ap. Sr. S. XXI 14, 9.

7, 19. Äp. Ór. 8. XXI 14, 10.

7, 20. Over de pahekitdafmi vgl. Ind. St. X 348; Hil-
\'®brandt lUtual-Lilt. § 70 pag. 130.

7, 21. Äp. f^r. ö. XXI 14, 9.

-ocr page 256-

212

Cf. S-Br. V 2, 3, 6: agnir mi sarvä devatah; vgl. ook Ait.
Br. II 3, 9; Maitr. S. 11 1, 4.

De commentaar scheidt antarä-^iti; beter antar eii: „daar-
door sluit hij geen der goden uit."

III 8, 1. De ^yena is een der vijf sadhyahkra\'s; zie Hille-
brandt Rit.-Litt. pag. 67; MaS. K. S. HI 7; Läty. VH 5,1—17;
Äp. ér. S. XXII 4, 13—27; Käty. XXH 3, 1—23.

Een andere, ook syenayaga of syenejyä genoemde plechtigheid,
komt onder de ceremonieën bij gelegenheid van \'t bouwen van
een huis voor: JAOS. XVI 12 vlg.

IH 8, 2. In de comm. staat nog een gedeeltelik bedorven,
rhetoriese uitwijding over \'t gebruik van \'t woord
éyena, die
ik weggelaten heb.

m 8, 3. cf. TS. V 4, 11, 1.

III 8, 4. Bij de 3 pavamiina\'s worden 9 stotrlya\'s gezongoo\'

III 8, 6. Äp. Ór. S. XXII 4, 14. Baudh. kent slochts 66n
wagen; zie de aant. ad IU 8, 16.

III 8, 7. Bij \'t mftdh. pav. worden do 3 rc\'ß, dio uit do
pragütha SV II 1, 1, 9 gemaakt worden, volgens de va^ftt^ft\'
rapidhana-, do raurava- en do yaudhfljaya-melodio gezongen.

III 8, 9. \'t Rathanitara-sUman is \'t eorete, \'t brhat-säoiftö
\'t derde pi^tha-stolra.

Bfhat en rathaiptaram mogon anders nooit tegelijk gebruikt
worden, vgl. Ait. Br. IV 13, 4: /e; ubhe na tamavanjye H?
»amavatrjeyur yaihaiva chinnä naur bandhanal iiratiUiram fcchant^
plavelaivam eva U tallriiia» iiraqdiram fcchanlah plaveran.

-ocr page 257-

213

III 8, 10 citeert Agn. ad Läty. VIII 5, 12.

parOcisw. zonder herhaling. Zie Läty. VIII 5, 12—13.

III 8, 12. Het {hoiuh) prs{ham is \'t eerste, het brahmasäman
\'t derde pr^thastotra.

III 8, 13. In dit geval is dus \'t brhat het eerste en het
rathamtaram \'t derdo ppgt^astotra.

cf. Ap. ér. S. XXII 4, 26: icchan hanyeteti rathaiiitararii
pavamOne kuryat hxhat pr?{Aam \\jiyetcty etad viparilam.

kfairam bxhat ook Ait. Br. VIII 1, 5.

III 8, 14 citeert Agn. ad Lftty. VIII 5, 9. Zie Äp. ér. 8.
XXn 4, 27.

III 8, 15. \'t Var^fthara-saman ia de tweede melodie bij do

inadh. en de arbhavapav., in beide pav. door \'t gayatra-säman
Voorafgegaan.

Behalvo do sapha-, aupagava- on minada-samans worden bij

Rrbh.-pav. nog do andlilgava- on do kttva-samans gezongen.

III 8, 16. Laty. VIII 5, 7; Äp. Ór. S. XXII 4, 15.

Voor dozo en do volgende secties vgl. Baudh. Sr. S. XVII
abh%cxirmj.\\ya\\}^ tortMtr yakfyamiino bhavati ta dvayani yajnä-
y^dhnny upakalpayate bndhakäni ca lailvakitni ca hvnnaso
(var.:
^\'^^anabhye) ^dhijavaiuf phalakè puruftUlhasya vrfatiau sa yaträ-
\'^^varyur upa/fi/u grahi^yan ritjunam abhifutwii (<nya yo\'tiihh parä-
P^tati tam etatmin pAtra adhnyopa4aing\\rhytUhämui\\\\ Jahy atha iva
^^tyfmity a hmitor äste \'thailaip bhatigam fiAavaniye \'nuprahara-
^^am aham amum dmufyüyauatu pariplunä bhaügena vidhyfimUy
yatu yajamiino dvef{i fatp manatd dhyUyaty athaitot pAtranx
Affäre yalhäyatanaiit tidayaly amufya ivfi pnVte tddnyAmiti sa yatu
ca grahatfi grhridty evam evainaiii grhnUti yad u kim pAtrain
cvam evainal sAdayati sa (fa trivfdagnifloma ekasictna

-ocr page 258-

214

ékahavirdhanas tam éyena ity Ocaksate ^thesuh samanam ahhicara-
niyam éilpam tisrsutisrsu stuvate ratho havirdhUnam atha sam-
daméah samanam abhicaraniyam silpam dvau trayastriinéau mH-
dhyamdine stomau hhavaio dve havirdhüne ^thendravajrah samanam
alhicaraniyam éilpam pancadaéa esa bhavati.

III 1, 16. Hier beginnen de algemene voorschriften.

III 8, 17. Laty. Vm 5, 6; Äp. Ór. S. XXII 4, 16.

De adhisavana\'e, (C.-H. § 97 pag. 103) zijn hier de middelste
van de drie planken, waaruit de wielen van een ouderwetse
wagen bestaan; zie C.-H. § 87 d pag. 86
{nabhyaslhah).

ni 8, 18. Äp. Ór. S. XXII 4, 17.

Hl 8, 19. Äp. ér. S. XXII 4, 18.

In \'t gewone agni§toma wordt dadelik uit de upürixSvr en de
anlaryümagTaha\'% na \'t scheppen geofferd (C.-H. pag. 155, 162),
waarna de ledige pütra\'s op de kbara worden geplaatst. De
andere graha\'s worden voor \'t offeren eerst op de khara gezet.

III 8, 20. Äp. ér. S. XXII 4, 19.

III 8, 21. Äp. ér. S. XXH 4, 21.

III 8, 22. Äp. ér. ß. XXII 4, 23; Laty. VIII 5, 8.

Volgens Lat-y. XXII 3, 18 moeten de priesters ook kaUtf^\'
nah zijn.

III 8, 23. LMy. VIII 5, 16; Äp. ér. S. XXII 4, 24.

III 9, 1. Anders ifu gohoton; zie Mn/, k. e. III 3 f.; Uty-^^^^
8, 1; IX 4, 36; Äp. ér. ö. XXII 7, 17-19; de oanbnli»fif
uil Baudh. ad III 8, 16.

-ocr page 259-

215

111 9, 2. Zie SV-Br. 111 2.
III 9, 3. Zie ad III 7, 16.

III 9, 5. \'t Vasatkaraijiidlianam wordt bij \'t derde pr§t\'ba3totra
gezongen.

III 9, 6. \'t Saptaba is \'t vierde saman bij de madh. pav. op
SV. II 1, 1, 9, 1; zie de inl. pag. XXXII.

III 10, 1. Saqidaipéa en vajra: Laty. IX 4, 37—40; Katy.
XXII 11, 27—36; Ap. Sr. S. XXII 13, 13-14; Baudh. XVII
36 (zie ad III 8, IG).

III 10, 6. \'t Vaiyaévam is \'t vierde saman bij de madh. pav.

III 10, 7. SSy. ad PV-Br. XII 4, 27: pan^{ubdha parilah
itohhayuhta ida au23 ho va ho5 ida iiy evamrxLpa yaéya lat
parif^uèdhedam.

III 10, 8. Zio ad. III 8, 15.

III 10, 9. \'t Saptada^aslorna draagt oen vreedzaam karakter,
br. é-Br. VIII 4, 2, 5.

III 11, 1. Zio ad. III 10, 1.

III 11, 4. uklhyali\'. do avonddienst hooft drio (Gastra\'s on drio
Btotra\'s meor dan bij \'t gowono agnigtoma.
fodniiman: bovendion wordt nog con zostiondo silman gezongen,
een zostiondo graha aan Ind ra fojaiin goofford en daarvan

Kcnutligd.

III 11\', 6. cf. KiHh. X 10. Ovor de mahanamnl-vorzen (SV.

Ind. II png. 371) cf. Eggoling SBE XLI png. XX noot
Volgens sommigen is hun yoni
pro ft> amai puroratham,
Agn. ad Laty. X 2, 2.

-ocr page 260-

216

EI 12, 1. PV.-Br. XXIII 1, 12 worden twee andere trayo-
dasarâtra\'s genoemd.

III 12, 2. De maan is de bruidegom der naksatra\'s: Ksth.
XI 3; TS. II 3, 5; Maitr. S. II 2, 7.

Over soma : maan cf. BRW. s.v. indu, Eggeling S B E XXVI
pag. VIII.

III 12, 4. Over de twaalf nachten als beeld van \'t jaar vgl.
Hillebrandt Rit. Litt. pag. 5.

Over \'t getal der pra^ia\'s zie Deussen Allgem. Gesch. der
Phil. I 1 pag. 296, 331.

IV 1, 1. Over de uitdrukking tapo ^tapyata cf. Deussen op.
cit. pag. 181; S. Lévi op cit. pag. 23.

Over \'t devânani dcvaivam Taitt. Br. II 2, 9; Ó-Br. XI 1,6, 7.

IV 1, 2. RV. X 90, 1.

IV 1, 4. Over de identificatie van do Puruça (Brahman, Pra-
japati) met \'t offer zie Lévi pag. 16, 77. Op andere
plaatsen
wordt \'t offer met puruça = mens gelijkgesteld ; b.v. Ó-Br. I
2, 1 ; Jaim.-Up.-Br. IV 2, 1 ; zio Paul Oltramaro Lo rôle du
yajamfina dans Ie sacr. véd., Muséon 1903 pag. 49.

IV 1, 5. Voor \'t agnihotra zio Uillebrandt Rit. Litt. § ÖL

IV 1, 6. ƒzuiveren; cf. Ind. St. X 329. WebC
Omina und Portenta pag. 322.

IV 1, 7—8. Zie de inl. pag. XXI; XXX. \'

Of moet gescheiden worden : ia)akannîinâtn àhutis ?

Vreemd is: pramHynx bhamti.

-ocr page 261-

217

IV 1, 12. Vgl. Ap. ér. S. IX 3, 3-12; My. ér. S. III 14,
14—16; Katy. XXV 4, 2.

IV 1, 14. \'t Agnihotra behoeft niet door de yaj. zelf verricht
te worden; volgens Vaitana S. b.v. door de hrahman.

IV 1, 15. Cf. é-Br. II 3, 1, 39.

IV 1, 16. „Met alle offers wordt door hem geofferd, die...";
vgl. inleiding pag. XXXIV.

IV 3, 1. Over de audumbarï cf. C.-H § 93.

IV 3, 6. Jaim.-ér. S. XV pag. 19 reg. 13: ürg va annam
ii4um6ara{h).

8Vidh.-Br. I 1, 8: samaivannam.

IV 4, 1. Over de yöpa zie C. n§ 13; Schwab Tieropfer pag.
2 vlgg.; Hubert ot Mauss Essai sur la nature ot la fonction
du sacriGce (Année Sociologique II) pag. 59 vlg.

IV 4, 3. Do ynpa heeft 8 (é-Br. V 2, 1, 6) of 4 kanten;
cf. Schwab op. cit. pag. 8.

IV 4, 4. Over \'t aantal windstreken zio Ind. St. IX 358 vlgg.;
XVII 293 vlgg.; Zimmer Altind. Leb. pag. 359.

IV 4, 5. é-Br. III O, 4, 17; Schwab png. 10. Zio do inl.
pag. XXXII.

IV 4, 0. üvor do houtsoorten cf. Schwab pag. 2; LiJvi pag. 123.

IV 4, 7. Schwab pag. 3;

vyHorUa: oon kronkeling naar links hebbend (Vorfl. on Mod.
^ou. Akad. V. Wot. Afd. Lett. reoka IV deel II pag. 290).

IV 4. 8. iuddkavariüi oou kronkeling naar rocht» hebbend.

88

-ocr page 262-

218

IV 4, 9. Over de aparäjitä <f//(de tekst, vgl. Gendecomm.,
schijnt te kennen te geven, dat deze
dis aan de pitaras behoort)
vgl. S. Lévi pag. 48 vlg.

IV 4, 16. Schwab pag. 9; TS. VI 3, 4, 8-9.

Over de sndhya\'% zie de aant. ad I 7, 2.

IV 4, 7. visnoh paramarii padam: \'t culminatie-punt van de
zon, \'t verblijf der zaligen; Deussen Alg. Gesch. Phil. I 1, pag.
87; Macdonell Ved. Myth. blz. 38.

IV 5, 3. satya: zie Lévi pag. 39, 163 vlg.

De gäyatrT (RV. III 62, 50) is een symbool van \'t brahman:
Ch.-Up. III 12.

IV 5, 4. Hillebrandt Rit.-Litt. § 46. Gobhila Samdhyäsntra
(Bibl. Ind. pag. 1078).

Zie voor de tijd van de saipdhyä-gebeden Velandai Gopala
Aiyer, The Chronology of ancient India (first series) pag. 129.

IV 6, 2. Gedeeltelik geciteerd in de comm. op \'t Sarphito-
pani?adbr. (ed. Burnell pag. 43); cf. Ö-Br. I 6, 4, 5; VI 2, 2,
16; Baudh. Karmäntasütra I 21:
athäyarp. candramäh sodaiakalas
tasya pancadaiahhih. pak§o ^bhivihiio bhavati »odaéi tv iyarp. kalä
bahudhä vipravif{a brähmarie^v apsv ofadhifu vanaspaiifu pahifv
iti;
Sylv. Lévi pag. 169—170.

IV 6, 3. Over \'t särpnäyya cf. Eggeling SBE. XII pag. 180
noot 3; 381 noot 2; Hillebrandt Neu- und Vollm.-opfer 4.

Met nieuwe maan is de maan in de planten, koeien enz. ge-
treden. Men brengt hem weer tot een geheel uit de koeien, en
van de melk van die koeien maakt men een mengsel van zoete
en zure melk; met dit mengsel verricht men de plenging, ge-
naamd
satjinäyya. Cf. Oltramare Museon 1903 pag. 54.

IV 6, 4. Cf. Ait.-Br. VII 11, 2—3 en Haug. II pag. 457

-ocr page 263-

219

noot; Zimmer Altind. Leben pag. 352 en 364; Ind. St. V 228
vlg.; Xni 290; EggeHng SBE. XVllI 264 noot 3; Baudh.
Karmantasötra I 20.

Anumati enz. zijn de genii van de gepersonifieëerde maan-
phasen; elk van deze behoort echter niet altijd bij dezelfde
phase.

IV 6, 5. Zie Ind. St. I 283. Over de yuga\'s cf. Thibaut
Astronomie enz. (örundrisz) § 20.

IV 7, 1—2. Vgl. Gop.-Br. I 3, 16: svähä vai kutah sanihhfita
kena prakftä kii\\i vösya gotraip katyak§ara kaiipada \') ku\\xpüna-
vasänä kvacit sthita kimadhis{hanâ brühi svähäyä yad daivatam
rüpaiji ca | svaàa vai aalyasaiiihhüta brahmana prakftâ lâmaga-
yanasagoträ *) dve ak§are ekaip padaiji trayai ca varnah éuklah
padmah suvarna iti tarvacchanda»ani cedefu samïmbhiltaikocchvâsâ
varnânte eatväro vedäh éarire fad angany omdhivanaspatayo lomäni
caksufi snryacandramaaau sä svähä sä svadha saifä yajncfu vafa{-
kärabhütä praynjyate tasyä agnir daivatain brahmaiio riipam iti
brähmatiam ||

Cf. Bloomfield Atharvaveda pag. 114.

Svadha is \'t voedsel der pitaras, Ó-Br. XIII 8, 1, 4.

Over de oudste vermeldingen van de vedärtga\'s cf. Ind. St.
IV 364; V 97 noot; Max Müller Bist, of tho Anc. Sanskrit
Litt. pag. 110 vlg.

V 1, 4. AI dozo rc\'ß komen in do SV. en IlV. voor; o^^t
devatn iu de RV.*K.hila III 22, 4 (Scheaelowitz pag. 106).

I) JalTr. Dr. I). Oaaitr», dia \'a crilieto uilgavo van \'t Gop-Dr. roorbereidt, wai
zo vriondolik ha»r band*chrifton Toor my to vorgolijkeo. lUug 23 en \'n ba. uit
Benarot roegen hierachteri
t<Ui*arnh,

3) Zo alle hu.

3) Uaug 22, Barnell 2142 en Uurnell 288 brakmanai.

•i) Burnell 288 lamâiây".

6) Bomell 888 èroAmatfo.

-ocr page 264-

220

>

V 1, 6. Deze zegenspreuken komen alle in de RV. voor
{svastyayanam tärhyam ook in de Khila II 4, 1); niet in de
SV., behalve
tyam ü su vüjinam.

■ V 1, 7. De herhaling van svasti hosya bhavati wijst er op,
dat V 1 een geheel op zich zelf vormt en oorspronkelik niet tot
\'t Adbhuta-brähmapa behoorde. Zie de inl. pag. XXIX.

V 2, 1. V 2 komt overeen met Aiv.grhyapariéi§ta IV 11.

V 2, 2. Aév.gr.par. heeft éaniika(suran).

V 3, 3. Asv. heeft in plaats van phalavat\'m apämärgam éirisam:
pala/avaiim apamargasakhaiji. stri§am
(? drukfout); van sucivasäh
af luidt de tekst bij Aév.: sthandilam upalipya niiyaianlrena
odanakrsarayavogürakiapayasandadhi
(lees: °8adadhi) k§iraghffam
iti ghxtotiarU,v[t, pfthak ca sarve§ü7n va, pHyasain samimayinain sa-
midhaiji pradchmätränäT]} dadhimadhughxiäktänäTj} sarji no devir
abhi§{aya ity
(SV 1 1, 1, 3, 13; RV. X 9, 4) a^{asataiii juhuyan
mahävyähfiibhis ca hutvä sariitaiiyarn japet.

V 3, 2. Xév gr.par. IV 12 komt hiermee overeen, maar hoeft
bovendien een paar adbhuta\'s, die in \'t $V-Br. onder V 7, 2
staan. Weber geeft (Om. und Port.) bij elk khapcjia de overeen-
komstige plaats uit \'t zeventigste Atharvapariói§ta.

Cf. met dit khaij^a YogayfttrS III 6 (ed. Kern Ind. St. X.)

V 3, 3. Bij Aóv. is de fc: indratji vo vihatas pari (RV. I
7, 10; 6, 8; SV. II 8, 1, 2, 1).

\'t Slot van elk khap^a luidt bij Aév.: iti sthälipäkam af(a-
satain hutvä pawabhir Ojyähidibhir abhijuhoti {indräya) tvaha....
.... sarvotpätopasamanaya svaheii mahavy&hftibhié ca hutva /a»/itó-
tiyaiii japet.

Een instr. van do plenging bij abhijuhoti, zoals de moeste

-ocr page 265-

221

hsa. hebben, komt ook voor Baudh. Sr. S. vol. I \'pag. 70:
vapUm STUvahutyähhijukoti,

V 4, 2. Ä^v. gr.par. lY 13 heeft enig verschil.

Over ajirna: indigestie cf. Jolly Medicin (Qrundrisz) pag. 77.

V 5, 2. Aév. gr. par. IV 14 (met enig verschil; Yogayätra III 11.

V 5, 3. Äsv. IV 14 heeft varunam vo riéadasam, (RV V G4.1).
. Zie Weber Om. und Port. pag. 324.

V 6, 2. Aév. gr. par. IV 15 komt ongeveer overeen; enkele
van de daar vermelde adbhuta\'s staan $V-Br. V 7 en 8.

Vgl. éankh. gr- b. V 10: yadi grhe madhuha madhu lurvanti.

V 6, 3. Ook Äiv. heeft de, alleen in de SV. en in de Khila
van de RV. voorkomende strofe
aöAi iyain devaiji savitaram. In
plaats van
yak^adhipaiaye heeft Aév. dhanädhipataye.

Zie Om. und Port. pag. 326 over vaUravana.

V 7, 2. Aév. gr. par. IV 16 telt minder adbhutäni.
Vergelijk met dit khap(}a (en gedeeltelik ook met andere

kbaijcjla\'s) Baudh. gr. a. III 9; Jaim. gr. e. II 47; Yoga-
ytttra III 13.

V 8, 2. In \'t algemeen komt Aév. gr. s. IV 17 hier mee
overeen.

Zie ook Yogayßtra III 10.

V 9, 1—2. Bij divam behoren volgons Aév. gr. s. IV 18 de
aan
türya gewijde adbhutäni, gedeeltelik overeenstemmend met
V 12, 2. De adbhutftni van V 9, 2 komen ovoroon met die van
Aév. gr. par. IV 19; volgons Aév. wende men zich tot de nacht.

Vgl. ook Yogayatrft III 1.4.

V 9, 3. Aév. gr. par. IV 19 heeft: apyayasva sametu te (RV
1 91. 16), dio ook PV-Br. I 5, 8 voorkomt.

-ocr page 266-

222

V 10, 1—2. Bij param divam horen de aan Vispu gewijde
adbhuta\'s; vlg. het SV-Br.; vlg. Aév. gr. s. IV 21 wende men
zich tot de
sarm disah,

kabandham üditye drsyaie\'. (wanneer) de schaduw van een
menselike romp op de zonneschijf gezien wordt (Raj. Mitra
Intr. Oh.-üp.-vertaling).

cf. Yogayatra UI 7 en III 8.

V 10, 4—7 hebben geen parallel bij Aév. Zie Weber Om.
und Port. pag. 337.

V 10, 6: „wat aangeraakt is, besprenkele hij met de sarn-
bhara\'s" (de V 2, 2 opgesomde benodigdheden); Weber anders
(wat door de sambhara\'s aangeraakt is, besprenkele hij).

éankh. gr. s. I 2, 1: karmapavarge brahmanabhajanam\', cf. ook
Ind. St. X 48.

V 11. Volgens Aév. gr. s. IV 20 wende men zich bij de
aan Eudra gewijde adbhuta\'s tot de
param divam. Do strofe is
volgens het SV-Br.
a vo rajanam (SV I 1, 2, 27; RV. IV 3, 1);
volgens Aév.
ima rudraya sthiradhanvane (RV. VII 46, 1).

Cf. Yogayatra III 9.

Weber Om. und Port. pag. 339 en 341.

V 12. Bij de tarvaiji dihm (Aév. gr. s. IV 21 tarva diéo)
behoren volgens \'t $V-Br. de aan Sürya gewijde adbhuta\'s en
volgens Aév. de aan Vi^qiu gewijde (zie §V-Br. V 10). De aan
Sürya gewijde adbhuta\'s behoren volgens A^v. gr. s. IV 18 bij
de
divam. De strofe is volgens het §V-Br. nd u hjamjatavedamm
(SV I 1, 1, 3, 11; RV I 50, 1); volgens Aév. gr. s. IV18iau
mahaiii ad (RV. VIII 90, 11; SV. I 3, 2, 4, 4).

-ocr page 267-

AANHALINGEN IN DE COMMENTAAR.

I 1, 4. agnimukhä vai deväh;
Ó-Br. III 7, 4, 10: agnir hi devatü-
nam mukham;
S-Bi\\ XIII 7, 1, 3:
agnimukhä u vai satve lieväh.
asäv üdityah;
Vcd. Conc. \'133.
yad adya kac ca; S-V. 12, i, 4, 2.
Ii, 7. cf. Pa. IV, 4, 98.
I 1,
ii. cf. Pa. II 4, 34.
I
i, 12. Pn. VIII 3, 1.
I 1, 15. cf. RV. VIII 2, 40.
I 1, IG. RV. 51, 13.
I 1, 18.
skandir gatyarthah; cf.
Dlintui)atha I 1028.
somo vai räja: Ait-Br. I 27, 1.
I 1, 22.
lat sine: Pa. III 2, 118.
patv \'A?c iit: Pa. III 2, 115.
I 1, 24.
autarüntarenayuktc: Pn.
II 3, 4.

I 1, 25. cf. Jaiin. Ór. S. III pag.
5 rog. 11 cn 12:
k\'ahsutyäm ity
upavasathc \'dyasutyäm iti savc
(cf.
Dlianvin ad Draliy. I 3, 5).
Drnhy. I 3, 5. (Laty. I 3, 2).
11,^. iru Sravauc: Ühntnjtatlia
1 089.

Klemm wil voor parivi\'la parivi\'-
dha
lozcn cn vergelijkt Ynska Nir.
I 8.

I 2, 1. {ata eva) ghätakä gan-
dharvïlh pitam devä asurarakfäm-
(Uy ekc.
I 3, 1. Ait-Br. IV 3, 3
I 3, 2.
trayo \'rva^ico retasaJi-mU-
trapurifa {iti).
I 3, 5. Taitt.-Br. I 3, 7, 4.
I 3, 10. cf. Ä-Br. X, 3, 1, 1.
I 3, 17.
upilsmai gäyata naraty.
SV. II 1, 1, 1, 1.

davidyutatyä rucä: SV. I11,1,2,1.
tarn tvä samidbhir: SV. II 1,1, 4,2.
ä no mitravanina: SV, I11,1,5,1.
indrägnl n gntam sutam: SV. II

1, 1, 7, 1.

I 3,18. uccn tcjätam: SV. II 1,1,8,1
cnä viévany anja: SV. II 1,1,8,3.
I 3, 20.
vanvodhätamo: SV. II
1 1 15 3.

\' I 3, 21. SV. II 1, 1, 20, 2.
I 4, 1. nrahy.II 4 8 (Laty. 18, G).
I 4, 4.
ymjc väcam: SV. II 9,

2, 7, 2.

püirayä dvärä enz.; Braliy. II 4
9 (I>aty. I 8).

vLh\'arn})ä)iäm gänam onz.: cf.
Drahy. II 4, G-7 (Ut)\'- > 8, 5-G).

ta.^n uavatiiiatam stotrh/dh: PV-
Br. XVI 1, 8.
grahnm gi\'hUvä enz.: TS III 1,2, 4.
stutnm eva tad anuMmsati: PV-
Br. IV 9, 13.

I 4, 9. trjo vai sämarüpam; cf.
TS. III 2, 9, 3.
yat stUyatc tad vidhhjate.
viivarUpä^i ced
enz.: Di-ttliy. II 4,
17—22 (Laty. I 8, 13-14). \'tSlot
van Dh.\'s comm. op Dmhy. 114,21
luidt:
prathamc jyäde trir ahhyastc
manasä gäyatram aniniktam gä-
yet I cvam uttarnyor api ||
I 5, 4. Ait.-Hr. V JW, 2.
I .5, 0. Ilrahy. XII 2, 31—34
(iJIty. IV 11, 1-3).

I 5, 13. cf. Pa. VII 2, 58 cn Pa.
VIII 2, C-i.

I G, 1. daiäkfarä viräf: 5-Br. I
1, 1, 22; AiU-Br. III 41, 4.

-ocr page 268-

224

tasya navatiéatam stotnyah; zie
onder I 4, 4.

annam vai virât; é-Br. VIII
3, 2, -13!

I 6, -10. Taitt.-Br. II 8, 6, 5.

I 7, 1. TS. VI 6, 7, 1.

I 7, 2. Ait.-Br. III 32, 5-6.

II 1, 2. (Laty. VII 12, 3).

II 1, 6. Ait.-ar. II -I, 3, 1.

II 1, 8. (Laty. VII 12, 4).

II I, i3. (lity. VII 12, 6—9).

II I, 19. (Laty. VII 12, 10- 12).

II 1, 24. (Laty. VII 13, 3).

II 1, 28. (cf. Laty. VII, 13, 5—6).

II 1, 34. Drahy. III 4, 25 (Laty.
I 42, 11).

II 5, 8. citaat uit de anukalpa:
prathamasavanamukhïye.^v agnir
tne hoteti ySjamiinam.

II O, 2. SV.-Br. I, 5, 5.

II 6, 3. citaat uit de anukalpa:
vün mc hotcii ySjatnanam.

II 7, 3. citaat uit de anukalpa:
prüiio me holcti yajamûnam.

Il\' 8, 4. .?V.-Br. II O, 2.

II 8, 5. ÇV.-Br. II 7, 3.

II 8, 6. cf. .?V.-Br. II 0, 3.

II 8, 7. ÇV.-Br. II 7, 3.

II 10,24. Drahy. 11,20-21 (Ln^y.
J 1, 19).

III 1, 2. adbhyah prt/iivl

III 1, 28. TS. Vi l,\'l, 1.

III 1, 30. Cf. Pa. V 3, U.1.

III 1, 34. cf. Pa. V 3, 92.

III 2,1. cf. Pa. II 14.

III 2, 4. «/;• himêayHm ilidJiaiuh.

III 7, 1. cf. PV.-Br. XI 5, 20.

III 7, 3. PV.-Br. XII 5, 28.

III 7, 5. tathn coktam pancavitn-
éabrSJnrutnc | i(UintHh pavamQnil
hhavantUi ||

III 7, 12. parllo fincaia: SV. II
5, 12, 1.

ahhi somasa üyavah: SV. II 2,
2, 9, 1.

daéaksarü virât; zie onder I 6, 1.

III 7, 21. Ap. ér. S. XX114,9—10.

III 8, 14. (cf. Laty. VIII 5, 9).

III8,15. arsü smna dyumattamah:
SV. II 3, 2, il, 1.

yas te mado varenyah: SV. II 2,
1, 15, 1.

pavasva madhuniattamah : SV. II
1, 1, 16, 1.

indram acchasutâh: SV. II 1, 1,
17, 1.

purojilt vo andhasah: SV. II 1,
1, 18, 1.

III 8, 16. (cf. Laty. VIII 5, 7).

III 8, 17. (Laty. VIII 5, 6).

III 8, 23. (Laiy. VIII 5, 16).

III 8, 24. Mai5. K.S. III 7.

III 10, 10. Mai. K.S. V 9a.

III II, 8. Maé. K.S. V 9.

III 12, 4. cf. è-Br. VI 4, 2, 5;
TS. V 1, 7, 1.

IV 1, 1. pa pünc. Dhatumailjarl
(publ. by Uaridas Jlirachand and
Bajirao Tatya Uaoji Ranjit) pag. 57.

IV 1, 12. Kiy. .ér. S. II114,14—16.

IV 2. TS. III 2, O, 3.

IV 3, 2. TS. VI 2, 10, .3.

IV 4, 2. TS. V 2, O, 1-2.

IV 5, 4. Taitt.-Ar. II 2.

IV 6, 2. cf. Pa. II 1, 29.

IV 6, 3. TS. II 5, 3, 3.

V 2, 2. Pa. IV 4, .\')9.

V 7, 2. arcta hi; cf. PV.-Br. VI
1, 4 on \'I\'S. VII 1, 1, 2:
mtniviahi.

V 8, 2. vayn (jatau: DhatunmiV
jarl pag. 87.

svaritct; cf. Pa. I 3,72 cn Panini\'«
Graniniatik, horausgcgeben,
üImïi\'\'\'\'«
erl. von Otto Bühtlingk 1887,
abt. pag. 294\'.

-ocr page 269-

STELLINGEN.

-ocr page 270- -ocr page 271-

STELLINGEN.

1) Jaiminïya-Hr. I 125 (Oertel JA OS XXVllI pag. 82):

tad d/iaiva sam^adamctnavajagüma;
lees: samsad^.
ib. pag. 83:

r^e mi vai lüiv ime \'sur3 agmann iti;
lees: r^e \'nu enz. OertePs betoog ter verklaring van agman
als cen verkorte vorm is onnodig.

2) Ten onrechte handhaaft Qoldner (üer lligveda in
Auswahl 1 Qlossar) do verklaringen voor
dheiUl vroeger
door hem in de Ved. St. 111 35 voorgedragen (Cf. Olden-
berg, Vedaforschung, pag. 93).

3) Do uitspraak van Ynjftavalkya, te vinden Hrhad-An\\n-
yaka-Upani^d II 4, 5 moet anders verklaard worden dan
in do zin van „1\' egoïsme lo plus odieux" (zo Oltnimare,
Hist. des Idees Thóosophitiues I 137).

4) Do grondbetekenis van idg. V sneig-li is: kleverig
zijn, on niet, zoals Uhienbcck wil (Etym. VVtb. der Alt.-
Ind. Spr. pag. 348, der (iot. Spr. pag. 130): glanzen (cf.
aveaties snaê^anó = kwijlend; Skt. snigdha = kleverig).

-ocr page 272-

228

5) Imram Brain (ed. Kuno Meyer) 26:

mac mna nad festar cele.
Verkeerd vertaalt Meyer: the son of a woman whose mate
will not be known. Vertaal: who will not know mate.

6) Windisch Irische Texte I 316, gedieht II vers I
(Cod. St. Pauli fol. I pag. 2):

messe ocus Pangur Ban cechtar näthar fria saindan.

Ten onrechte wil Zimmer in Pangur een met \'t poolse
pan=»heer overeenkomend woord zien. Lees: Angor Ban
(witte Angorakat).

7) In vierg (naam van een Autunse magistraat) leeft \'t
oudgalliese vergobretus voort (Caesar De bello Gall. I 16,
5; cf. ook VI 20).

8) Holder (Altcelt.-Sprachschatz I 359) en Dottin (Manuel
de r Antiquité Celtique pag. 333) zoeken ten onrechte
Batavodurum op de phuits van \'t Valkhof.

9) Terecht ziet Prof. Gallée in Grcnsvoort of Grunsfort
(N.W. van Ilenkum) \'t door Tacitus (Hist. cap. 21) vermelde
Grinnes (potlood tmnt, in zijn cx. van het Tijdsehr. van
het Kon. Ned. Aardrijks. Gen. XXI 5 pag. 785).

10) De naam Dagobert bevat \'t Keltiese element dago-
en \'t germaanse element berht.

11) Förstemann\'s verklaring van de naam Veleda (Altd.
Namenbuch® 1555) is verkeerd.

-ocr page 273-

229

12) De essentieele vocalen van het indo-germaans zijn
ë en ö.

13) Ten onrechte beweert Brugmann Grundrisz® § 565,
2 en ^ 779, dat p in -pn- in \'t Iers
met „Ersatzdehnung"
verdwenen is.

14) Flappen in uitflappen is verwant niet iers labraiin
spreken, «(p)Iabro blijkens cymries llafar; cf. ook ndd.
vlabbe, vlebbe, flappen).

15) Nederl. kapen is verwant met iers gabim (nemen),
dat niet met giban enz. samenhangt.

10) \'t Woord „krat" is Germaans, niet Kelties.

17) \'t Woord „broek" is, evenmin als dc zaak zelve, aan
do Kelten ontleend. (Briica kan zuiver Qcrniaans zijn).

18) Ten onrechte beschouwt men \'t woord „wal" als ccn
Latijns leenwoord.

19) Mnl. haro (scherpe wind) cn kerven zijn verwant.

20) Lol (pret) is niet afgeleid van lollen (prevelen, ncu-
ricën; zo Stoctt Ncd. Spreekwoorden enz. blz. 288 noot 2),
maar dankt zijn liedcndajigsc betekenis aan ccn volkscty-
inologiesü verklaring van Lolbrocdor (Loliaert).

-ocr page 274-

230

21) Ook in de litteratuurgeschiedenis van de 17^® eeuw
dient \'t proza een eerste plaats te bekleden.

Want de litteratuurgeschiedenis is een onderdeel van de
sociologie en een hulpwetenschap voor de psycholoog (psy-
chiater).

22) Bij de beantwoording der vraag, of de Walewein
oorspronkelik is, moet in de eerste plaats gelet worden op
de Sgeulachd mie Iain Dirich (Campbell, Pop. Tales of The
West Highlands II 341).

23. Oudfries sundre (Brókmer-bricf § 104) moet verklaard
worden uit een plur. sunar (ace. plur: B 1G6, 20; Cum-
mins pag. 44), naar analogie der o-st., met epenthetiese d.

24) Oudfries nota is niet: früchte (zo Heuser, Altfr.
Lesebuch pag. 147), maar: Ertrag aus Ackerbau und Vieli-
zucht (van Helten, Altostfr. Gr. ^ 1G5). 17"^® eeuwsfries
noot = veldgewas, koorn (Epkcma, Wdb. op Gysb. Japicx
pag. 514).

25) Betekenis en etymologie van sia geeft Heuser Altfr.
Les. ^ 35, 3 anni. pag. 21 verkeerd op.

20) De Zwitserse opvatting van \'t avondmaal is van
Hollandse oorsprong.

27) Luther\'s optreden hangt nauw samen \' met \'t ge-
durende de 15\'\'« eeuw en vroeger heersende vcr/xït tegen
\'t finantieëel beleid der Roomse curie.

-ocr page 275-

231

28) Ten onrechte beweert Nuyens, Gesch. der Nederl.
Beroerten Til 2 pag. 65.

(Rennenberg vergat .... zijn eigen voordeel niet. Dit
wekt een kwaad vermoeden op tegen de zuiverheid zijner
bedoelingen). Evenwel heeft men \'t recht niet hem een
verrader te noemen.

29) Bilderdijk heeft zijn verbanning uitgelokt.

30) Gewoonlik wordt \'t aandeel, dat J. M. Kemper in
de gebeurtenissen der laatste maanden van 1813 gehad
heeft, te groot voorgesteld.

-ocr page 276-

■\'il\'"\'

fv

i \'

i JT

S

\'as

• f

i - -s Kf.

. :

-ocr page 277-
-ocr page 278-

m

if

» .

-ocr page 279-

ils 4 ,

mi

-ocr page 280-